यं पनाचरियेन जातकट्ठकथायं
“तयो गिरिं ति-अन्तरं कामयामि,
पञ्चाला कुरुयो केकके च;
ततुत्तरिं ब्राह्मण कामयामि,
तिकिच्छ मं ब्राह्मण कामनीतन्”ति–

इमस्स कामनीतजातकस्स संवण्णनायं “केकके चाति पच्चत्ते उपयोगवचनं, तेन केककस्स रट्ठं दस्सेती”ति वुत्तं. एवं वदन्तो च सो “पुरिसे पस्सति, पुरिसे पतिट्ठितन्”ति, “पस्सामि लोके सधने मनुस्से”ति च आदीसु येभुय्येन “पुरिसे, लोके, सधने, मनुस्से”ति-आदीनं उपयोगबहुवचनभुम्मेकवचनभावेन आगतत्ता पच्चत्तेकवचनबहुवचनभावस्स पन अपाकटत्ता येभुय्यप्पवत्तिं सन्धाय “इदम्पि तादिसमेवा”ति मञ्ञमानो वदति मञ्ञे. आचरिया हि कत्थचि अत्तनो रुचियापि विसुं विसुं कथेन्ति. अयं पन अम्हाकं रुचि– “केकके”ति इदं पच्चत्तवचनमेव “पञ्चाला, कुरुयो”ति सहजातपदानि विय, रट्ठवाचकत्ता पन “कुरुयो”ति पदमिव बहुवचनवसेन वुत्तं. न हि भगवा “खत्तियो, ब्राह्मणो, वेस्सो”ति-आदीसु विय समानविभत्तीहि निद्दिसितब्बेसु सहजातपदेसु पच्छिमं उपयोगवचनवसेन निद्दिसेय्य, युत्ति च न दिस्सति “पञ्चाला”ति, “कुरुयो”ति पच्चत्तवचनं वत्वा “केकके”ति उपयोगवचनस्स वचने, तस्मा “केकके”ति इदं पच्चत्तवचनमेव. तथा हि सन्धिविसोधनविधायको आचरियो तादिसानं पदानं पच्चत्तवचनत्तञ्ञेव विभावेन्तो सामं कते पकरणे “वनप्पगुम्बो वनप्पगुम्बे, सुखं दुक्खं जीवो, सुखे दुक्खे जीवे”ति आह, टीकायम्पि च तेसं पच्चत्तवचनभावमेव विभावेन्तो “वनप्पगुम्बो, सुखं, दुक्खं, जीवो”ति साधनीयं रूपं पतिट्ठपेत्वा निग्गहीतलोपवसेन अकारोकारानञ्च एकारादेसवसेन “वनप्पगुम्बे, सुखे, दुक्खे, जीवे”ति रूपनिप्फत्तिमाह. सा पाळिनयानु कूला. कच्चायनाचरियेनपि पाळिनयं निस्साय “द्विपदे तुल्याधिकरणे”ति पच्चत्तबहुवचनपदं वुत्तं. तेनाह वुत्तियं “द्वे पदानि तुल्याधिकरणानी”ति. “द्विपदे तुल्याधिकरणे”ति च इदं “अट्ठ नागावाससतानी”ति वत्तब्बे “अट्ठ नागावाससते”ति पदमिव वुच्चतीति दट्ठब्बं.

