7. किब्बिधानकप्प
पठमकण्ड
(क)
बुद्धं ञाणसमुद्दं, सब्बञ्ञुं लोकहेतु’खीणमतिं;
वन्दित्वा पुब्बमहं, वक्खामि ससाधनं हि कितकप्पं.
(ख)
साधनमूलं हि पयोगं,
आहु पयोगमूलमत्थञ्च;
अत्थेसु विसारदमतयो,
सासनस्सुधरा जिनस्स मता.
(Ga)
Andho desakavikalo,
घतमधुतेलानि भाजनेन विना;
नट्ठो नट्ठानि यथा,
पयोगविकलो तथा अत्थो.
(घ)
तस्मा संरक्खणत्थं, मुनिवचनत्थस्स दुल्लभस्साहं;
वक्खामि सिस्सकहितं, कितकप्पं साधनेन युतं.
524, 561. धातुया कम्मादिम्हि णो. धातुया कम्मादिम्हि णपच्चयो होति. कम्मं करोतीति कम्मकारो, एवं कुम्भकारो, मालाकारो, कट्ठकारो, रथकारो, रजतकारो सुवण्णकारो, पत्तग्गाहो, तन्तवायो, धञ्ञमायो, धम्मकामो, धम्मचारो. 525, 565. सञ्ञायम नु. सञ्ञायमभिधेय्यायं धातुया कम्मादिम्हि अकारपच्चयो होति, नामम्हि च नुकारागमो होति. अरिं दमेतीति अरिन्दमो, राजा. वेस्सं तरतीति वेस्सन्तरो, राजा. तण्हं करोतीति तण्हङ्करो, भगवा. मेधं करोतीति मेधङ्करो, भगवा. सरणं करोतीति सरणङ्करो, भगवा. दीपं करोतीति दीपङ्करो, भगवा. 526, 567. पुरे ददा च इं. पुरसद्दे आदिम्हि ददैच्चेताय धातुया अकारपच्चयो होति, पुरसद्दस्स अकारस्स च इं होति. पुरे दानं अदासीति पुरिन्ददो देवराजा. 527, 568. सब्बतो ण्वु त्वावी वा. सब्बतो धातुतो कम्मादिम्हि वा अकम्मादिम्हि वा अकार ण्वु तु आवीइच्चेते पच्चया होन्ति. तं करोतीति तक्करो, हितं करोतीति हितकरो, विनेति एत्थ, एतेनाति वा विनयो निस्साय नं वसतीति निस्सयो. ðvumhi– रथं करोतीति रथकारको, अन्नं, ददातीति अन्नदायको, विनेति सत्तेति विनायको, करोतीति कारको, ददातीति दायको, नेतीति नायको. तुम्हि– तं करोतीति तक्कत्ता, तस्स कत्ताति वा तक्कत्ता. भोजनं ददातीति भोजनदाता, भोजनस्स दाताति वा भोजनदाता. करोतीति कत्ता. सरतीति सरिता. आवीम्हि– भयं पस्सतीति भयदस्सावी इच्चेवमादि. 528, 577. विस रुज पदादितो ण. विस रुज पदैच्चेवमादीहि धातूहि ण पच्चयो होति. पविसतीति पवेसो, रुजतीति रोगो, उप्पज्जतीति उप्पादो, फुसतीति फस्सो, उचतीति ओको, भवतीति भावो, अयतीति आयो, सम्मा बुज्झतीति सम्बोधो, विहरतीति विहारो. 529, 580. भावे च. भावत्थाभिधेय्ये सब्बधातूहि णपच्चयो होति. पच्चते, पचनं वा पातो, चजते, चजनं वा चागो, एवं यागो, योगो, भागो, परिदाहो. 530, 584. क्वि च. सब्बधातूहि क्विपच्चयो होति. सम्भवतीति सम्भू, विसेसेन भवतीति विभू, भुजेन गच्छतीति भुजगो, सं अत्तानं खनति, सं सट्ठु खनतीति वा सङ्खो. 531, 589. धरादीहि रम्मो. धरैच्चेवमादीहि धातूहि रम्मपच्चयो होति. धरति तेनाति धम्मो, करीयते तन्ति कम्मं. 532, 590. तस्सीलादीसु णीत्वावी च. सब्बेहि धातूहि तस्सीलादीस्वत्थेसु णी तु आवी इच्चेते पच्चया होन्ति. पियं पसंसितुं सीलं यस्स रञ्ञो, सो होति राजा पियपसंसी, ब्रह्मं चरितुं सीलं यस्स पुग्गलस्स सो होति पुग्गलो ब्रह्मचारी, पसय्ह पवत्तितुं सीलं यस्स रञ्ञो, सो होति राजा पसय्हपवत्था, भयं पस्सितुं सीलं यस्स समणस्स, सो होति समणो भयदस्सावी इच्चेवमादि. 533, 591. सद्द कु ध चल मण्डत्थरुधादीहियु. सद्द कुध चल मण्डत्थेहि च रुचादीहि च धातूहि युपच्चयो होति तस्सीलादीस्वत्थेसु. घोसनसीलो घोसनो, भासनसीलो भासनो. एवं विग्गहो कातब्बो. कोधनो, दोसनो, चलनो, कम्पनो, फन्दनो, मण्डनो, विभूसनो, रोचनो, जोतनो, वड्ढनो. 