पाठे महानमक्कार-सङ्खाते साधुनन्दने;
सम्पदाने नमोयोगे, आयादेसो न दिस्सति.
एत्थ महानमक्कारपाठो नाम “नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्सा”ति पाठो. अत्रापि आयादेसो न दिस्सति. वम्मिकसुत्तेपि “नमो करोहि नागस्सा”ति एवं आयादेसो न दिस्सति. अम्बट्ठसुत्तेपि “सोत्थि भदन्ते होतु रञ्ञो, सोत्थि जनपदस्स”. एवं आयादेसो न दिस्सति.
“सुप्पबुद्धन्”ति पाठस्स, अत्थसंवण्णनायपि;
सम्पदाने नमोयोगे, आयादेसो न दिस्सति.
तथा हि
“सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका;
येसं दिवा च रत्तो च, निच्चं बुद्धगता सती”ति
इमिस्सा पाळिया अट्ठकथायं “सम्मादिट्ठिकस्स पुत्तो गुळं खिपमानो बुद्धानुस्सतिं आवज्जेत्वा ‘नमो बुद्धस्सा’ति वत्वा गुळं खिपती”ति आयादेसवज्जितो सद्दरचनाविसेसो दिस्सति. सगाथावग्गवण्णनायम्पि धनञ्जानीसुत्तट्ठकथायं “त्वं ठितापि निसिन्नापि खिपित्वापि कासेत्वापि ‘नमो बुद्धस्सा’ति तस्स मुण्डकस्स समणकस्स नमक्कारं करोसी”ति आयादेसवज्जितो सद्दरचनाविसेसो दिस्सति. तथा तत्थ तत्थ “बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं देति. तस्स पुरिसस्स भत्तं न रुच्चति. समणस्स रोचते सच्चं, बुद्धस्स छत्तं धारेति, बुद्धस्स सिलाघते”ति-आदिना आयादेसविवज्जितो सद्दरचनाविसेसो दिस्सति. एवं दानरोचनादीसु बहूसु सम्पदानविसयेसु चतुत्थेकवचनस्स आयादेससहितं रूपं न दिस्सति.
गत्यत्थकम्मादीसु पन चतूसु ठानेसु दिस्सति. तथा हि “मूलाय पटिकस्सेय्य, अप्पो सग्गाय गच्छती”ति चेत्थ गत्यत्थकम्मनि दिस्सति. एत्थ हि “मूलं पटिकस्सेय्य, अप्पो सग्गं गच्छती”ति च अत्थो. “पटिकस्सेय्या”ति चेत्थ कस गतियन्ति धातुस्स पतिउपसग्गेन विसेसितत्ता “आकड्ढेय्या”ति अत्थो भवति. “अयं पुरिसो मम अत्थकामो, यो मं गहेत्वान दकाय नेती”ति एत्थ नयनत्थकम्मनि दिस्सति. एत्थ हि मं उदकं नेति, अत्तनो वसनकसोब्भं पापेतीति अत्थो. “विरमथायस्मन्तो मम वचनाया”ति एत्थ विभत्तिविपरिणामे दिस्सति. मम वचनतो विरमथाति हि निस्सक्कवचनवसेन अत्थो. “महागणाय भत्ता मे”ति एत्थापि विभत्तिविपरिणामे दिस्सति. मम महतो हंसगणस्स भत्ताति हि सामिवचनवसेन अत्थो. मम हंसराजाति चेत्थ अधिप्पायो. “असक्कता चस्म धनञ्चयाया”ति एत्थापि विभत्तिविपरिणामे दिस्सति. मयं धनञ्चयस्स रञ्ञो असक्कता च भवामाति हि कत्तुत्थे सामिवचनं. तथा हि “धनञ्चयस्सा”ति वा “धनञ्चयेना”ति वा वत्तब्बे एवं अवत्वा “धनञ्चयाया”ति