“वायोधातू”ति एतस्स, पदस्सत्थं तहिं तहिं.
यत्थ पथवी च आपो च, तेजो वायो न गाधति;
एत्थ आपादिकं सद्द-त्तिकं मनोगणादिके.
इदम्पि मनोगणादिकलक्खणं. एत्थ मनोगणादिका द्विधा भिज्जन्ति बिल पदादितो आपादितो च. एवं मनोगणादिकलक्खणं अनाकुलं निग्गुम्बं निज्जटं समुद्दिट्ठं.
अथ अमनोगणलक्खणं कथयाम–
ये च विसये सोन्ता, ये च स्माविसये सियुं;
सद्दा एवंपकारा ते, अमनोगणसञ्ञिता.
के ते? अत्थब्यञ्जनक्खरसद्दादयो चेव दीघोरसद्दा च. एतेसु हि अत्थसद्दादीनं वचनट्ठाने “अत्थसो ब्यञ्जनसो अक्खरसो सुत्तसो उपायसो सब्बसो ठानसो”ति-आदीनि सोन्तानि रूपानि भवन्ति. दीघोरसद्दानं पन स्मावचनट्ठाने “दीघसो ओरसो”ति सोन्तानि रूपानि भवन्ति. इदं अमनोगणलक्खणं.
अपरम्पि भवति–
सब्बथा विनिमुत्ता ये, सा सो स्यन्तादिभावतो;
एवंविधापि ते सद्दा, अमनोगणसञ्ञिता.
के ते? “पुरिसो कञ्ञा चित्त”मिच्चादयो. इदम्पि अमनोगणलक्खणं. एवं अमनोगणलक्खणं अनाकुलं निग्गुम्बं निज्जटं समुद्दिट्ठं.
एवं दस्सितेसु मनोगणलक्खणादीसु कोचि वदेय्य “यदिदं तुम्हेहि वुत्तं ‘ये समासादिभावम्हि, मज्झोकाराव होन्ति तू’ति-आदिना मनोगणादिकलक्खणं, तेन “परोसतं गोमयं गोधनो”इच्चादीसु गोपरसद्दादयोपि मनोगणादिकभावं आपज्जन्तीति? नापज्जन्ति. कस्माति चे? यस्मा–
एत्थ मनोगणादीनं, अन्तस्सोत्तं पटिच्चिदं;
“मज्झोकारा”ति वचनं, वुत्तं न त्वागमादिकं.
“परोसतं गोमयन्”ति-आदीसु अमनोगणो;
पुब्बभूतं पदं ओस्सा-गमत्तान्’इच्चताय च.

तस्मा नापज्जन्ति. इति सब्बथापि अमनोगणलक्खणं निस्सेसतो दस्सितं. इच्चेवं मनोगणविभावनायं मनोगणो मनोगणादिको अमनोगणो चाति तिधा भेदो वेदितब्बो.

तत्थ मनोगणे परियापन्नसद्दानं समासं पत्वा “अब्यग्गमनसो नरो, थिरचेतसं कुलं, सद्धेय्यवचसा उपासिकाति-आदिना लिङ्गत्तयवसेन अञ्ञथापि रूपानि भवन्ति. एत्थ पन केचि एवं वदन्ति “यदा मनसद्दो सकत्थे अवत्तित्वा ‘अब्यग्गो मनो यस्स सोयं अब्यग्गमनसो, अलीनो मनो यस्स सोयं अलीनमनसो’ति एवं अञ्ञत्थे वत्तति, तदा पुरिसनयेनेव नामिकपदमाला लब्भति, न मनोगणनयेना”ति. तं न गहेतब्बं उभिन्नम्पि यथारहं लब्भनतो. तथा हि विसुद्धिमग्गे पुग्गलापेक्खनवसेन “खन्तिसोरच्चमेत्तादि-गुणभूसितचेतसो. अज्झेसनं गहेत्वाना”ति एत्थ मनोगणनयो दिस्सति. तट्टीकायम्पि “अज्झेसितो दाठानाग-त्थेरेन थिरचेतसा”ति मनोगणनयो दिस्सति, तस्मा तेसं वचनं न गहेतब्बं. एवं वदन्ता च ते अब्यग्गमनसद्दादीनं अब्यग्गमनसैच्चादिना सकारन्तपकतिभावेन ठपेतब्बभावं विब्भन्तमतिवसेन चिन्तेत्वा सब्बासु विभत्तीसु, द्वीसु च वचनेसु पुरिसनयेन योजेतब्बतं मञ्ञन्ति. एवञ्च सति “गुणभूसितचेतसो, थिरचेतसा”ति छट्ठीचतुत्थीततियारूपानि नसियुं, अञ्ञानियेव अनभिमतानि रूपानि सियुं. यस्मा सियुं, तस्मा एवं अग्गहेत्वा अयं विसेसो गहेतब्बो.
