ततियकण्ड
571, 624. पच्चयादनिट्ठा निपातना सिज्झन्ति, सङ्ख्यानामसमासतद्धिताख्यातकितकप्पम्हि सप्पच्चया ये सद्दा अनिट्ठङ्गता, ते साधनेन निरक्खित्वा सकेहि सकेहि नामेहि निपातना सिज्झन्ति. सङ्ख्यायं ताव– एकस्स एता होति, दसस्स च दकारस्स रकारादेसो होति. एको च दस च एकारस. द्विस्स बा होति, दसस्स च दकारस्स रकारादेसो होति, द्वे च दस च बारस. द्विस्स बा होति, दसस्स च वीसं होति. द्वे च वीसञ्च बावीसं. छस्स सो होति, दसस्स च दकारस्स ळो होति, छ च दस च सोळस. छ-आयतनम्हि छस्स सळो होति, सळायतनं. एवं सेसा सङ्ख्या कातब्बा. नामिके ताव-इम समान अपरैच्चेतेहि ज्जज्जु पच्चया होन्ति, इम समानसद्दानञ्च अकारसकारादेसा होन्ति. इमस्मिं काले अज्ज, अज्जु, समाने काले सज्ज, सज्जु, अपरस्मिं काले अपरज्ज, अपरज्जु. समासे ताव– भूमिगतो, अपायगतो, इस्सरकतं. सल्लविद्धो, कथिनदुस्सं, चोरभयं, धञ्ञरासि, संसारदुक्खं, पुब्बापरं. तद्धिते ताव– वासिट्ठो, भारद्वाजो, भग्गवो, पण्डवो, कालेय्यो. आख्याते ताव– “अस भावे”ति धातुतो वत्तमानेसु एकवचनबहुवचनेसु एकवचनस्स तिस्स स्सो होति अन्तेन सह, बहुवचनस्स अन्तिस्स स्सु होति अन्तेन सह. एवमस्स वचनीयो, एवमस्सु वचनीया. आणत्तियं हिस्स स्सु होति वा, गच्छस्सु, गच्छाहि. कितके ताव– वद हनैच्चेवमादीहि धातूहि कपच्चयो होति, वदस्स च वादो होति, हनस्स च घातो होति. वादको, घातको. नटधातुतो तपञ्चयस्स च्च ट्टादेसा होन्ति अन्तेन सह. नच्चं, नट्टं. इच्चेवमादयो निपातना सिज्झन्ति. 572, 625. सास दिसतो तस्स रिट्ठो च. सास दिसइच्चेवमादीहि धातूहि तपच्चयस्स रिट्ठादेसो होति ठाने. अनुसिट्ठो सो मया, दिट्ठं मे रूपं. चग्गहणेन किच्चतकारस्स च तुं पच्चयस्स च रट्ठरट्ठुंआदेसा होन्ति. दस्सनीयं दट्ठब्बं. दट्ठुं विहारं गच्छन्ति समणानं. 573, 626. सादिसन्त पुच्छ भन्ज हन्सादीहिट्ठो. सकारन्त पुच्छ भन्ज हन्स इच्चेवमादीहि धातूहि तपच्चयस्स सहादिब्यञ्जनेन ट्ठादेसो होति ठाने. तुट्ठो, अहिना दट्ठो नरो, मया पुट्ठो, भट्ठो, पभट्ठो, हट्ठो, पहट्ठो, यिट्ठो. एवमञ्ञेपि धातवो सब्बत्थ योजेतब्बा. 574, 613. वसतो उट्ठ. वसैच्चेतम्हा धातुम्हा तकारपच्चयस्स सहादिब्यञ्जनेन उट्ठादेसो होति ठाने. वस्संवुट्ठो. 575, 614. वस्स वा वु. वसस्सेव धातुस्स तपच्चये परे वकारस्स उकारादेसो होति वा. वुसितं ब्रह्मचरियं, उट्ठो. वुठो वा. 576, 607. ध ढ भ ये हि ध ढा च. ध ढ भ हैच्चेवमन्तेहि धातूहि तकारपच्चयस्स यथाक्कमं ध ढादेसा होन्ति. यथा? बुद्धो भगवा, वड्ढो भिक्खु, लद्धं मे पत्थचीवरं, अग्गिना दड्ढं वनं. 577, 628. भन्जतो ग्वो च. भन्जतो धातुम्हा तकारपच्चयस्स ग्गो आदेसो होति सहादिब्यञ्जनेन. भग्गो. 578, 560. भुजादीनमन्तो नो द्वि च. भुजइच्चेवमादीनं धातूनं अन्तो नो होति, तपच्चयस्स च द्वितावो होति. भुत्तो, भुत्तावी, चत्तो, सत्तो, रत्तो, युत्तो, विवित्तो. 