सम्पदानवचनं दानक्रियादिकस्स सम्पदानविसयस्स अभावतो विभत्तिविपरिणामेयेव युज्जति, तस्मा धनञ्चयराजेन मयं असक्कता च भवामाति अत्थो गहेतब्बो. अञ्ञम्पि विभत्तिविपरिणामट्ठानं मग्गितब्बं. “विरागाय उपसमाय निरोधाया”ति-आदीनि पन अनेकसहस्सानि आयादेससहितानि सद्दरूपानि तदत्थे पवत्तन्ति. अट्ठकथाचरियापि हि धम्मविनयसद्दत्थं वण्णेन्ता “धम्मानं विनयाय. अनवज्जधम्मत्थञ्हेस विनयो, न भवभोगादि-अत्थन्”ति तदत्थवसेनेव आयादेससहितं सद्दरूपं पयुञ्जिंसु, एवं चतुत्थेकवचनस्स आयादेससहितानि रूपानि गत्यत्थकम्मनि नयनत्थकम्मनि विभत्तिविपरिणामे तदत्थे चाति इमेसु चतूसुयेव ठानेसु दिस्सन्ति, न पन दानरोचनादिभेदे यत्थ कत्थचि सम्पदानविसये. तथा हि निरुत्तिपिटके “अत्थायाति सम्पदानवचनन्”ति आयादेससहितं सद्दरूपं वुत्तं, पुरिससद्दादिवसेन पन तादिसानि रूपानि न वुत्तानि तादिसानं सद्दरूपानं यत्थ कत्थचि अप्पवत्तनतो. कच्चायनप्पकरणेपि हि “आय चतुत्थेकवचनस्स तू”ति लक्खणस्स वुत्तियं “अत्थाय हिताय सुखाय देवमनुस्सानन्”ति वुत्तं. “पुरिसाया”ति वा “समणाया”ति वा “ब्राह्मणाया”ति वा न वुत्तन्ति. एत्थ सिया– ननु भो तस्सेव वुत्तियं “चतुत्थीति किमत्थं पुरिसस्स मुखं. एकवचनस्साति किमत्थं पुरिसानं ददाति. वाति किमत्थं दाता होति समणस्स वा ब्राह्मणस्स वा”ति वुत्तत्ता “पुरिसाय समणाय ब्राह्मणाया”ति-आदीनि पदरूपानि नयतो दस्सितानि, केवलं पन मुखसद्दयोगतो बहुवचनभावतो विकप्पनतो च “पुरिसाया”ति-आदीनि न सिज्झन्ति, मुखसद्दयोगादिविरहिते पन ठाने अवस्सं सिज्झन्तीति? एत्थ वुच्चते– “चतुत्थीति किमत्थं पुरिसस्स मुखन्”ति वदन्तो “सचे आयादेसो भवेय्य चतुत्थिया एव भवति, न छट्ठिया”ति दस्सेन्तो “मुखन्”ति पदं दस्सेसि, न च तेन “मुखसद्दट्ठाने देतीति-आदिके सम्पदानविसयभूते क्रियापदे ठिते आयादेसो होती”ति दस्सेति. “एकवचनस्साति किमत्थं पुरिसानं ददाती”ति वदन्तोपि “एकवचनस्सेव आयादेसो होति, न बहुवचनस्सा”ति दस्सेति. “ददाती”ति इदं पदं “पुरिसानन्”ति पदस्स सम्पदानवचनत्तं ञापेतुं अवोच, न च “देतीति-आदिके सम्पदानविसयभूते क्रियापदे सति चतुत्थेकवचनस्स आयादेसो होती”ति इममत्थं विञ्ञापेति. “वाति किमत्थं दाता होति समणस्स वा ब्राह्मणस्स वा”ति च वदन्तोपि “सम्पदानेयेव विकप्पेन आयादेसो होती”ति विञ्ञापेति, न दानादिक्रियं पटिच्च आयादेसविधानं ञापेति. यदि पन दानादिक्रियं पटिच्च आयादेसविधानं सिया, वुत्तिकारकेन