यत्थ हि समासवसेन मनसद्दो चेतसद्दादयो च सकत्थे अवत्तित्वा अञ्ञत्थे वत्तन्ति, तत्थ सकारागमानं पदानं नामिकपदमाला पुरिसनयेन च मनोगणे मननयेन च यथारहं लब्भति. निस्सकारागमानं पन पुरिसनयेनेव लब्भति. यत्थ पन समासविसयेयेव मनादिसद्दा सकत्थे वत्तन्ति, तत्थ निस्सकारागमानं नामिकपदमाला पुरिसनयेन च मनोगणे मननयेन च लब्भति.
इदानि इमस्सत्थस्स आविभावत्थं, सद्दगतीसु च विञ्ञूनं कोसल्लुप्पादनत्थं यथावुत्तानं पदानं पदमाला तिधा कत्वा दस्सयिस्साम– “ब्यासत्तो मनो यस्स सोयं ब्यासत्तमनसो नरो”ति एवमच्चन्तं पुग्गलापेक्खकस्स इमस्स पदस्स–
ब्यासत्तमनसो नरो, ब्यासत्तमनसा नरा. ब्यासत्तमनसं नरं, ब्यासत्तमनसे नरे. ब्यासत्तमनसा, ब्यासत्तमनेन नरेन, ब्यासत्तमनेहि, ब्यासत्तमनेभि नरेहि. ब्यासत्तमनसो, ब्यासत्तमनस्स नरस्स, ब्यासत्तमनानं नरानं. ब्यासत्तमना, ब्यासत्तमनस्मा, ब्यासत्तमनम्हा नरा, ब्यासत्तमनेहि, ब्यासत्तमनेभि नरेहि. ब्यासत्तमनसो, ब्यासत्तमनस्स नरस्स, ब्यासत्तमनानं नरानं. ब्यासत्तमनसि, ब्यासत्तमने, ब्यासत्तमनस्मिं, ब्यासत्तमनम्हि नरे, ब्यासत्तमनेसु नरेसु. भो ब्यासत्तमनस नर, भवन्तो ब्यासत्तमनसा नराति नामिकपदमाला भवति.
एवं सकारागमस्स लब्भमानालब्भमानता ववत्थपेतब्बा. एत्थ हि पठमादुतियाविभत्तीनं एकवचनबहुवचनट्ठाने च ततियाचतुत्थीछट्ठीसत्तमीनं एकवचनट्ठाने च यथारहं गमो भवति आदेससरविभत्तिसरपरत्ता. अयञ्च नयो सुखुमो साधुकं मनसि कातब्बो.
अपरो नयो– “ब्यासत्तो मनो यस्स सोयं ब्यासत्तमनो”ति एवम्पि पुग्गलापेक्खकस्स इमस्स पदस्स “ब्यासत्तमनो नरो, ब्यासत्तमना नरा. ब्यासत्तमनं नरन्”ति-आदिना पुरिसनयेनेव नामिकपदमाला भवति. एत्थ पन सब्बथापि गमो नत्थि. अपरोपि नयो– “ब्यासत्तो च सो मनो चाति ब्यासत्तमनो”ति एवं चित्तापेक्खकस्सपि इमस्स पदस्स “ब्यासत्तमनो, ब्यासत्तमना. ब्यासत्तमनं, ब्यासत्तमने. ब्यासत्तमनसा, ब्यासत्तमनेना”ति-आदिना मनोगणे मननयेन नामिकपदमाला भवति, एत्थ पन ततियाचतुत्थीछट्ठीसत्तमीनं एकवचनट्ठानेयेव गमो भवति आदेससरपरत्ता. यथा च एत्थ, एवं “अलीनमनसो नरो”ति-आदीसुपि अयं तिविधो नयो वेदितब्बो.
