“हत्थतो मुत्तमत्ता सा, असीतिरतनं नभं;
उग्गन्त्वान तदा मुञ्चि, छब्बण्णा रस्मियो सुभा”ति च

एवमादयो रुक्खवाचकस्स बोधिसद्दस्स इत्थिलिङ्गभावे पयोगा दिस्सन्ति.

अथ वा रुक्खवाचको बोधिसद्दो द्विलिङ्गो पुमित्थिलिङ्गवसेन. तथा हि समन्तपासादिकायं विनयसंवण्णनायं महावेय्याकरणस्स पाळिनयविदुनो बुद्धघोसाचरियस्स एवं सद्दरचना दिस्सति “सक्खिस्ससि त्वं तात पाटलिपुत्तं गन्त्वा महाबोधिना सद्धिं अय्यं सङ्घमित्तत्थेरिं आनेतुन्”ति च, “सापि खो महाबोधिसमारूळ्हा नावा पस्सतो महाराजस्स महासमुद्दतलं पक्खन्दा”ति च तस्स रुक्खवाचकस्स बोधिसद्दस्स “बुज्झति एत्थाति बोधी”ति निब्बचनवसेन “बोधि, बोधी, बोधयो. बोधिं, बोधी, बोधयो. बोधिना”ति-आदिना पदमाला वेदितब्बा. रुक्खवाचकस्सेव पन तस्स ञाणे पवत्तित्थिलिङ्गवोहारेन सङ्केतसिद्धेन रूळ्हत्थदीपकेन “बोधि, बोधी, बोधियो. बोधिं, बोधी, बोधियो. बोधिया”ति-आदिना पदमाला वेदितब्बा. इच्चेवं–
पुग्गलवाचको बोधि-सद्दो पुल्लिङ्गिको भवे;
ञाणादिवाचको इत्थि-लिङ्गोयेव सिया सदा.
बोधिपादपवचनो, पुमित्थिलिङ्गिको भवे;
एवं सन्तेपि एतस्स, इत्थिलिङ्गत्तमेव तु;
इच्छितब्बतरं यस्मा, धम्मसेनापतीरितं.
सन्धिसद्दादीनम्पि नयानुसारेन नामिकपदमाला योजेतब्बा. सन्धिसद्दो हि सरसन्धि-आदिवाचको पुल्लिङ्गो, पटिसन्धियादिवाचको इत्थिलिङ्गो “सन्धिनो. सन्धिया”ति-आदिदस्सनतो. विभत्तिसद्दो विभजनवाचको इत्थिलिङ्गो स्यादिवाचको पुल्लिङ्गो चेव इत्थिलिङ्गो च “विभत्तिस्स. विभत्तिया”ति-आदिदस्सनतो.
आयुसद्दो पन जीवितिन्द्रियवाचकोयेव हुत्वा पुन्नपुंसकलिङ्गो, “पुनरायु च मे लद्धो, एवं जानाहि मारिसा”ति “एत्तकंयेव ते आयु, चवनकालो भविस्सती”ति च दस्सनतो.
धातुसद्दो सभावादिवाचको इत्थिलिङ्गो, करपचादिवाचको पुमित्थिलिङ्गो “चक्खुधातुया. करोतिस्स धातुस्स. धातुयो धातुया”ति दस्सनतो.
पजापतिसद्दो देवविसेसवाचको पुल्लिङ्गो, कलत्तजिनमातुच्छावाचको इत्थिलिङ्गो “पजापतिस्स देवराजस्स धजग्गं उल्लोकेय्याथ”, “अत्तनो पजापतिया सद्धिं महापजापतिया”ति च दस्सनतो.
दामा दामं सद्दा मालतीदामादिभेदभिन्नस्स एकस्स वत्थुस्स यथाक्कमं इत्थिनपुंसकलिङ्गा. तथा हि “मालतीदामा लोलाळिङ्गलीला. मालतीदामं. सिङ्घितं दामं भमरेहि. रतनदामा. रतनदामन्”ति च द्विलिङ्गभावे लोकिकप्पयोगा दिस्सन्ति सासनानुकूला.
सद्धं सद्धासद्दा पन भिन्नवत्थूनं वाचका इत्थिनपुंसकलिङ्गा, सद्धासद्दो पसादलक्खणवाचको इत्थिलिङ्गो, सद्धंसद्दो मतकभत्तवाचको नपुंसकलिङ्गो “सद्धा सद्दहना. मयमस्सुभो गोतमब्राह्मणा नाम दानानि देम सद्धानि करोमा”ति दस्सनतो. इमस्मिं पन ठाने “सद्धो पुरिसो सद्धा इत्थी, सद्धं कुलन्”ति इमानि वाच्चलिङ्गत्ता सङ्गहं न गच्छन्तीति दट्ठब्बानि.
