ðapaccayo होति विसमादीहि “तस्स भावो”इच्चेतस्मिं अत्थे. विसमस्स भावो वेसमं, सुचिस्स भावो सोचं. 362, 389. रमणीयादितो कण. रमणीयैच्चेवमादितो कण पच्चयो होति “तस्स भावो”इच्चेतस्मिं अत्थे. रमणीयस्स भावो रामणीयकं, मनुञ्ञस्स भावो मानुञ्ञकं. 363, 390. विसेसे तरतमिसिकियिट्ठा. विसेसत्थे तर तम इसिक इय इट्ठइच्चेते पच्चया होन्ति. सब्बे इमे पापा, अयमिमेसं विसेसेन पापोति पापतरो. एवं पापतमो, पापिसिको, पापियो, पापिट्ठो. 364, 398. तदस्सत्थीति वी च. “तदस्सत्थि”इच्चेतस्मिं अत्थे वीपच्चयो होति. मेधा यस्स अत्थि, तस्मिं वा विज्जतीतिमेधावी. एवं मायावी. चग्गहणेन सोपच्चयो होति. सुमेधा यस्स अत्थि, तस्मिं वा विज्जतीति सुमेधसो. 365, 399. तपादितो सी. तपादितो सीपच्चयो होति “तदस्सत्थि”इच्चेतस्मिं अत्थे. तपो यस्स अत्थि तस्मिं वा विज्जतीति तपस्सी. एवं यसस्सी, तेजस्सी. 266, 400. दण्डादितो इक-². दण्डादितो इक ईइच्चेते पच्चया होन्ति “तदस्सत्थि”इच्चेतस्मिं अत्थे. दण्डो यस्स अत्थि, तस्मिं वा विज्जतीति दण्डिको, दण्डी. एवं मालिको, माली. 367, 401. मध्वादितो रो. मधुइच्चेवमादितो रपच्चयो होति “तदस्सत्थि”इच्चेतस्मिं अत्थे. मधु यस्स अत्थि, तस्मिं वा विज्जतीति मधुरो. एवं कुञ्जरो, मुग्गरो, मुखरो, सुसिरो, (सीसरो, सुकरो, सुङ्करो), सुभरो, सुचिरो, रुचिरो. 368, 402. गुणादितो वन्तु. गुणइच्चेवमादितो वन्तुपच्चयो होति “तदस्सत्थि”इच्चेतस्मिं अत्थे. गुणो यस्स अत्थि, तस्मिं वा विज्जतीति गुणवा. एवं यसवा, धनवा, पञ्ञवा, बलवा, भगवा. 369, 403. सत्यादीहि मन्तु. Satiiccevam±d²hi मन्तुपच्चयोहोति “तदस्सत्थि” इच्चेतस्मिं अत्थे. सति यस्स अत्थि, तस्मिं वा विज्जतीति सतिमा, एवं जुतिमा, रुचिमा, थुतिमा, धितिमा, मतिमा, भाणुमा. 370, 405. सद्धादितोण. सद्धाइच्चेवमादितो ण पच्चयो होति “तदस्सत्थि”इच्चेतस्मिं अत्थे. सद्धा यस्स अत्थि, तस्मिं वा विज्जतीभि सद्धो, एवं पञ्ञो, अमच्छरो. 371, 404. आयुस्सुकारास मन्तुम्हि. आयुस्स अन्तो उकारो असादेसो होतिमन्तुम्हि पच्चये परे. आयु अस्स अत्थि, तस्मिं वा विज्जतीति आयस्मा. 372, 385. तप्पकतिवचने मयो. तप्पकतिवचनत्थे मयपच्चयो होति. सुवण्णेन पकतं कम्मं सोवण्णमयं. एवं रूपियमयं जतुमयं, रजतमयं, इट्ठकमयं, अयोमयं, मत्तिका मयं, दारुमयं, गोमयं. 373, 406. सङ्ख्यापूरणे मो. सङ्ख्यापूरणत्थे मपच्चयो होति. पञ्चन्नं पूरणो पञ्चमो, एवं सत्तमो, अट्ठमो, नवमो, दसमो. 374, 408. स छस्सवा. छस्स सकारादेसो होति वा सङ्ख्यापूरणत्थे. छन्नं पूरणो सट्ठो, छट्ठो वा. 