नपुंसकलिङ्गे पन वत्तब्बे “ब्यासत्तमनसं कुलं, ब्यासत्तमनानि कुलानि. ब्यासत्तमनसं कुलं, ब्यासत्तमनानि कुलानि. ब्यासत्तमनसा कुलेना”ति-आदिना नामिकपदमाला योजेतब्बा. एत्थ पन पठमादुतियाततियाचतुत्थीछट्ठीसत्तमीनं एकवचनट्ठानेयेव यथारहं गमो भवति आदेससरविभत्तिसरपरत्ता, अयम्पि नयो सुखुमो साधुकं मनसि कातब्बो.
इत्थिलिङ्गे पन वत्तब्बे “ब्यासत्तमनसा इत्थी”ति एवं पठमेकवचनट्ठानेयेव गमं वत्वा ततो “ब्यासत्तमना, ब्यासत्तमनायो इत्थियो. ब्यासत्तमनं इत्थिन्”ति कञ्ञानयेन योजेतब्बा. “एवं सद्धेय्यवचसा उपासिका, सद्धेय्यवचायो उपासिकायो. सद्धेय्यवचं उपासिकन्”ति-आदिनापि. “ब्यासत्तमनं कुलं, ब्यासत्तमना इत्थी”ति-आदिना पन चित्तकञ्ञानयेन योजेतब्बा. एत्थ पन सब्बथापि गमो नत्थि.
सोतूनं ञाणप्पभेदजननत्थं अपरापि नामिकपदमालायो दस्सयिस्साम सहनिब्बचनेन– मनो एव मानसं, समुस्साहितं मानसं यस्स सोयं समुस्साहितमानसो. “समुस्साहितमानसो, समुस्साहितमानसा. समुस्साहितमानसं, समुस्साहितमानसे. समुस्साहितमानसेना”ति पुरिसनयेन योजेतब्बा. सुन्दरा मेधा अस्स अत्थीति सुमेधसो. “सुमेधसो, सुमेधसा. सुमेधसं, सुमेधसे. सुमेधसेना”ति पुरिसनयेन, एवं “भूरिमेधसो”ति-आदीनम्पि. तत्रिमे पयोगा–
“यं वदन्ति सुमेधोति, भूरिपञ्ञं सुमेधसं;
किं नु तम्हा विप्पवसि, मुहुत्तमपि पिङ्गिय;
गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा.
नाहं तम्हा विप्पवसामि, मुहुत्तमपि ब्राह्मण;
गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा”ति.
इत्थिलिङ्गे वत्तब्बे “समुस्साहितमानसा सुमेधसा”ति रूपानि, नपुंसके वत्तब्बे “समुस्साहितमानसं सुमेधसन्”ति रूपानि, कञ्ञा चित्तनयेन एतेसं पदमाला योजेतब्बा. ओकारन्तपुल्लिङ्गट्ठाने इत्थिलिङ्गादिविनिच्छयो नयप्पकासनत्थं कतो. विसेसतो हि ओकारन्तकथायेव इधाधिप्पेता. अपिच लोके नीति नाम नानप्पकारेहि कथिता एव सोभति, अयञ्च सासने नीति, तस्मा नानप्पकारेहि कथिताति.
सब्बानि नयतो एवं, ओकारन्तपदानिमे;
पुल्लिङ्गानि पवुत्तानि, सासनत्थं महेसिनो.
विसेसो तेसु केसञ्चि, पाळियं यो पदिस्सति;
पच्चत्तवचनट्ठाने, पकासेस्सामि तं’धुना.
“वनप्पगुम्बे यथ फुस्सितग्गे”, इति-आदिनयेन हि;
कत्थचोदन्तपुल्लिङ्ग-रूपानि अञ्ञथा सियुं.
पच्चत्तवचनिच्चेव, तञ्च रूपं पकासये;
“पच्चत्ते भुम्मनिद्देसो”, इति भासन्ति केचन.
तत्र कानिचि सुत्तपदानि दस्सेस्साम– नत्थि अत्तकारे, नत्थि परकारे, नत्थि पुरिसकारे, परियन्तकते संसारे, जीवे सत्तमे, न हेवं वत्तब्बे, बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्तीति. इमानि एकवचनबहुवचनवसेन द्विधा गहेतब्बानि. पच्चत्तेकवचनबहुवचनानञ्च एकारादेसो वेदितब्बो.