केचि पन तेसं भुम्मेकवचनत्तं इच्छन्ति. तत्थ यदि “वनप्पगुम्बे”ति पच्चत्ते भुम्मवचनं, “केकके”ति च पच्चत्ते उपयोगवचनं, “एसेसे एके एकट्ठे”ति एत्थ “एसेसे”ति इमानिपि पच्चत्ते भुम्मवचनानि वा सियुं, उपयोगवचनानि वा. यथेतानि एवंविधानि न होन्ति, सुद्धपच्चत्तवचनानियेव होन्ति, तथा “वनप्पगुम्बे, केकके”ति-आदीनिपि तथाविधानि न होन्ति, सुद्धपच्चत्तवचनानियेव होन्ति. इच्चेवं सब्बथापि “वनप्पगुम्बे, बाले, पण्डिते, केकके”ति, “विरत्ते कोसियायने, अट्ठ नागावाससते, के पुरिसे, एसेसे”ति एवमादीनं अनेकेसं पुरिसलिङ्ग-इत्थिलिङ्गनपुंसकलिङ्गसब्बनाम-एकवचन-अनेकवचनवसेन सासनवरे ठितानं पदानं निप्फत्ति पच्चत्तेकवचनपुथुवचनानमेकारादेसवसेनेव भवतीति अवस्समिदं सम्पटिच्छितब्बं. एवं “वनप्पगुम्बे, बाले, पण्डिते”ति-आदीनं सुद्धपच्चत्तवचनता अतीव सुखुमा दुब्बिञ्ञेय्या, सद्धेन कुलपुत्तेन आचरिये पयिरुपासित्वा तदुपदेसं सक्कच्चं गहेत्वा जानितब्बा. बुद्धवचनस्मिञ्हि सद्दतो च अत्थतो च अधिप्पायतो च अक्खरचिन्तकानं ञाणचक्खुसम्मुय्हनट्ठानभूता पाळिनया विविधा दिस्सन्ति.
तत्थ सद्दतो ताव इदं सम्मुय्हनट्ठानं– “विरत्ता कोसियायनी”ति वत्तब्बे “विरत्ते कोसियायने”ति इत्थिलिङ्गपच्चत्तवचनं दिस्सति, “को पुरिसो”ति वत्तब्बे “के पुरिसे”ति सब्बनामिकपच्चत्तवचनं दिस्सति, “किन्नामो ते उपज्झायो”ति वत्तब्बे “कोनामो ते उपज्झायो”ति समासपदं पुल्लिङ्गविसयं दिस्सति. किं नामं एतस्साति कोनामोति हि समासो. तेन “कोनामा इत्थी, कोनामं कुलन्”ति अयम्पि नयो गहेतब्बो. “क्व ते बलं महाराजा”ति वत्तब्बे “को ते बलं महाराजा”ति एत्थ क्वसद्देन ईसकं समानसुतिको सत्तमियन्तो कोसद्दो दिस्सति, क्व कोसद्दा हि अञ्ञमञ्ञमीसकसमानसुतिका. तथा “इध हेमन्तगिम्हेसु, इध हेमन्तगिम्हिसु, न तेनत्थं अबन्धि सो, न तेनत्थं अबन्धिसू”ति अञ्ञानिपि योजेतब्बानि.
अत्थतो पन इदं सम्मुय्हनट्ठानं– “यं न कञ्चनद्वेपिञ्छ, अन्धेन तमसा गतन्”ति एत्थ नकारो “कतन्”ति इमिना सम्बन्धितब्बो. न कतन्ति कतं वियाति अत्थो. एत्थ हि नकारो उपमाने वत्तति, न पटिसेधे.
“अस्सद्धो अकतञ्ञू च,
sandhicchedo ca yo naro;
हतावकासो वन्तासो,
sa ve uttamaporiso”ti

एवमादीनिपि अञ्ञानि योजेतब्बानि.

अधिप्पायतो इदं सम्मुय्हनट्ठानं– “तण्हं अस्मिमानं सस्सतुच्छेददिट्ठियो द्वादसायतननिस्सितं नन्दिरागञ्च हन्त्वा ब्राह्मणो अनीघो याती”ति वत्तब्बेपि तथा अवत्वा तमेवत्थं गहेत्वा अञ्ञेन परियायेन
“मातरं पितरं हन्त्वा, राजानो द्वे च खत्तिये;
रट्ठं सानुचरं हन्त्वा, अनीघो याति ब्राह्मणो”ति

वुत्तं.

“वनं छिन्दथ मा रुक्खं, वनतो जायते भयं;
छेत्वा वनञ्च वनथं, निब्बना होथ भिक्खवो”ति

एवमादीनिपि अञ्ञानि योजेतब्बानि. एवं बुद्धवचने सद्दतो च अत्थतो च अधिप्पायतो च अक्खरचिन्तकानं ञाणचक्खुसम्मुय्हनट्ठानभूता पाळिनया विविधा दिस्सन्ति. यथाह–