तटं तटी तटोतिमे सद्दा तीरसङ्खाते एकस्मिंयेवत्थे थीपुन्नपुंसकलिङ्गा.
ब्यञ्जनसद्दो उपसेचनलिङ्गवाक्यावेणिकसरीरावयववाचको नपुंसकलिङ्गो, अक्खरवाचको पुन्नपुंसकलिङ्गो. तत्रुपसेचने “सूपं वा ब्यञ्जनं वा”ति नपुंसकनिद्देसो दिस्सति. तथा लिङ्गे “इत्थिब्यञ्जनं पुरिसब्यञ्जनन्”ति नपुंसकनिद्देसो. वाक्ये “पदब्यञ्जनानि साधुकं उग्गहेत्वा”ति नपुंसकलिङ्गनिद्देसो. आवेणिके “असीति अनुब्यञ्जनानी”ति नपुंसकनिद्देसो. सरीरावयवे “किलेसानं अनु अनु ब्यञ्जनतो पाकटभावकरणतो अनुब्यञ्जनन्”ति एवं नपुंसकनिद्देसो. एत्थ हि अनुब्यञ्जनं नाम हत्थपादसितहसितकथितविलोकितादिभेदो आकारो. सो एव “सरीरावयवो”ति वुच्चतीति. अक्खरे “ब्यञ्जनो. ब्यञ्जनन्”ति च पुन्नपुंसकनिद्देसो.
अत्थसद्दो निब्बानवचनो नपुंसकलिङ्गो, अभिधेय्यधनकारणपयोजननिवत्याभिसन्धानादिवचनो पन पुल्लिङ्गो. तथा हि कथावत्थुम्हि “अत्थत्थम्ही”ति इमिस्सा पाळिया अत्थसंवण्णनायं “अत्थं वुच्चति निब्बानन्”ति नपुंसकलिङ्गनिद्देसेन अत्थसद्दो वुत्तो. इति अत्थसद्दो द्विलिङ्गो.
अक्खरसद्दो च “यो पुब्बो अक्खरो अक्खरानी”ति च दस्सनतो. अपिच अक्खरसद्दो निब्बानवचनो नामपण्णत्तिवचनो च सब्बदानपुंसकलिङ्गो भवति “पदमच्चुतमक्खरं, महाजनसम्मतोति खो वासेट्ठ ‘महासम्मतो’त्वेव पठमं अक्खरं निब्बत्तन्”ति एवमादीसु. “अक्खराय देसेति, अक्खरक्खराय आपत्ति पाचित्तियस्सा”ति एत्थ पन पुल्लिङ्गोतिपि नपुंसकलिङ्गोतिपि वत्तब्बो, इत्थिलिङ्गोति पन न वत्तब्बो. अयञ्हि “असक्कता चस्म धनञ्चयाय. विरमथायस्मन्तो ममवचनाया”ति-आदीसु “धनञ्चयाय, वचनाया”ति सद्दा विय विभत्तिविपल्लासेन वुत्तो, न लिङ्गविपल्लासवसेनाति.
अज्जव मद्दव गारवसद्दा पन पुन्नपुंसकलिङ्गा. “अज्जवो च मद्दवो च. अज्जवमद्दवं. गारवो च निवातो च. सह आवज्जिते थूपे, गारवं होति मे तदा”ति च आदिदस्सनतो.
वचोवचीसद्दा पन घटोघटीसद्दा विय पुमित्थिलिङ्गा, तत्थ वचीसद्दस्स “वची, वची, वचियो. वचिं, वची, वचियो. वचिया”ति नामिकपदमाला योजेतब्बा. केचि “दुच्चरितपयोगविञ्ञत्तिसद्दादीसु परेसु वचसद्दस्सन्तो ईकारो होति, तेन “वचीदुच्चरितन्”ति-आदीनि रूपानि दिस्सन्ती”ति वदन्ति, तं न गहेतब्बं वचसद्दतो विसुं वचीसद्दस्स दस्सनतो. अत्रिमानि पाळितो च अट्ठकथातो च निदस्सनपदानि. “वची वचीसङ्खारो, वचीसङ्खारो वची, वचिञ्च वचीसङ्खारे च ठपेत्वा अवसेसा न चेव वची, न च वचीसङ्खारो. गदितो वचीभि सतिमाभिनन्दे”ति इमानि पाळितो निदस्सनपदानि. “चोपनसङ्खाता वची एव विञ्ञत्ति वचीविञ्ञत्ति, वचिया भेदो वचीभेदो”ति इमानि अट्ठकथातो निदस्सनपदानि. इमिना नयेन अञ्ञेसम्पि सरूपासरूपपदानं यथारहं द्वितिलिङ्गता ववत्थपेतब्बा. एवं अभिधेय्यकलिङ्गेसु सविसेसानि अभिधेय्यलिङ्गानि वेदितब्बानि.