ये पन “वनप्पगुम्बेति पच्चत्तवचनस्स भुम्मवचननिद्देसो”ति वदन्ति, ते वत्तब्बा “यदि वनप्पगुम्बेति पच्चत्तवचनस्स भुम्मवचननिद्देसो, एवञ्च सति ‘थालियं ओदनं पचती’ति एत्थ विय आधारसुतिसम्भवतो ‘गिम्हान मासे पठमस्मिं गिम्हे’ति इदं कतरत्थं जोतेती”ति? ते वदेय्युं “न मयं भो ‘वनप्पगुम्बेति इदं भुम्मवचनन्’ति वदाम, अथ खो ‘पच्चत्तवचनस्स भुम्मवचननिद्देसो’ति वदामा”ति. एवम्पि दोसोयेव तुम्हाकं, ननु “सङ्घे गोतमि देही”ति एत्थापि सम्पदानवचनस्स भुम्मवचननिद्देसोति वुत्तेपि सङ्घस्स दानक्रियाय आधारभावतो “सङ्घे”ति वचनं सुणन्तानं आधारसुति च आधारपरिकप्पो च होतियेव. न हि सक्का एवं पवत्तं चित्तं निवारेतुं, तस्मा एत्थ एवं पन विसेसो गहेतब्बो “पच्चत्तवचनस्सपि कत्थचि भुम्मवचनस्स विय रूपं होती”ति. एवञ्हि गहिते न कोचि विरोधो. ¿दिसेसु हि ठानेसु निरुत्तिप्पभेदकुसलो लोकानुकम्पको भगवा पच्चत्तवचनवसेन निद्दिसितब्बे सति एवं अनिद्दिसित्वा लोकस्स सम्मोहमुप्पादयन्तो विय कथं भुम्मवचननिद्देसं करिस्सति, तस्मा सद्दसामञ्ञलेसमत्तं गहेत्वा “भुम्मवचननिद्देसो”ति न वत्तब्बं. यदि सद्दसामञ्ञं गहेत्वा भुम्मवचननिद्देसं इच्छथ, “पच्चत्तेकवचनस्स उपयोगबहुवचननिद्देसो”तिपि इच्छितब्बं सिया.
अपिच तथेव “अत्तकारे”ति पच्चत्तवचनस्स भुम्मवचननिद्देसे सति आधारसुतिसम्भवतो “अत्तकारस्मिं किञ्चि वत्थु नत्थी”ति अनधिप्पेतो अत्थो सिया, न पन “अत्तकारो नत्थी”ति अधिप्पेतो अत्थो. “उपयोगबहुवचननिद्देसो”ति गहणेपि उपयोगत्थस्स नत्थिसद्देन अवत्तब्बत्ता दोसोयेव सिया, अत्थिसद्दादीनं विय पन नत्थिसद्दस्सपि पठमाय योगतो “अत्तकारे”ति इदं पच्चत्तवचनमेवाति विञ्ञायति. “बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ती”ति एत्थापि पच्चत्तवचनस्स “भुम्मवचननिद्देसो”ति वा “उपयोगवचननिद्देसो”ति वा गहणे सति “बाला च पण्डिता चा”ति एत्तकम्पि वत्तुं अजाननदोसो सिया, “करिस्सन्ती”ति पदयोगतो पन “बाले चा”ति-आदि पच्चत्तवचनमेवाति विञ्ञायति. यथा पन निग्गहीतागमवसेनुच्चारिते “चक्खुं उदपादी”ति पदे पच्चत्तवचनस्स “चक्खुं मे देहि याचितो”ति एत्थ उपयोगवचनेन सुतिवसेन समानत्तेपि पच्चत्तवचनत्थोयेव सोतारे पटिभाति “उदपादी”ति-आख्यातेन कथितत्ता, न पन विभत्तिविपल्लासत्थभूतो उपयोगवचनत्थो “उदपादी”ति-आख्यातेन अवचनीयत्ता, “चक्खुं उदपादी”ति हि भगवता वुत्तकाले को “चक्खुं उदपादी”ति पदं परिवत्तित्वा अत्थमाचिक्खति, तथा “बाले पण्डिते”ति-आदीनम्पि पच्चत्तवचनानं अपरेहि “बाले पण्डिते”ति-आदीहि भुम्मोपयोगवचनेहि सुतिवसेन समानत्तेपि पच्चत्तवचनत्थोयेव सोतारे पटिभाति, न इतरवचनत्थो यथापयोगं अत्थस्स गहेतब्बत्ता. इति “वनप्पगुम्बे, बाले, पण्डिते”ति-आदीनं सुद्धपच्चत्तवचनत्तञ्ञेव सारतो पच्चेतब्बं, न सुतिसामञ्ञेन भुम्मोपयोगवचनत्तं.