375, 412. एकादितो दसस्सी. एकादितो दसस्स अन्ते ईपच्चयो होति वा सङ्ख्यापूरणत्थे. एको च दस च एकादस, एकादसन्नं पूरणी एकादसी. पञ्चच दस च पञ्चदस, पञ्चदसन्नं पूरणी पञ्चदसी. चत्तारो च दस च चतुद्दस, चतुद्दसन्नं पूरणी चातुद्दसी. पूरणेति किमत्थं? एकादस, पञ्चदस. 376, 257. दसे सो निच्चञ्च. दससद्दे परे निच्चं छस्स सो होति. सोळस. 377, 0. अन्ते निग्गहितञ्च. तासं सङ्ख्यानं अन्ते निग्गहितागमो होति. पञ्चदसि, चातुद्दसि. 378, 414. ति च. तासं सङ्ख्यानं अन्ते तिकारागमो होति. वीसति, तिंसति. 379, 258. ल दरानं. दकार रकारानं सङ्ख्यानं लकारादेसो होति. सोळस, चत्तालीसं. 380, 255. वीसति दसेसु बा द्विस्स तु. वीसति दसैच्चेतेसु द्विस्स बा होति. बावीसतिन्द्रियानि, बारस मनुस्सा. तुग्गहणेन द्विस्स दु दि दो आदेसा च होन्ति. दुरत्तं, दिरत्तं, दिगुणं, दोहळिनी. 381, 254. एकादितो दस्स र सङ्ख्याने. एकादितो दसस्स दकारस्स रकारो होति वा सङ्ख्याने. एकारस, एकादस, बारस, द्वादस. सङ्ख्यानेति किमत्थं? द्वादसायतनानि. 382, 259. अट्ठादितो च. अट्ठइच्चेवमादितो च दससद्दस्स दकारस्स रकारादेसो होति वा सङ्ख्याने. अट्ठारस, अट्ठदस. अट्ठादितोति किमत्थं? पञ्चदस, सोळस. सङ्ख्यानेति किमत्थं? अट्ठदसिको. 383, 253. द्वेकट्ठानमाकारो वा. द्वि एक अट्ठइच्चेतेसमन्तो आकारो होति वा सङ्ख्याने. द्वादस, एकादस, अट्ठारस. सङ्ख्यानेति किमत्थं? द्विदन्तो, एकदन्तो, एकच्छन्नो, अट्ठत्थम्भो. 384, 407. चतुच्छेही थ ठा. चतु छइच्चेतेहि थ ठइच्चेते पच्चया होन्ति सङ्ख्यापूरणत्थे. चतुत्थो, छट्ठो. 385, 409. द्वितीहि तियो. द्वि tiiccetehi तियपच्चयो होति सङ्ख्यापूरणत्थे. दुतियो, ततियो. 386, 410. तिये दुतापि च. द्वि tiiccetesa½ दु तैच्चेते आदेसा होन्ति तियपच्चये परे. दुतियो, ततियो. अपिग्गहणेन अञ्ञेसुपि dviiccetassa दुआदेसो होति. दुरत्तं. चग्गहणेन dviiccetassa दिकारो होति. दिरत्तं, दिगुणं सङ्घाटिं पारुपेत्वा. 387, 411. तेसमड्ढूपपदेन अड्ढुड्ढ दिवड्ढ दियड्ढड्ढतिया. तेसं चतुत्थ दुतिय ततियानं अड्ढूपपदानं अड्ढड्ढुदिवड्ढ दियड्ढ अड्ढतियादेसा होन्ति, अड्ढूपपदेन सहनिप्पज्जन्ते. अड्ढेन चतुत्थो अड्ढुड्ढो, अड्ढेन दुतियो दिवड्ढो, अड्ढेन दुतियो दियड्ढो, अड्ढेन ततियो अड्ढतियो. 388, 68. सरूपानमेकसेस्वसकिं. सरूपानं पदब्यञ्जनानं एकसेसो होति असकिं. पुरिसो च पुरिसो च पुरिसा. सरूपानमिति किमत्थं? हत्थी च अस्सो च रथो च पत्तिको च हत्थि-अस्सरथपत्तिका, असकिन्ति किमत्थं? पुरिसो. 