इदानि कत्थचि वाच्चलिङ्गभूतानं अभिधेय्यलिङ्गानञ्च तद्धिभन्तलिङ्गानञ्च धम्मादिवसेन नामिकपदमाला वुच्चते. तथा हि–
धम्मभो पुग्गला चेव, धम्मपुग्गलतोपि च;
एकन्तधम्मतो चेव, तथेवेकन्तपुग्गला.
पदमाला सियुं तासु, पच्चत्तादिवसेन तु;
पदं समं विसमञ्च, जञ्ञा सब्बसमम्पि च.
कथं? “मिच्छादिट्ठि, मिच्छासङ्कप्पो, मिच्छावाचा, मिच्छावाचो, मिच्छादिट्ठिको, मिच्छासङ्कप्पी” इच्चेतेसं नामिकपदमाला एवं वेदितब्बा.
“मिच्छादिट्ठि, मिच्छादिट्ठी, मिच्छादिट्ठियो. मिच्छादिट्ठिं, मिच्छादिट्ठी, मिच्छादिट्ठियो. मिच्छादिट्ठिया”ति एवं धम्मतो, “मिच्छादिट्ठि, मिच्छादिट्ठी, मिच्छादिट्ठिनो. मिच्छादिट्ठिं, मिच्छादिट्ठी, मिच्छादिट्ठिनो. मिच्छादिट्ठिना”ति एवं पुग्गलतो, “मिच्छासङ्कप्पो, मिच्छासङ्कप्पा. मिच्छासङ्कप्पन्”ति एवं धम्मपुग्गलतो, “मिच्छावाचा, मिच्छावाचा, मिच्छावाचायो. मिच्छावाचं, मिच्छावाचा मिच्छावाचायो. मिच्छावाचाय” एवं एकन्तधम्मतो, “मिच्छावाचो, मिच्छावाचा. मिच्छावाचं, मिच्छावाचे. मिच्छावाचेन” एवं एकन्तपुग्गलतो, “मिच्छादिट्ठिको. मिच्छादिट्ठिका. मिच्छादिट्ठिकन्”ति एवम्पि एकन्तपुग्गलतो, “मिच्छासङ्कप्पी, मिच्छासङ्कप्पिनो. मिच्छासङ्कप्पिन्”ति एवम्पि एकन्तपुग्गलतो नामिकपदमाला भवति. पच्चत्तोपयोगवचनादिवसेन पन पदं सदिसं विसदिसं सब्बथा सदिसम्पि च भवति. एस नयो सम्मादिट्ठिसम्मासङ्कप्पादीसुपि.
अत्रिमे आहच्चभासिता पयोगा– अविज्जागतस्स भिक्खवे अविद्दसुनो मिच्छादिट्ठि पहोति. मिच्छादिट्ठिस्स मिच्छासङ्कप्पो पहोति. मिच्छासङ्कप्पस्स मिच्छावाचा पहोति. मिच्छावाचस्स मिच्छाकम्मन्तो पहोति. मिच्छाकम्मन्तस्स मिच्छा-आजीवो पहोति. मिच्छा-आजीवस्स मिच्छावायामो पहोति. मिच्छावायामस्स मिच्छासति पहोति. मिच्छासतिस्स मिच्छासमाधि पहोतीति. विज्जागतस्स भिक्खवे विद्दसुनो सम्मादिट्ठि पहोति. सम्मादिट्ठिस्स सम्मासङ्कप्पो पहोतीति वित्थारो, एवं कत्थचि वाच्चलिङ्गभूतानं अभिधेय्यलिङ्गानञ्च तद्धितन्तलिङ्गानञ्च नामिकपदमाला सप्पयोगा कथिता.