“जानन्ता अपि सद्दसत्थमखिलं मुय्हन्ति पाठक्कमे,
येभुय्येन हि लोकनीतिविधुरा पाठे नया विज्जरे;
पण्डिच्चम्पि पहाय बाहिरगतं एत्थेव तस्मा बुधो,
सिक्खेय्यामलधम्मसागरतरे निब्बानतित्थूपगे”ति.
एवं पाळिनयानं दुब्बिञ्ञेय्यत्ता “वनप्पगुम्बे, बाले च, पण्डिते चा”ति-आदीनं सुद्धपच्चत्तवचनत्तञ्ञेव सारतो पच्चेतब्बं, न सुतिसामञ्ञेन भुम्मोपयोगवचनत्तं भुम्मोपयोगवचनेहि तेसं समानसुतिकत्तेपि पच्चत्तजोतकत्ता. समानसुतिकापि हि सद्दा अत्थप्पकरणलिङ्गसद्दन्तराभिसम्बन्धादिवसेन अत्थविसेसजोतका भवन्ति. तं यथा? “सीहो गायती”ति वुत्ते “एवंनामको पुरिसो”ति अत्थो विञ्ञायति. “सीहो नङ्गुट्ठं चालेती”ति वुत्ते पन “मिगराजा”ति विञ्ञायति. एवं अत्थवसेन समानसुतिकानं अत्थविसेसजोतनं भवति. सङ्गामे ठत्वा “सिन्धवमानेही”ति वुत्ते “अस्सो”ति विञ्ञायति. रोगिसालायं पन “सिन्धवमानेही”ति वुत्ते “लवणन्”ति विञ्ञायति. एवं पकरणवसेन समानसुतिकानं अत्थविसेसजोतनं भवति. “इस्सा”ति वुत्ते “एवंनामिका धम्मजाती”ति विञ्ञायति. “इस्सो”ति वुत्ते पन “अच्छमिगो”ति विञ्ञायति. एवं लिङ्गवसेन एकदेससमानसुतिकानं अत्थविसेसजोतनं भवति. एत्थ पन किञ्चापि “देवदत्तं पक्कोस घटधारकं दण्डधारकन्”ति-आदीसुपि घटदण्डादीनि लिङ्गं, तथापि समानसुतिकाधिकारत्ता न तं इधाधिप्पेतं.
“इस्सा उप्पज्जती”ति च “इस्सा पुरिसमनुबन्धिंसू”ति च वुत्ते पन सब्बथा समानसुतिकानं सद्दन्तराभिसम्बन्धवसेन यथावुत्त-अत्थविसेसजोतनं भवति. तथा “सीहो भिक्खवे मिगराजा सायन्हसमयं आसया निक्खमती”ति वुत्ते “मिगाधिपो केसरसीहो”ति विञ्ञायति. “सीहो समणुद्देसो, सीहो सेनापती”ति च वुत्ते पन “सीहो नाम सामणेरो, सीहो नाम सेनापती”ति विञ्ञायति. एवम्पि सद्दन्तराभिसम्बन्धवसेन समानसुतिकानं अत्थविसेसजोतनं भवति. “अद्दसंसु खो छब्बग्गिया भिक्खू सत्तरसवग्गिये भिक्खू विहारं पटिसङ्खरोन्ते”ति एवम्पि सद्दन्तराभिसम्बन्धवसेन समानसुतिकानं पच्चत्तोपयोगत्थसङ्खात-अत्थविसेसजोतनं भवति. तथा “सिञ्च भिक्खु इमं नावं, अञ्ञतरो भिक्खु भगवन्तं एतदवोचा”ति एवम्पि सद्दन्तराभिसम्बन्धवसेन समानसुतिकानं आलपनत्थपच्चत्तत्थसङ्खात-अत्थविसेसजोतनं भवति, तस्मा “वनप्पगुम्बे यथ फुस्सितग्गे”ति-आदीनि भुम्मोपयोगवचनेहि सदिसत्तेपिसद्दन्तराभिसम्बन्धवसेन सुद्धपच्चत्तवचनानीति गहेतब्बानि. पच्चत्तेकवचनबहुवचनानं एव हि एकारादेसवसेन एवंविधानि रूपानि भवन्ति भुम्मोपयोगवचनानि वियाति. ननु च भो एवंविधानं रूपानं पाळियं दिस्सनतो ‘एकारन्तम्पि पुल्लिङ्गं अत्थी’ति वत्तब्बन्ति? न वत्तब्बं, ओकारन्तभावोगधरूपविसेसत्ता तेसं रूपानं. आदेसवसेन हि सिद्धत्ता विसुं एकारन्तपुल्लिङ्गं नाम नत्थि, तस्मा पुल्लिङ्गानं यथावुत्तसत्तविधतायेव गहेतब्बाति.
