6. आख्यातकप्प
पठमकण्ड
(क)
आख्यातसागरमथज्जतनीतरङ्गं
धातुज्जलं विकरणागमकालमीनं;
लोपानुबन्धरियमत्थविभागतीरं,
धीरा तरन्ति कविनो पुथुबुद्धिनावा.
(ख)
विचित्तसङ्खारपरिक्खितं इमं,
आख्यातसद्दं विपुलं असेसतो;
पणम्य सम्बुद्धमनन्तगोचरं,
सुगोचरं यं वदतो सुणाथ मे.
(ग)
अधिकारे मङ्गले चेव, निप्फन्ने चावधारणे;
अनन्तरे च पादाने, अथसद्दो पवत्तति.
416, 429. अथ पुब्बानि विभत्तीनं छ परस्सपदानि. अथ सब्बासं विभत्तीनं यानि यानि पुब्बकानि छ पदानि, तानि तानि परस्सपदसञ्ञानि होन्ति. तं यथा? ति अन्ति, सि थ, मि म. परस्सपदमिच्चनेन क्वत्थो? कत्तरि परस्सपदं. 407, 439. पराण्यत्तनोपदानि सब्बासं विभत्तीनं यानि यानि परानि छ पदानि. तानि तानि अत्तनोपदसञ्ञानि होन्ति. तं यथा? ते अन्ते, से व्हे, ए म्हे. अत्तनोपदमिच्चनेन क्वत्थो? अत्तनोपदानि भावे च कम्मनि. 408, 431. द्वे द्वे पठम मज्झिमुत्तमपुरिसा. तासं सब्बासं विभत्तीनं परस्सपदानं, अत्तनोपदानञ्च द्वे द्वे पदानि पठममज्झिमुत्तमपुरिससञ्ञानि होन्ति. तं यथा? ति अन्ति इति पठमपुरिसा, सि थ इति मज्झिमपुरिसा, मि म इति उत्तमपुरिसा. अत्तनोपदानम्पि ते अन्ते इति पठमपुरिसा, से व्हे इति मज्झिमपुरिसा, ए म्हे इति उत्तमपुरिसा. एवं सब्बत्थ. पठममज्झिमुत्तमपुरिसमिच्चनेन क्वत्थो? नामम्हि पयुज्जमानेपि तुल्याधिकरणे पठमो, तुम्हे मज्झिमो, अम्हे उत्तमो. 409, 441. सब्बेसमेकाभिधाने परो पुरिसो. सब्बेसं तिण्णं पठममज्झिमुत्तम पुरिसानं एकाभिधाने परो पुरिसो गहेतब्बो. सो च पठति, त्वञ्च पठसि, तुम्हे पठथ. सो च पचति, त्वञ्च पचसि. तुम्हे पचथ. एवं सेसासु विभत्तीसु परो पुरिसो योजेतब्बो. 410, 432. नामम्हि पयुज्जमानेपि तुल्याधिकरणे पठमो. नामम्हि पयुज्जमानेपि अप्पयुज्जमानेपि तुल्याधिकरणे पठमपुरिसो होति. सो गच्छति, ते गच्छन्ति. अप्पयुज्जमानेपि– गच्छति, गच्छन्ति. तुल्याधिकरणेति किमत्थं? तेन हञ्ञसे त्वं देवदत्तेन. 411, 436. तुम्हे मज्झिमो. तुम्हे पयुज्जमानेपि अप्पयुज्जमानेपि तुल्याधिकरणे मज्झिमपुरिसो होति. त्वं यासि, तुम्हे याथ. अप्पयुज्जमानेपि– यासि, याथ. तुल्याधिकरणेति किमत्थं? तया पच्चते ओदनो. 412, 437. अम्हे उत्तमो. अम्हे पयुज्जमानेपि अप्पयुज्जमानेपि तुल्याधिकरणे उत्तमपुरिसो होति. अहं यजामि, मयं यजाम. अप्पयुज्जमानेपि– यजामि, यजाम. तुल्याधिकरणेति किमत्थं? मया इज्जते बुद्धो. 413, 427. काले. “काले” इच्चेतं अधिकारत्थं वेदितब्बं. 414, 428. वत्तमाना पच्चुप्पन्ने. पच्चुप्पन्ने काले वत्तमानाविभत्ति होति. पाटलिपुत्तं गच्छति, सावत्थिं पविसति. 415, 451. आणत्या सिट्ठेन्’उत्तकाले पञ्चमी. आणत्यत्थे च आसीसत्थे च अनुत्तकाले पञ्चमी विभत्ति होति. करोतु कुसलं, सुखं ते होतु. 416, 454. अनुमतिपरिकप्पत्थेसु सत्तमी. अनुमत्यत्थे च परिकप्पत्थे च अनुत्तकाले सत्तमी विभत्ति होति. त्वं गच्छेय्यासि, किमहं करेय्यामि. 417, 460. अपच्चक्खे परोक्खातीते. अपच्चक्खे अतीते काले परोक्खाविभत्ति होति. सुपिने किलमाह, एवं किल पोराणाहु. 418, 456. हिय्योपभुति पच्चक्खे हिय्यत्तनी. हिय्योपभुति अतीते काले पच्चक्खे वा अपच्चक्खे वा हिय्यत्तनी विभत्ति होति. सो अगमा मग्गं, ते अगमू मग्गं. 419, 469. समीपे’ज्जतनी. अज्जप्पभुति अतीते काले पच्चक्खे वा अपच्चक्खे वा समीपे अज्जतनीविभत्ति होति. सो मग्गं अगमी, ते मग्गं अगमुं. 