389, 413. गणने दसस्स द्वितिचतुपञ्चछसत्त-अट्ठनवकानं वी ति चत्तार पञ्ञा छ सत्तासनवा योसु, योनञ्चीसमासं ठि रि ती तुति. गणने दसस्स द्विक तिक चतुक्क पञ्चक छक्क सत्तक-अट्ठक नवकानं सरूपानं कतेकसेसानं यथासङ्ख्यं वी ति चत्तार पञ्ञा छ सत्त अस नवैच्चादेसा होन्ति असकिं योसु, योनञ्च ईसं आसं ठि रि ति ईति utiicc±des± होन्ति. पच्छा पुन निप्पज्जन्ते. वीसं तिंसं, चत्तालीसं, पञ्ञासं, सट्ठि, सत्तरि, सत्तति, असीति, नवुति. असकिन्ति किमत्थं? दस. गणनेति किमत्थं? दसदसका पुरिसा. 390, 256. चतूपपदस्स लोपो तुत्तरपदादिचस्स चुचोपि नवा. चतूपपदस्स गणने परियापन्नस्स तुकारस्स लोपो होति, उत्तरपदादिचकारस्स चुचोपि आदेसा होन्ति नवा. चुद्दस, चोद्दस, चतुद्दस. अपिग्गहणेन अनुपपदस्सापि पदादिचकारस्स. लोपोहोति नवा, चस्स चुचोपि होन्ति. तालीसं, चत्तालीसं, चुत्तालीसं, चोत्तालीसं. 391, 423. यदनुपपन्ना निपातना सिज्झन्ति. ये सद्दा अनिद्दिट्ठलक्खणा, अक्खरपदब्यञ्जनतो, इत्थिपुमनपुंसकलिङ्गतो नामुपसग्गनिपाततो, अब्ययीभावसमासतद्धिताख्याततो, गणनसङ्ख्याकालकारकप्पयोगसञ्ञातो, सन्धिपकतिवुद्धिलोपागमविकारविपरिततो, विभत्तिविभजनतो च, ते निपातना सिज्झन्ति. 392, 418. द्वादितो कोन्’एकत्थेच. द्वि-इच्चेवमादितो कपच्चयो होति अनेकत्थे च, निपातना सिज्झन्ति. सतस्स द्विकं द्विसतं, सतस्स तिकं तिसतं, सतस्स चतुक्कं चतुसतं, सतस्स पञ्चकं पञ्चसतं, सतस्स छक्कं छसतं, सतस्स सत्तकं सत्तसतं, सतस्स अट्ठकं अट्ठसतं, सतस्स नवकं नवसतं, सतस्स दसकं दससतं, सहस्सं होति. 393, 415. दसदसकं सतं दसकानं सतं सहस्सञ्च योम्हि. गणने परियापन्नस्स दसदसकस्स सतं होति, सतदसकस्स सहस्सं होति योम्हि परे. सतं, सहस्सं. द्विकादीनं तदुत्तरपदानञ्च निप्पज्जन्ते यथासङ्ख्यं. सतस्स द्विकं (तदिदं होति) द्विसतं, एवं तिसतं, चतुसतं पञ्चसतं, छसतं, सत्तसतं, अट्ठसतं, नवसतं, दससतं, सहस्सं होति. 394, 416. याव तदुत्तरि दसगुणितञ्च. याव तासं सङ्ख्यानं उत्तरि दसगुणितञ्च कातब्बं. तं यथा? दसस्स गणनस्स दसगुणितं कत्वा सतं होति, सतस्स दसगुणितं कत्वा सहस्सं होति, सहस्सस्स दसगुणितं कत्वा दससहस्सं होति, दससहस्सस्स दसगुणितं कत्वासतसहस्सं होति, सतसहस्सस्स दसगुणितं कत्वादससतसहस्सं होति, दससतसहस्सस्सदसगुणितं कत्वा कोटि होति, कोटिसतसहस्सस्स सतगुणितं कत्वा पकोटि होति. एवं सेसापि योजेतब्बा. चग्गहणं विसेसनत्थं. 