5. Taddhitakappa
अट्ठमकण्ड
344, 361. वाण’पच्चे ðapaccayo होति वा “तस्सापच्च” मिच्चेतस्मिं अत्थे. वसिट्ठस्स अपच्चं वासिट्ठो, वसिट्ठस्स अपच्चं वा, वसिट्ठस्स अपच्चं वासिट्ठी, वसिट्ठस्स अपच्चं वासिट्ठं. एवं भारद्वाजो, भारद्वाजी, भारद्वाजं. गोतमो, गोतमी, गोतमं. वासुदेवो, वासुदेवी, वासुदेवं. बालदेवो, बालदेवी, बालदेवं. वेसामित्तो, वेसामित्ती वेसामित्तं. 345, 366. ð±yana णान वच्छादितो. तस्मा वच्छादितो गोत्तगणतो णायनणानपच्चया होन्ति वा “तस्सापच्च”मिच्चेतस्मिं अत्थे. वच्छस्स अपच्चंवच्छायनो, वच्छानो, वच्छस्स अपच्चं वा, वच्छस्स अपच्चं वच्छायनी, वच्छानी, वच्छस्स अपच्चं वच्छायनं, वच्छानं. सकटस्स अपच्चं साकटायनो, साकटानो सकटस्स अपच्चं वा, साकटायनी, सा कटानी, साकटायनं, साकटानं. एवं कण्हायनो, कण्हानो, कण्हस्स अपच्चं वा. कण्हायनी, कण्हानी, कण्हायनं, कण्हानं. अग्गिवेस्सायनो, अग्गिवेस्सानो, अग्गिवेस्सायनी, अग्गिवेस्सानी, अग्गिवेस्सायनं, अग्गिवेस्सानं. गच्छायनो, गच्छानो, गच्छायनी, गच्छानी, गच्छायनं, गच्छानं. कप्पायनो, कप्पानो, कप्पायनी, कप्पानी, कप्पायनं, कप्पानं. मोग्गल्लायनो, मोग्गल्लानो, मोग्गल्लायनी, मोग्गल्लानी, मोग्गल्लायनं, मोग्गल्लानं. मुञ्चायनो, मुञ्चानो, मुञ्चायनी, मुञ्चानी, मुञ्चायनं, मुञ्चानं. सङ्घायनो, सङ्घानो, सङ्घायनी, सङ्घानी, सङ्घायनं, सङ्घानं. लोमायनो, लोमानो, लोमायनी, लोमानी, लोमायनं, लोमानं, साकमायनो, साकमानो, साकमायनी, साकमानी, साकमायनं, साकमानं. नारायनो, नारानो, नारायनी, नारानी, नारायनं, नारानं. चोरायनोचोरानो, चोरायनी, चोरानी, चोरायनं, चोरानं, आवसालायनो, आवसालानो, आवसालायनी, आवसालानी, आवसालायनं, आवसालानं. द्वेपायनो, द्वेपानो, द्वेपायनी, द्वेपानी, द्वेपायनं, द्वेपानं. कुञ्चायनो, कुञ्चानो, कुञ्चायनी, कुञ्चानी, कुञ्चायनं, कुञ्चानं. कच्चायनो, कच्चानो, कच्चायनी, कच्चानी, कच्चायनं, कच्चानं. 346, 367. ðeyyo कत्तिकादीहि. तेहि गोत्तगणेहि कत्तिकादीहि णेय्यपच्चयो होति वा “तस्सापच्च”मिच्चेतस्मिं अत्थे. कत्तिकाय अपच्चं कत्तिकेय्यो, कत्तिकाय अपच्चं वा. एवं वेनतेय्यो, रोहिणेय्यो, गङ्गेय्यो, कद्दमेय्यो, नादेय्यो, आलेय्यो, आहेयो, कामेय्यो, सुचिया अपच्चं सोचेय्यो, सालेय्यो, बालेय्यो, मालेय्यो, कालेय्यो. 347, 368. अतो णि वा. तस्मा अकारतो णिपच्चयो होति वा “तस्सापच्च”मिच्चेतस्मिं अत्थे. दक्खस्स अपच्चं दक्खि, दक्खस्स अपच्चं वा. दुणस्स अपच्चं दोणि, दुणस्स अपच्चं वा, एवं वासवि, सक्यपुत्ति, नाटपुत्ति, दासपुत्ति, दासवि, वारुणि, गण्डि, बालदेवि, पावकि, जेनदत्ति, बुद्धि, धम्मि, सङ्घि, कप्पि, अनुरुद्धि. वाति विकप्पनत्थेन णिकपच्चयो होति “तस्सापच्च”मिच्चेतस्मिं अत्थे. सक्यपुत्तस्स अपच्चं सक्यपुत्तिको. एवं नाटपुत्तिको, जेनदत्तिको. 