579, 629. वच वावु. वचइच्चेतस्स धात्वस्स वकारस्स उकारादेसो होति अन्तो चकारो नो होति, तपच्चयस्स च द्वेभावो होति वा. वुत्तं भगवता, उत्तं वा. 580, 630. गुपादीनञ्च. गुपैच्चेवमादीनं धातूनं अन्तो च ब्यञ्जनो नो होति, तपच्चयस्स च द्वेभावो होति. सुगुत्तो, चत्तो, लित्तो, सन्तत्तो, उत्तो, विवित्तो, सित्तो. एवमञ्ञेपि योजेतब्बा. 581, 616. तरादीहि इण्णो. तरैच्चेवमादीहि धातूहि तपच्चयस्स इण्णादेसो होति, अन्तो च ब्यञ्जनो नो होति. तरतीति तिण्णो, उत्तरतीति उत्तिण्णो, संपूरतीति सम्पुण्णो, तुरतीति तुण्णो, परिजीरतीति परिजिण्णो, आकिरतीति आकिण्णो. 582, 631. भिदादितो इन्न अन्न ईणावा. Bhidiiccevam±d²hi धातूहि तपच्चयस्स इन्न अन्न ईणादेसा होन्ति वा, अन्तो च ब्यञ्जनो नो होति. भिन्दितब्बोति भिन्नो, छिन्दीयतीति छिन्नो, उच्छिन्दीयित्थाति उच्छिन्नो, दीयतीति दिन्नो, निसीदतीति निसिन्नो, सुट्ठु छादीयतीति सुछन्नो, खिदतीति खिन्नो, रोदतीति रुन्नो, खीणा जाति. वाति किमत्थं? भिज्जतीति भित्ति. 583, 617. सुस पच सकतो क्ख क्का च. सुस पच सकैच्चेवमादीहि धातूहि तपच्चयस्स क्खक्कादेसा होन्ति, अन्तो च ब्यञ्जनो नो होति. सुस्सतीति सुक्खं, कट्ठं, पच्चतीति पक्कं, फलं. सकति समत्थेति, पूजेतीति वा सक्को, सुजम्पति. 584, 618. पक्कमादीहि न्तो च. पक्कमैच्चेवमादीहि धातूहि तपच्चयस्स न्तोआदेसो होति, अन्तो च नो होति. पक्कमतीति पक्कन्तो, विब्भमतीति विब्भन्तो, सङ्कन्तो, खन्तो, सन्तो, दन्तो, वन्तो. चग्गहणं किमत्थं? तेहेव धातूहि तपच्चयस्सन्ति होति. अन्तो च नो होति. कन्ति, खन्ति. एवं सब्बत्थ. 585, 619. जनादीनमा तिम्हि च. जनैच्चेवमादीनं धातूनं अन्तस्स ब्यञ्जनस्स आत्तं होति तपच्चये परे, तिम्हि च. अजनीति जातो, जननं जाति. तिम्हीति किमत्थं? अञ्ञस्मिम्पि पच्चये परे आकारनिवत्तनत्थं. जनित्वा, जनिता, जनितुं, जनितब्बं इच्चेवमादि. 586, 600. गम खन हन रमादीनमन्तो. गम खन हन रमुइच्चेवमादीनं धातूनं अन्तो ब्यञ्जनो नो होति वा तपच्चये परे तिम्हि च. सुन्दरं निब्बानं गच्छतीति सुगतो. सुन्दरं निब्बानं गच्छतीति सुगति, खतं, खति. उपहतं, उपहति. रतो, रति, मतो, मति. वाति किमत्थं? रमतो, रमति. 587, 632. रकारो च. रकारो च धातूनमन्तभूतो नो होति तपच्चये, परे तिम्हि च. पकारेन करीयतीति पकतो, पठमं करीयतीति पकति, विसरीयतीति विसतो, विसति. 588, 620. Ýh±p±nami ई च. Ýh± पाइच्चेतेसं धातूनं अन्तस्स आकारस्स इकार ईकारादेसा होन्ति यथासङ्ख्यं तपच्चये परे, तिम्हि च. यत्र ठितो, ठिति, पीतो, पीति. 589, 621. हन्तेहि हो हस्स ळो वा अदहनहानं. हकारन्तेहि धातूहि तपच्चयस्स हकारादेसो होति, हकारस्स धात्वन्तस्स ळो होति वा अदहनहानं. आरुहित्थाति आरुळ्हो. गाळ्हो, बाळ्हो. मूळो. अदहनहानमिति किमत्थं? दय्हतीति दड्ढो, संसुट्ठु नय्हतीति सन्नद्धो.
इति किब्बिधानकप्पे ततियो कण्डो.