395, 417. सकनामेहि. यासं पन सङ्ख्यानं अनिद्दिट्ठनामधेय्यानं सकेहि सकेहि नामेहि निप्पज्जन्ते. सतसहस्सानं सतं कोटि, कोटिसतसहस्सानं सतं पकोटि, पकोटिसतसहस्सानं सतं कोटिपकोटि कोटिपकोटिसतसहस्सानं सतं नहुतं, नहुतसतसहस्सानं सतं निन्नहुतं, निन्नहुतसतसहस्सानं सतं अक्खोभिणी. तथा बिन्दु, अब्बुदं, निरब्बुदं, अहहं, अबबं, अटटं, सोगन्धिकं, उप्पलं, कुमुदं, पदुमं, पुण्डरिकं, कथानं, महाकथानं, असङ्ख्येय्यं. 396, 363. तेसं णो लोपं. तेसं पच्चयानं णो लोपमापज्जते. गोतमस्स अपच्चं गोतमो. एवं वासिट्ठो. वेनतेय्यो, आलस्यं, आरोग्यं. 397, 420. विभागे धा च. विभागत्थे च धापच्चयो होति. एकेन विभागेन एकधा. एवं द्विधा, तिधा, चतुधा, पञ्चधा, छधा. चेति किमत्थं? सोपच्चयो होति. सुत्तसो, ब्यञ्जनसो, पदसो. 398, 421. सब्बनामेहि पकारवचने तु था. सब्बनामेहि पकारवचनत्थे थापच्चयो होति. सो पकारो तथा, तं पकारं तथा, तेन पकारेन तथा, तस्स पकारस्स तथा, तस्मा पकारा तथा, तस्स पकारस्स तथा, तस्मिं पकारे तथा. एवं यथा, सब्बथा, अञ्ञथा, इतरथा. तुग्गहणं किमत्थं? तत्थापच्चयो होति. सो पकारो तथत्था. एवं यथत्था. सब्बथत्था, अञ्ञथत्था, इतरथत्था. 399, 422. किमिमेहि थं. किं इमैच्चेतेहि थंपच्चयो होति पकारवचनत्थे. को पकारो कथं, कं पकारं कथं, केन पकारेन कथं, कस्स पकारस्स कथं, कस्मा पकारा कथं. कस्स पकारस्स कथं, कस्मिं पकारे कथं, अयं पकारो इत्थं, इमं पकारं इत्थं, इमिना पकारेन इत्थं, इमस्स पकारस्स इत्थं, इमस्मा पकारा इत्थं, इमस्स पकारस्स इत्थं, इमस्मिं पकारे इत्थं. 400, 364. वुद्धादिसरस्स वा’संयोगन्तस्स सणे च. आदिसरस्स वा असंयोगन्तस्स आदिब्यञ्जनस्स वा सरस्स वुद्धि होति सणकारके पच्चये परे. आभिधम्मिको, वेनतेय्यो, वासिट्ठो, आलस्यं, आरोग्यं. असंयोगन्तस्सेति किमत्थं? भग्गवो, मन्तेय्यो, कुन्तेय्यो. 401, 375. मायूनमागमो ठाने. I-उइच्चेतेसं आदिभूतानं मा वुद्धि होति. तेसु च ए ओ वुद्धागमो होति ठाने. ब्याकरणमधीते वेय्याकरणिको, न्यायमधीते नेय्यायिको, ब्यावच्छस्स अपच्चं वेय्यावच्छो, द्वारे नियुत्तो दोवारिको. 402, 377. आत्तञ्च I-उइच्चेतेसं आत्तञ्च होति, रिकारागमो च ठाने. इसिस्स भावो आरिस्यं, इणस्स भावो आण्यं, उसभस्स भावो आसभं, उजुनो भावो अज्जवं, इच्चेवमादी योजेतब्बा. यूनमिति किमत्थं? अपायेसु जातो आपायि को. Ýh±neti किमत्थं? वेमतिको, ओपनयिको, ओपमायिको, ओपायिको. 