लक्खणस्स वुत्तियं मूलोदाहरणेयेव “अत्थाय हिताया”ति तदत्थपयोगानि विय “पुरिसाय दीयते”ति-आदि वत्तब्बं सिया, न च वुत्तं. कस्माति चे? बुद्धवचने पोराणट्ठकथासु च तादिसस्स पयोगस्स अभावा. निरुत्तिपिटके हि पभिन्नपटिसम्भिदो सो आयस्मा महाकच्चानो “पुरिसस्स दीयते”ति आयादेसरहितानियेव रूपानि दस्सेति, “अत्थायाति सम्पदानवचनन्”ति भणन्तोपि च थेरो दानादिक्रियापेक्खं अकत्वा चतुत्थेकवचनस्स आयादेससहितं रूपमेव निद्दिसि. तेन सो पयोगो तदत्थप्पयोगोति विञ्ञायति. इति इमेहि कारणेहि जानितब्बं “दानादिक्रियं पटिच्च आयादेसविधानं न कतन्”ति. यज्जेवं “अत्थाय हिताया”ति-आदीनियेव तदत्थप्पयोगानि “आय चतुत्थेकवचनस्स तू”ति लक्खणस्स विसया भवेय्युं, नाञ्ञानीति? तन्न, अञ्ञानिपि विसयायेव तस्स. कतमानि? “मूलाय पटिकस्सेय्य, अप्पो सग्गाय गच्छति, दकाय नेति, विरमथायस्मन्तो ममवचनाय, गणाय भत्ता”ति-आदीनि. “सग्गस्स गमनेन वा”ति-आदीनि पन वाधिकारत्ता अविसयावाति. ननु च भो एवं सन्ते वुत्तिकारकेन मूलोदाहरणेसु “अत्थाय हिताय सुखाय देवमनुस्सानन्”ति वत्वा “मूलाय पटिकस्सेय्या”ति-आदीनिपि वत्तब्बानि, किमुदाहरणे पन “वाति किमत्थं सग्गस्स गमनेन वा”ति वत्तब्बन्ति? सच्चं, अवचने कारणमत्थि, तं सुणाथ– “मूलाय पटिकस्सेय्य, अप्पो सग्गाय गच्छती”ति एत्थ हि “मूलाय, सग्गाया”ति पदानि सुद्धसम्पदानवचनानि न होन्ति गत्यत्थकम्मनि वत्तनतो, तस्मा मूलोदाहरणेसु न वुत्तानि. तथा “दकाय नेती”ति एत्थ “दकाया”ति पदं नयनत्थकम्मनि वत्तनतो सुद्धसम्पदानवचनं न होतीति न वुत्तं. “विरमथायस्मन्तो मम वचनाया”ति एत्थ पन “वचनाया”ति पदं निस्सक्कवचनत्थे वत्तनतो, “गणाय भत्ता”ति एत्थ “गणाया”ति पदं सामिवचनत्थे वत्तनतो, “असक्कता चस्म धनञ्चयाया”ति एत्थ “धनञ्चयाया”ति पदं कत्तुवसेन सामि-अत्थे वत्तनतो सुद्धसम्पदानवचनं न होतीति न वुत्तं. किमुदाहरणेपि “सग्गस्सा”ति पदं गमनसद्दसन्निधानतो गत्यत्थकम्मनि वत्तनतो सुद्धसम्पदानवचनं न होतीति “वाति किमत्थं सग्गस्स गमनेन वा”ति न वुत्तं. एवञ्हेत्थ वुत्तनयेन बुद्धवचनं पोराणट्ठकथानयञ्च पत्वा चतुत्थेकवचनस्स आयादेससहितानि रूपानि गत्यत्थकम्मादीसु चतूसुयेव ठानेसु दिस्सन्ति, न पन दानरोचनादिभेदे यत्थ कत्थचि सम्पदानविसयेति दट्ठब्बं. ननु च भो “चन्दनसारं जेट्ठिकाय अदासि सुवण्णमालं कनिट्ठाया”ति दानप्पयोगे चतुत्थेकवचनस्स आयादेससहितरूपदस्सनतो “राजकञ्ञाय दीयते, राजकञ्ञाय रुच्चति