केचि पन वदेय्युं “यायं पुरिससद्दनयं गहेत्वा ‘भूतो, भूता. भूतन्’ति-आदिना सब्बेसमोकारन्तपदानं नामिकपदमाला विभत्ता, तत्थ चतुत्थेकवचनस्स आयादेससहितानि रूपानि किमत्थं न वुत्तानी”ति? विसेसदस्सनत्थं. तादिसानि हि चतुत्थेकवचनरूपानि पाळिनये पोराणट्ठकथानये च उपपरिक्खियमाने “गत्यत्थकम्मनि, नयनत्थकम्मनि, विभत्तिविपरिणामे, तदत्थे चा”ति सङ्खेपतो इमेसु चतूसुयेव ठानेसु, पभेदतो पन सत्तसु ठानेसु दिस्सन्ति. दानरोचनधारणनमोयोगादिभेदे पन यत्थ कत्थचि सम्पदानविसये न दिस्सन्ति, इति इमं विसेसं दस्सेतुं न वुत्तानीति. ननु दानक्रियायोगे “अभिरूपाय कञ्ञा देय्या”ति चतुत्थेकवचनस्स आयादेससहितरूपदस्सनतो इमस्मिम्पि सद्दनीतिप्पकरणे “पुरिसाय, भूताया”ति-आदीनि वत्तब्बानि, एवं सन्ते कस्मा “दानरोचनधारणनमोयोगादिभेदे पन यत्थ कत्थचि सम्पदानविसये न दिस्सन्ती”ति वुत्तन्ति? अपाळिनयत्ता. “अभिरूपाय कञ्ञा देय्या”ति अयञ्हि सद्दसत्थतो आगतो नयो, न बुद्धवचनतो. बुद्धवचनञ्हि पत्वा “अभिरूपस्स कञ्ञा देय्या”ति पदरूपं भविस्सतीति. ननु च भो नमोयोगादीसुपि चतुत्थेकवचनस्स आयादेसो दिस्सतीति. सासनावचरापि हि निपुणा पण्डिता “नमो बुद्धाया”ति-आदीनि वत्वा रतनत्तयं वन्दन्ति. केचि पन–
“नमो बुद्धाय बुद्धस्स,
नमो धम्माय धम्मिनो;
नमो सङ्घाय सङ्घस्स,
नमोकारेन सोत्थि मे”ति च,
“मुखे सरसि सम्फुल्ले, नयनुप्पलपङ्कजे;
पादपङ्कजपूजाय, बुद्धाय सततं ददे”ति च,
“नरो नरं याचति किञ्चि वत्थुं, नरेन दूतो पहितो नराया”ति च गाथारचनम्पि कुब्बन्तीति? सच्चं, सासनावचरापि निपुणा पण्डिता “नमो बुद्धाया”ति-आदीनिवत्वा रतनत्तयं वन्दन्ति, गाथारचनम्पि कुब्बन्ति, एवं सन्तेपि ते सद्दसत्थे कतपरिचयवसेन सद्दसत्थतो नयं गहेत्वा तथारूपा गाथापि चुण्णियपदानिपि अभिसङ्खरोन्ति, “नमो बुद्धाया”ति-आदीनि वत्वा रतनत्तयं वन्दन्ति. ये पन सद्दसत्थे अकतपरिचया अन्तमसो बालदारका, तेपि अञ्ञेसं वचनं सुत्वा कतपरिचयवसेन “नमो बुद्धाया”ति-आदीनि वत्वा रतनत्तयं वन्दन्ति, “नमो बुद्धस्सा”ति वदन्ता पन अप्पकतरा. कत्थचि हि पदेसे कुमारके अक्खरसमयं उग्गण्हापेन्ता गरू अक्खरानमादिम्हि “नमो बुद्धाया”ति सिक्खापेन्ति, न पन “नमो बुद्धस्सा”ति, एवं सन्तेपि पाळिनये पोराणट्ठकथानये च उपपरिक्खियमाने ठपेत्वा गत्यत्थकम्मादिट्ठानचतुक्कं, पभेदतो सत्तट्ठानं वा दानरोचनधारणनमोयोगादिभेदे यत्थ कत्थचि सम्पदानविसये चतुत्थेकवचनस्स आयादेससहितानि रूपानि न दिस्सन्ति, तस्मा केहिचि अभिसङ्खतानि “नमो बुद्धाय, बुद्धाय दानं देन्ती”ति पदानि पाळिं पत्वा “नमो बुद्धस्स, बुद्धस्स दानं देन्ती”ति अञ्ञरूपानि भवन्तीति दट्ठब्बं. अयं पन पाळिनय-अट्ठकथानयानुरूपेन आयादेसस्स पयोगरचना– “बुद्धाय सरणं गच्छति, बुद्धं सरणं गच्छती”ति वा, “बुद्धाय नगरं नेन्ति, बुद्धं नगरं नेन्ती”ति वा, “बुद्धाय सक्कतो धम्मो, बुद्धेन सक्कतो धम्मो”ति वा, “बुद्धाय जीवितं परिच्चजति, बुद्धस्स अत्थाय जीवितं परिच्चजती”ति वा, “बुद्धाय अपेन्ति अञ्ञतित्थिया, बुद्धस्मा अपेन्ति अञ्ञतित्थिया”ति वा “बुद्धाय धम्मता, बुद्धस्स धम्मता”ति वा, “बुद्धाय पसन्नो, बुद्धे पसन्नो”ति वा इति पभेदतो इमं सत्तठानं विवज्जेत्वा अञ्ञत्थ आयादेसो न दिस्सति. तथा हि–