148, 371. ðavo’ पक्वादीहि. उपकुइच्चेवमादीहि णवपच्चयो होति वा “तस्सापच्च”मिच्चेतस्मिं अत्थे. उपकुस्स अपच्चं ओपकवो, उपकुस्स अपच्चं वा. मनुनो अपच्चं मानवो, मनुनो अपच्चं वा. भग्गुस्स अपच्चं भग्गवो, भग्गुस्स अपच्चं वा, पण्डुस्स अपच्चं पण्डवो, पण्डुस्स अपच्चं वा, बहुस्स अपच्चं बाहवो, बहुस्स अपच्चं वा. 349, 372. ðera विधवादितो. तस्मा विधवादितो णेरपच्चयो होति वा “तस्सापच्च”मिच्चेतस्मिं अत्थे. विधवाय अपच्चं वेधवेरो, विधवाय अपच्चं वा. बन्धुकिया अपच्चं बन्धुकेरो, बन्धुकिया अपच्चं वा. समणस्स अपच्चं सामणेरो, समणस्स अपच्चं वा. एवं सामणेरी, सामणेरं, नाळिकेरो, नाळिकेरी, नाळिकेरं. 350, 373. येन वा संसट्ठं तरति चरति वहति णिको. येन वा संसट्ठं, येन वा तरति, येन वा चरति, येन वा वहति इच्चेतेस्वत्थेसु णिकपच्चयो होति वा. तिलेन संसट्ठं भोजनं तेलिकं, तिलेन संसट्ठं वा. एवं गोळिकं, घातिकं. नावाय तरतीति नाविको, नावाय तरति वा. एवं ओळुम्पिको. सकटेन चरतीति साकटिको, सकटेन चरति वा. एवं पत्तिको, दण्डिको, धम्मिको, पादिको. सीसेन वहतीति सीसिको, सीसेन वहति वा. अंसेन वहतीति अंसिको, अंसेन वहति वा. एवं खन्धिको, अङ्गुलिको. वाति विकप्पनत्थेन अञ्ञेसुपि णिकपच्चयो होति. राजगहे वसतीति राजगहिको, राजगहे वसति वा. राजगहे जातो राजगहिको, राजगहे जातो वा. एवं मागधिको, सावत्थिको, कापिल वत्थिको, पाटलिपुत्तिको, वेसालिको. 351, 374. तमधीते तेनकतादि सन्निधान नियोग सिप्प भण्ड जीविकत्थेसु च. तमधीते, तेनकतादि-अत्थे, तम्हि सन्निधाना, तत्थ नियुत्तो, तमस्स सिप्पं, तमस्स भण्डं, तमस्स जीविकं इच्चेतेस्वत्थेसु च णिकपच्चयो होति वा. विनयमधीते वेनयिको, विनयमधीते वा. एवं सुत्तन्तिको, आभिधम्मिको, वेय्याकरणिको. कायेन कतं कम्मं कायिकं, कायेन कतं कम्मं वा. एवं वाचसिकं, मानसिकं. सरीरे सन्निधाना वेदना सारीरिका, सरीरे सन्निधाना वा, एवं मानसिका. द्वारे नियुत्तो दोवारिको, द्वारे नियुत्तो वा. एवं भण्डागारिको, नागरिको, नावकम्मिको. वीणा अस्स सिप्पं वेणिको, वीणा अस्स सिप्पं वा. एवं पाणविको, मोदिङ्गिको, वंसिको. गन्धो अस्स भण्डं गन्धिको, गन्धो अस्स भण्डं वा. एवं तेलिको, गोळिको. उरब्भं हन्त्वा जीवतीति ओरब्भिको, उरब्भं हन्त्वा जीवति वा. मगं हन्त्वा जीवतीति मागविको, मगं हन्त्वा जीवति