420, 471. मायोगे सब्बकाले च. हिय्यत्तनी-अज्जतनीइच्चेता विभत्तियो यदा मायोगा, तदा सब्बकाले च होन्ति. मा गमा, मा वचा, मा गमी, मा वची. चग्गहणेन पञ्चमीविभत्तिपि होति. मा गच्छाहि. 421, 473. अनागते भविस्सन्ती. अनागते काले भविस्सन्ती विभत्ति होति. सो गच्छिस्सति, करिस्सति. ते गच्छिस्सन्ति, करिस्सन्ति. 422, 475. क्रियातिपन्ने’तीते कालातिपत्ति. क्रियातिपन्नमत्ते अतीते काले कालातिपत्ति विभत्ति होति. सो चे तं यानं अलभिस्सा, अगच्छिस्सा. ते चे तं यानं अलभिस्संसु, अगच्छिस्संसु. 423, 426. वत्तमाना ति अन्ति, सि थ, मि म, ते अन्ते, से व्हे, ए म्हे. वत्तमाना इच्चेसा सञ्ञा होति ति अन्ति, सि थ, मि म, ते अन्ते, से व्हे, ए म्हे इच्चेतेसं द्वादसन्नं पदानं. वत्तमाना इच्चनेन क्वत्थो? वत्तमाना पच्चुप्पन्ने. 424, 450. पञ्चमी तु अन्तु, हिथ, मिम, तं अन्तं, स्सु व्हो, ए आमसे. पञ्चमीइच्चेसा सञ्ञा होति तु अन्तु, हि थ, मिम, तं अन्तं, स्सु व्हो, ए आमसे इच्चेतेसं द्वादसन्नं पदानं. पञ्चमीइच्चनेन क्वत्थो? आणत्यासिट्ठे, नुत्तकाले पञ्चमी. 425, 453. सत्तमी एय्य एय्युं, एय्या सि एय्या थ, एय्यामि एय्याम, एथ एरं, एथो एय्याव्हो, एय्यं एय्याम्हे. सत्तमी इच्चेसा सञ्ञा होति एय्य एय्युं, एय्यासि एय्याथ, एय्यामि एय्याम, एथ एरं, एथो, एय्याव्हो, एय्यं एय्याम्हे इच्चेतेसं द्वादसन्नं पदानं. सत्तमी इच्चनेन क्वत्थो? अनुमतिपरिकप्पत्थेसु सत्तमी. 426, 459. परोक्खा a-u एत्थ, अंम्ह, त्थरे, त्थो व्हो, इं म्हे. परोक्खा इच्चेसा सञ्ञा होति अ u, एत्थ, अं म्ह, त्थ रे त्थो व्हो, इं म्हे इच्चेतेसं द्वादसन्नं पदानं. परोक्खा इच्चनेन क्वत्थो? अपच्चक्खे परोक्खातीते. 427, 455. हिय्यत्तनी ±-³, ओत्थ, अंम्हा, त्थत्थुं, से व्हं, इं म्हसे. हिय्यत्तनी इच्चेसा सञ्ञा होति आ ³, ओ त्थ, अं म्हा, त्थ त्थुं, से व्हं, इं म्हसे इच्चेतेसं द्वादसन्नं पदानं. हिय्यत्तनी इच्चनेन क्वत्थो? हिय्योपभुति पच्चक्खे हिय्यत्तनी. 428, 468. अज्जतनी ई उं, ओ त्थ, इं म्हा, आ ³, से व्हं, अं म्हे. अज्जतनी इच्चेसा सञ्ञा होति ई उं, ओ त्थ, इंम्हा, आ ³, सेव्हं, अं म्हे इच्चेतेसं द्वादसन्नं पदानं. अज्जतनी इच्चनेन क्वत्थो? समीपेज्जतनी. 429, 472. भविस्सन्ती स्सति स्सन्ति, स्ससि स्सथ, स्सामि स्साम, स्सते स्सन्ते, स्ससे स्सव्हे, स्सं स्साम्हे. भविस्सन्ती इच्चेसा सञ्ञा होति स्सति स्सन्ति, स्ससि स्सथ, स्सामि स्साम, स्सते स्सन्ते, स्ससे स्सव्हे, स्सं स्साम्हे इच्चेतेसं द्वादसन्नं पदानं. भविस्सन्ती इच्चनेन क्वत्थो? अनागते भविस्सन्ती. 430, 373. कालातिपत्ति स्सा स्संसु, स्से स्सथ, स्सं स्साम्हा, स्सथ सिस्सु, स्ससे स्सव्हे, स्सिं स्साम्हसे. कालातिपत्ति इच्चेसा सञ्ञा होति स्सा स्संसु, स्से स्सथ, स्सं स्साम्हा, स्सथ स्सिसु, स्ससे स्सव्हे, स्सिं स्साम्हसे इच्चेतेसं द्वादसन्नं पदानं. कालातिपत्ति इच्चनेन क्वत्थो? क्रियातिपन्ने’ तीते कालातिपत्ति. 431, 458. हिय्यत्तनी सत्तमी पञ्चमी वत्तमाना सब्बधातुकं. हिय्यत्तनादयो चतस्सो विभत्तियो सब्बधातुक सञ्ञा होन्ति. अगमा, गच्छेय्य, गच्छतु, गच्छति. सब्बधातुक इच्चनेन क्वत्थो? इकारागमो असब्बधातुकम्हि.
इति आख्यातकप्पे पठमो कण्डो.