दुतियकण्ड
550, 546. ð±dayo तेकालिका. ð±dayo पच्चया युपच्चयन्ता तेकालिकाति वेदितब्बा. कुम्भं करोति अकासि करिस्सतीति कुम्भकारो, करोति अकासि करिस्सति तेनाति करणं. एवमञ्ञेपि योजेतब्बा. 551, 598. सञ्ञायं दा धातो i. सञ्ञायमभिधेय्यायं दा धातो इपच्चयो होति. पठमं आदीयतीति आदि, उदकं दधातीति उदमि, महोदकानि दधातीति महोदधि, वालानि दधाति तस्मिन्ति वालधि, सम्मा धीयतीति सन्धि. 552, 609. ति कित चासिट्ठे. सञ्ञायमभिधेय्यायं सब्बधातूहि तिपच्चयो होति, कित च आसिट्ठे. जिनो जनं बुज्झतूति जिनबुद्धि, धनं अस्स भवतूति धनभूति, भवतूति भूतो, भवतूति भावो, धम्मो जनं ददातूति धम्मदिन्नो, वड्ढतूति वड्ढमानो. एवमञ्ञेपि योजेतब्बा. 553, 599. इत्थियमतियवो वा. इत्थियमभिधेय्यायं सब्बधातूहि अकार ति यु इच्चेते पच्चया होन्ति वा. जीरतीती जरा, मञ्ञतीति मति, चेतयतीति चेतना, वेदयतीति वेदना. एवमञ्ञेपि योजेतब्बा. 554, 601. करतो रिरिय. करतो इत्थियमनित्थियं वा अभिखेय्यायं रिरीयपच्चयो होति वा. कत्तब्बा किरिया, करणीयं किरियं. 555, 612. अतीते ततवन्तुतावी. अतीते काले सब्बधातूहि ततवन्तुतावीइच्चेते पच्चया होन्ति. हुतो, हुतवा, हुतावी. वुसितो, वुसितवा, वुसितावी. भुत्तो, भुत्तवा, भुत्तावी. 556, 622. भावकम्मेसु त. भावकम्मेसु अतीते काले तपच्चयो होति सब्बधातूहि. भावे ताव– तस्स गीतं, नच्चं, नट्टं, हसितं. कम्मनि ताव– तेन भासितं, देसितं. 557, 606. बुधगमादित्थे कत्तरि. बुधगमुइच्चेवमादीहि धातूहि तदत्थे गम्यमाने तपच्चयो होति कत्तरि सब्बकाले. सब्बे सङ्खतासङ्खते धम्मे बुज्झति अबुज्झि बुज्झिस्सतीति बुद्धो, सरणङ्गतो, समथङ्गतो, अमथङ्गतो, जानाति अजानि जानिस्सतीति ञातो, इच्चेवमादि. 558, 602. जितो इन सब्बत्थ. Jiiccet±ya धातुया इनपच्चयो होति सब्बकाले कत्तरि. पापके अकुसले धम्मे जिनाति अजिनि जिनिस्सतीति जिनो. 556, 603. सुपतो च. सुपैच्चेताय धातुया इनपच्चयो होति कत्तरि, भावे च. सुपतीति सुपिनं, सुपीयते सुपिनं. 560, 604. ¿संदुसूहि ख. ¿संदुसुसद्दादीहि सब्बधातूहि खपच्चयो होति. ¿सस्सयो, दुस्सयो, सुस्सयो भवता, ईसक्करं, दुक्करं, सुकरं, भवता. 561, 636. इच्छत्थेसु समानकत्तुकेसु तवे तुं वा. इच्छत्थेसु समानकत्तुकेसु सब्बधातूहितवेतुंइच्चेते पच्चया होन्ति सब्बकाले कत्तरि. पुञ्ञानि कातवे, सद्धम्मं सोतु मिच्छति. 562, 638. अरहसक्कादीसु च. अरहसक्कादीसु च अत्थेसु सब्बधातूहि तुंपच्चयो होति. को तं निन्दितुमरहति, सक्का जेतुं धनेन वा. एवमञ्ञेपि योजेतब्बा. 563, 639. पत्तवचने अलमत्थेसु च. पत्तवचने अलमत्थेसु सब्बधातूहि तुंपच्चयो होति. अलमेव दानानि दातुं, अलमेव पुञ्ञानि कातुं. 564, 640. पुब्बकाले’ ककत्तुकानं तुन त्वान त्वावा. पुब्बकाले एककत्तुकानं धातूनं तुनत्वान त्वाइच्चेते पच्चया होन्ति वा. कातुन कम्मं गच्छति, अकातुन पुञ्ञं किलिस्सति, सत्ता सुत्वान धम्मं मोदन्ति, रिपुं जित्वान वसति, धम्मं सुत्वान’स्स एतदहोसि, इतो सुत्वान अमुत्र कथयन्ति, सुत्वा जानिस्साम. एवं सब्बत्थ योजेतब्बा. 565, 646. वत्तमाने मानन्ता. वत्तमाने काले सब्बधातूहि मान-अन्तइच्चेते पच्चया होन्ति. सरमानो रोदति. गच्छन्तो गण्हाति. 566, 574. सासादीहि रत्थु. सासइच्चेवमादीहि धातूहि रत्थुपच्चयो होति. सासतीति सत्था, सासति हिंसतीति वा सत्था. 567, 575. पातितोरितु. पाइच्चेताय धातुया रितुपच्चयो होति. पाति पुत्तन्ति पिता. 568, 576. मानादीहि रातु. मानैच्चेवमादीहि धातूहि रातुपच्चयो होति, रितु पच्चयो च. धम्मेन पुत्तं मानेतीति माता, पुब्बे भासतीति भाता, मातापितूहि धारीयतीति धीता. 569, 610. आगमा तुको. आइच्चादिम्हा गमितो तुकपच्चयो होति. आगच्छतीति आगन्तुको, भिक्खु. 570, 611. भब्बे इक. गमुइच्चेतम्हा धातुम्हा इकपच्चयो होति भब्बे. गमिस्सति गन्तुं भब्बोति गमिको, भिक्खु.
इति किब्बिधानकप्पे दुतियो कण्डो.