403, 354. क्वचादिमज्झुत्तरानं दीघरस्सा पच्चयेसु च. क्वचि आदिमज्झ-उत्तर-इच्चेतेसं दीघरस्सा होन्ति पच्चयेसु च अपच्चयेसु च. आदिदीघो ताव– पाकारो, नीवारो, पासादो, पाकटो, पातिमोक्खो, पाटिकङ्खो इच्चेवमादि. मज्झेदीघो ताव– अङ्गमागधिको, ओरब्भमागवीको इच्चेवमादि. उत्तरदीघो ताव– खन्ती परमं तपो तितिक्खा, अञ्जना गिरि, कोटरा वनं, अङ्गुली इच्चेवमादि. आदिरस्सो ताव– पगेव इच्चेवमादि. मज्झेरस्सो ताव– सुमेधसो सुवण्णधरेहि इच्चेवमादि. उत्तररस्सो ताव– भोवादि नाम सो होति, यथाभावि गुणेन सो इच्चेवमादि. अञ्ञेपि यथाजिनवचनानुपरोधेन योजेतब्बा. चग्गहणेन अपच्चयेसु चाति अत्थं समुच्चेति, 404, 370. तेसु वुद्धिलोपागमविकारविपरीतादेसा च. तेसु आदिमज्झुत्तरेसु यथाजिनवचनानुपरोधेन क्वचि वुद्धि होति, क्वचि लोपो होति, क्वचि आगमो होति, क्वचि विकारो होति, क्वचि विपरीतो होति, क्वचि आदेसो होति. आदिवुद्धि ताव– आभिधम्मिको, वेनतेय्यो इच्चेवमादि. मज्झेवुद्धि ताव– सुखसेय्यं, सुखकारि दानं, सुखकारि सीलं इच्चेवमादि. उत्तरवुद्धि ताव– कालिङ्गो, मागधिको, पच्चक्खधम्मा इच्चेवमादि. आदिलोपो ताव– तालीसं इच्चेवमादि. मज्झेलोपो ताव– कत्तुकामो, कुम्भकारपुत्तो, वेदल्लं इच्चेवमादि. उत्तरलोपो ताव– भिक्खु, भिक्खुनी इच्चेवमादि. आदि-आगमो ताव– वुत्तो भगवता इच्चेवमादि. मज्झे-आगमो ताव– ससीलवा, सपञ्ञवा-इच्चेवमादि. उत्तर-आगमो ताव– वेदल्लं इच्चेवमादि. आदिविकारो ताव– आरिस्यं, आण्यं, आसभं, अज्जवं इच्चेवमादि. मज्झेविकारो ताव– वरारिस्यं, परारिस्यं इच्चेवमादि. उत्तरविकारो ताव– यानि, तानि, सुखानि इच्चेवमादि. आदिविपरीतो ताव– उग्गते सूरिये उग्गच्छति इच्चेवमादि. मज्झेविपरीतो ताव– समुग्गच्छति, समुग्गते सूरिये इच्चेवमादि. उत्तरविपरीतो ताव– दिगु, दिगुणं इच्चेवमादि. आदि-आदेसो ताव– यूनं इच्चेवमादि. मज्झे-आदेसो ताव– न्यायोगा इच्चेवमादि. उत्तर-आदेसो ताव– सब्बसेय्यो, सब्बसेट्ठो, चित्तं इच्चेवमादि. एवं यथाजिनवचनानुपरोधेन सब्बत्थ योजेतब्बा. 405, 365. अयुवण्णानञ्चायो वुद्धि. अ इति अकारो, इ ईइति इवण्णो, उ ऊइति उवण्णो, तेसं अकार-इवण्णुवण्णानं आ ए ओवुद्धियो होन्ति यथासङ्ख्यं, आ ई ऊवुद्धि च. आभिधम्मिको, वेनतेय्यो, ओळुम्पिको. पुन वुद्धिग्गहणं किमत्थं? उत्तरपदवुद्धिभावत्थं, अङ्गमगधेहि आगताति अङ्गमागधिका. निगमजनपदेसु जाताति नेगमजानपदा. पुरिमजनपदेसु जाताति पोरिमजानपदा. सत्ताहे नियुत्तोति सत्ताहिका, चतुविज्जे नियुत्तोति चातुविज्जिका. इच्चेवमादी योजेतब्बा. Vuddhiiccanena क्वत्थो? वुद्धादिसरस्स वा’संयोगन्तस्स सणे च.
इति नामकप्पे तद्धितकप्पो अट्ठमो कण्डो.
तद्धितकप्पो निट्ठितो.