अलङ्कारो, राजकञ्ञाय छत्तं धारेति, राजकञ्ञाय नमो करोहि, राजकञ्ञाय सोत्थि भवतु, राजकञ्ञाय सिलाघते”ति-आदीहिपि पयोगेहि भवितब्बं, अथ कस्मा “बुद्धवचनं पोराणट्ठकथानयञ्च पत्वा चतुत्थेकवचनस्स आयादेससहितानि रूपानि गत्यत्थकम्मादीसु चतूसुयेव ठानेसु दिस्सन्ति, न पन दानरोचनादिभेदे यत्थ कत्थचि सम्पदानविसये”ति वदथाति? उप्पथमवतिण्णो भवं, न हि भवं अम्हाकं वचनत्थं जानाति. अयञ्हेत्थ अम्हाकं वचनत्थो– सब्बानिपि इत्थिलिङ्गानि एकवचनवसेन ततियाचतुत्थीपञ्चमीछट्ठीसत्तमीठानेसु समसमानि होन्ति, अप्पानि असमानि, तस्मा तानि ठपेत्वा पुल्लिङ्गनपुंसकलिङ्गेसु पुरिसादि चित्तादिसद्दानं अकारन्तपकतिभावे ठितानं चतुत्थेकवचनस्स आयादेससहितानि रूपानि बुद्धवचनादीसु दानरोचनादिभेदे यत्थ कत्थचि सम्पदानविसये न दिस्सन्ति. तेनेव हि “मूलाय, सग्गाय, दकाय, वचनाय, गणाया”ति-आदीनि गत्यत्थकम्मादीसु तीसु “अभिञ्ञाय, सम्बोधाय, निब्बानाया”ति एवमादीनि पन अनेकसतानि तिलिङ्गपदानि तदत्थेयेवाति इमेसु चतूसु ठानेसु दिस्सन्ति. “देति, रोचति, धारेती”ति-आदीसु पन सुद्धसम्पदानविसयेसु न दिस्सन्ति. भवन्ति चत्र–
चतुत्थेकवचनस्स, आयादेसेन संयुतं;
रूपं अनित्थिलिङ्गानं, ठानेसु चतुसुट्ठितं.
Gatyatthakammani ceva, nayanatthassa kammani;
विभत्तिया विपल्लासे, तदत्थे चाति निद्दिसे.
“मूलाय पटिकस्सेय्य, अप्पो सग्गाय गच्छति”;
एवं गत्यत्थकम्मस्मिं, दिट्ठमम्हेहि सासने.
“दकाय नेति” इच्चेवं, नयनत्थस्स कम्मनि;
“वचनाया”ति निस्सक्के, विरमणप्पयोगतो.
“गणाय”इति सामिस्मिं, “भत्ता”ति सद्दयोगतो;
“धनञ्चयाया”ति पदं, कत्तुत्थे सामिसूचकं.
“असक्कता”ति सद्दस्स, योगतोति विनिद्दिसे;
अञ्ञो चापि विपल्लासो, मग्गितब्बो विभाविना.
“अभिञ्ञाय सम्बोधाय, निब्बानाया”तिमानि तु;
लिङ्गत्तयवसेनेव, तदत्थस्मिं विनिद्दिसे.
एवं पाठानुलोमेन, कथितो आयसम्भवो;
इदन्तु सुखुमं ठानं, चिन्तेतब्बं पुनप्पुनं.
ओकारन्तवसेनेव, नानानयसुमण्डिता;
पदमाला महेसिस्स, सासनत्थं पकासिता.
इममतिमधुरञ्चे चित्तिकत्वा सुणेय्युं,
विविधनयविचित्तं साधवो सद्दनीतिं;
जिनवरवचनेते सद्दतो जातकङ्खं,
कुमुदमिव’सिना वे सुट्ठु छिन्देय्युमेत्थ.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं
कोसल्लत्थाय कते सद्दनीतिप्पकरणे
सविनिच्छयो ओकारन्तपुल्लिङ्गानं पकतिरूपस्स
नामिकपदमालाविभागो नाम
पञ्चमो परिच्छेदो.
अकारन्तोकारन्ततापकतिकओकारन्तपुल्लिङ्गं निट्ठितं.