534, 562. पारादिगमिम्हा रू. गमुइच्चेतम्हा धातुम्हा पारसद्दादिम्हा रूपच्चयो होति तस्सीलादीस्वत्थेसु. भवस्स पारं भवपारं, भवपारं गन्तुं सीलं यस्स पुरिसस्स, सो होति पुरिसो भवपारगू. तस्सीलादीस्वीति किमत्थं? पारङ्गतो. पारादिगमिम्हाति किमत्थं? अनुगामी. 535, 593. भिक्खादितो च. भिक्खइच्चेवमादीहि धातूहि रूपच्चयो होति तस्सीलादीस्वत्थेसु. भिक्खनसीलो याचनसीलो भिक्खु, विजाननसीलो विञ्ञू. 536, 594. तनत्यादीनं णुको. हनत्यादीनं धातूनं अन्ते णुकपच्चयो होति तस्सीलादीस्वत्थेसु. आहननसीलो आघातुको, करणसीलो कारुको. 537, 566. नु निग्गहितं पदन्ते. पदन्ते नुकारागमो निग्गहितमापज्जते. अरिं दमेतीति अरिन्दमो, राजा. वेस्सं तरतीति वेस्सन्तरो, राजा. पभं करोतीति पभङ्करो, भगवा. 538, 595. संहनाञ्ञाय वा रो घो. संपुब्बाय हनैच्चेताय धातुया, अञ्ञाय वा धातुया रपच्चयो, हनस्स च घो होति. समग्गं कम्मं समुपगच्छतीति सङ्घो, समन्ततो नगरस्स माहिरे खञ्ञतीति परिखा, अन्तं करोतीति अन्तको. संइति किमत्थं? उपहननं उपघातो. 539, 558. रम्हि रन्तो रादिनो. रम्हि पच्चये परे सब्बो धात्वन्तो रकारादि लोपो होति. अन्तको, पारगू, सत्था, दिट्ठो इच्चेवमादि. 540, 545. भावकम्मेसु तब्बानीया. भावकम्मैच्चेतेस्वत्थेसु तब्ब अनीयैच्चेते पच्चया होन्ति सब्बधातूहि. भवितब्बं, भवनीयं, आसितब्बं, आसनीयं, पज्जितब्बं, पज्जनीयं, कत्तब्बं, करणीयं, गन्तब्बं, गमनीयं. 541, 552. ðyo च. भावकम्मेसु सब्बधातूहि ण्यपच्चयो होति. कत्तब्बं कारियं, जेतब्बं जेय्यं, नेतब्बं नेय्यं, इच्चेवमादि. चग्गहणेन तेय्यपच्चयो होति. ѱतब्बं ञातेय्यं, दट्ठेय्यं, पत्तेय्यं इच्चेवमादि. 542, 557. करम्हा रिच्च. करैच्चेतम्हा धातुम्हा रिच्चपच्चयो होति भावकम्मेसु. कत्तब्बं किच्चं. 543, 555. भूतो’ब्ब. भूइच्चेताय धातुया ण्यपच्चयस्स ऊकारेन सह अब्बादेसो होति भावकम्मेसु. भवितब्बो भब्बो, भवितब्बं भब्बं. 544, 556. वद मद गमु युज गरहाकारादीहि ज्ज म्म ग्ग य्हेय्या गारो वा. वद मद गमु युज गरहाकारन्त-इच्चेवमादीहि धातूहि ण्यपच्चयस्स यथासङ्ख्यं jja mma gga yha एय्यादेसा होन्ति वा धात्वन्तेन सह, गरस्सं च गारो होति भावकम्मेसु. वत्तब्बं वज्जं, मदनीयं मज्जं, गमनीयं गम्मं, योजनीयं योग्गं, गरहितब्बं गारय्हं, दातब्बं देय्यं, पातब्बं पेय्यं, हातब्बं हेय्यं, मातब्बं मेय्यं, ञातब्बं ञेय्यं, इच्चेवमादि. 545, 548. ते किच्चा. ये पच्चया तब्बादयो रिच्चन्ता, ते किच्चसञ्ञाति वेदितब्बा. किच्चसञ्ञाय किंपयोजनं? भावकम्मेसु किच्चत्तखत्था. 546, 562. अञ्ञे कित. अञ्ञे पच्चया कित एव सञ्ञा होन्ति. कित सञ्ञाय किंपयोजनं? कत्तरि कित. 547, 596. नन्दादीहि यु. नन्दादीहि धातूहि युपच्चयो होति भावकम्मेसु. नन्दीयते नन्दनं, निन्दितब्बं वा नन्दनं, गहणीयं गहणं, चरितब्बं चरणं, एवं सब्बत्थ योजेतब्बा. 548, 597. कत्तुकरणपदेसेसु च. कत्तुकरणपदेसइच्चेतेस्वत्थेसु च युपच्चयो होति. कत्तरि ताव– रजं हरतीति रजोहरणं तोयं. करणे ताव– करोति तेनाति करणं. पदेसे ताव– तिट्ठन्ति तस्मिन्ति ठानं. एवं सब्बत्थ योजेतब्बा. 549, 550. रहादितो ण. रकारहकाराद्यन्तेहि धातूहि अनादेसस्स नस्स णो होति. करोति तेनाति करणं, पूरेति तेनाति पूरणं. गहणीयं तेनाति गहणं. एवमञ्ञेपि योजेतब्बा.
इति किब्बिधानकप्पे पठमो कण्डो.