इदानि नेवाभिधेय्यलिङ्गस्स भवितब्बसद्दस्स च अभिधेय्यलिङ्गानं सोत्थि सुवत्थि सद्दानञ्च वाच्चलिङ्गाभिधेय्यलिङ्गस्स अब्भुतसद्दस्स च वाच्चलिङ्गस्स अभूतसद्दस्सचाति इमेसं किञ्चि विसेसं कथयाम, नामिकपदमालञ्च यथारहं योजेस्साम. एतेसु हि भवितब्बसद्दो एकन्तभाववाचको नपुंसकलिङ्गो एकवचनन्तोयेव होति. ततियन्तपदेहि एवंसद्द नसद्दादीहि च योजेतब्बो च होति. नास्स नामिकपदमाला लब्भति, अत्रिमे च पयोगा “सद्धम्मगरुकेन भवितब्बं, नो आमिसगरुकेन, इमिना चोरेन भवितब्बं, इमेहि चोरेहि भवितब्बं, इमाय चोरिया भवितब्बं, इमाहि चोरीहि भवितब्बं, अनेन चित्तेन भवितब्बं, इमेहि चित्तेहि भवितब्बं, एवं भवितब्बं, अञ्ञथा भवितब्बन्”ति. अत्रिदं वुच्चति–
भवितब्बपदं निच्चं, सब्बञ्ञुवरसासने;
पठमेकवचो भाव-वाचकञ्च नपुंसकं.
ततियन्तपदेहेवं-सद्दादीहि च धीमता;
योजेतब्बंव सम्भोति, इति विद्वा विभावये.
अयं “भवितब्बन्”ति पदस्स विसेसो.
सोत्थि भद्दन्ते होतु रञ्ञो, सोत्थिं गच्छति न्हापितो. सोत्थिनाम्हि समुट्ठितो. सुवत्थि, सुवत्थिं, सुवत्थिना, अयं धसात्थिसद्दादीनं विसेसो.
अयं पन “अब्भुतं अभूतन्”ति द्विन्नं विसेसो. भूसद्दस्स ब्भू, संयोगपरे पटिसेधत्थवति ऐतिनिपाते उपपदे सति एकन्तेन रस्सत्तमुपयाति. क्वत्थे? “अभूतपुब्बं भूतन्”ति-आदीस्वत्थेसु. तथाविधे असञ्ञोगपरे रस्सत्तं न उपयाति. क्वत्थे? “असच्चन्”ति-आदीस्वत्थेसु. तथा हि “अब्भुतन्”ति पदस्स “अभूतपुब्बं भूतन्”तिपि अत्थो भवति, “अब्भुतकरणन्”तिपि अत्थो भवति. “अभूतन्”ति पदस्स पन “असच्चन्”तिपि अत्थो भवति, “अजातन्”तिपि अत्थो भवति. तत्र “अच्छरियं वत भो अब्भुतं वत भो. अच्छेरं वत लोकस्मिं, अब्भुतं लोमहंसनं” इच्चेवमादयो “अभूतपुब्बं भूतन्”ति अत्थे पयोगा.
“त्वं मं नागेन आलम्प,
अहं मण्डूकछापिया;
होतु नो अब्भुतं तत्थ,
आसहस्सेहि पञ्चही”ति

इच्चेवमादयो अब्भुतकरणत्थे पयोगा. एवं रस्सवसेन, दीघवसेन पन निस्संयोगे “अभूतं अतच्छं. अतथं”इच्चेवमादयो असच्चत्थे पयोगा, “अभूतं अजातं असञ्जातन्”ति इच्चेवमादयो अजातत्थे पयोगा. भवन्ति चत्र–

“अभूतपुब्बं भूतन्”ति, अत्थस्मिं अब्भुतन्तिदं;
पदं विञ्ञूहि विञ्ञेय्यं, रस्सभावेन सण्ठितं.
अब्भुतकरणत्थेपि, अब्भुतन्ति पदं तथा;
सण्ठितं रस्सभावेन, इति विद्वा विभावये.
अभूतमिति दीघत्त-वसेन कथितं पन;
पदं समधिगन्तब्ब-मसच्चाजातवाचकं.
अब्भुतं, अब्भुतानि. चित्तनयेन, अब्भुतो, अब्भुता. अब्भुतं, पुरिसनयेन, अब्भुता, अब्भुता, अब्भुतायो. अब्भुतं. कञ्ञानयेन ञेय्यं. एवं भूतसद्दस्सपि नामिकपदमाला तिधा गहेतब्बा. अत्र “अब्भुत”मिति पदं वाच्चलिङ्गम्पि भवति अभिधेय्यलिङ्गम्पि. “अभूत”मिति पदं पन वाच्चलिङ्गं अभिधेय्यलिङ्गम्पि वा सच्चसद्दो विय कत्थचि. इतिस्स यथारहं अयम्पि सप्पयोगा नामिकपदमाला कथिता.