वा. एवं सोकरिको, साकुणिको. आदिग्गहणेन अञ्ञत्थापि णिक पच्चयो योजेतब्बो. जालेन हतो जालिको, जालेन हतो वा. सुत्तेन बन्धो सुत्तिको, सुत्तेन बन्धो वा. चापो अस्स आवुधो चापिको, चापो अस्स आवुधो वा. एवं तोमरिको, मुग्गरिको, मोसलिको. वातो अस्स आबाधो वातिको, वातो अस्स आबाधो वा. एवं सेम्हिको, पित्तिको. बुद्धे पसन्नो बुद्धिको, बुद्धे पसन्नो वा. एवं धम्मिको, सङ्घिको. बुद्धस्स सन्तकं बुद्धिकं, बुद्धस्स सन्तकं वा. एवं धम्मिकं, सङ्घिकं. वत्थेन कीतं भण्डं वत्थिकं, वत्थेन कीतं भण्डं वा. एवं कुम्भिकं, फालिकं, किं कणिकं, सोवण्णिकं. कुम्भो अस्स परिमाणं कुम्भिकं, कुम्भो अस्स परिमाणं वा. कुम्भस्स रासि कुम्भिकं, कुम्भस्स रासि वा. कुम्भं अरहतीति कुम्भिको, कुम्भं अरहति वा. अक्खेन दिब्बतीति अक्खिको, अक्खेन दिब्बति वा. एवं सालाकिको, तिन्दुकिको, अम्बफलिको. कपिट्ठफलिको, नाळिकेरिको इच्चेवमादि. 352, 376. ða रागा तस्से दमञ्ञत्थेसु च. ðapaccayo होति वा रागम्हा “तेन रत्तं” इच्चेतस्मिं अत्थे, “तस्सेदं” अञ्ञत्थेसु च. कसावेन रत्तं वत्थं कासावं, कसावेन रत्तं वत्थं वा. एवं कोसुम्भं, हालिद्दं, पाटङ्गं, रत्तङ्ग, मञ्जिट्ठं, कुङ्कुमं. सूकरस्स इदं मंसं सोकरं, सूकरस्स इदं मंसं वा. एवं माहिसं. उदुम्बरस्स अविदूरे पवत्तं विमानं ओदुम्बरं, उदुम्बरस्स अविदूरे पवत्तं विमानं वा. विदिसाय अविदूरे निवासो वेदिसो, विदिसाय अविदूरे निवासो वा. मथुराय जातो माथुरो, मथुराय जातो वा. मथुराय आगतो माथुरो, मथुराय आगतो वा. कत्तिकाय नियुत्तो मासो कत्तिको, कत्तिकाय नियुत्तो मासो वा. एवं मागसिरो, फुस्सो, माघो, फग्गुनो, चित्तो, वेसाखो, जेट्ठो, आसळ्हो, सावणो, भद्दो, अस्सयुजो. न वुद्धि नीलपीतादो, पच्चये सणकारके. फकारो फुस्ससद्दस्स, “सिरो”ति सिरसं वदे. सिक्खानं समूहो सिक्खो, भिक्खानं समूहो भिक्खो. एवं कापोतो, मायूरो, कोकिलो. बुद्धे, अस्स देवता बुद्धो. एवं भद्दो, मारो, माहिन्दो, वेस्सवणो, यामो, सोमो, नारायणो. संवच्छरमधीते संवच्छरो. एवं मोहुत्तो, नेमित्तो, अङ्गविज्जो, वेय्याकरणो, छन्दो, भास्सो, चन्दो. वसादानं विसयो देसो वासादो. एवं कुम्भो, साकुन्तो, आतिसारो. उदुम्बरा अस्मिं पदेसे सन्तीति ओदुम्बरो. सागरेहि निब्बत्तो सागरो. सागलमस्स निवासो सागलो. मथुरा अस्स निवासो माथुरो. मथुराय इस्सरो माथुरो. इच्चेवमादयो योजेतब्बा. 353, 378. जातादीनमिमिया च. जातैच्चेवमादीनमत्थे इम-इयपच्चया होन्ति. पच्छा जातो पच्छिमो. एवं अन्तिमो, मज्झिमो, पुरिमो, उपरिमो, हेट्ठिमो, गोप्फिमो. बोधिसत्तजातिया जातो बोधिसत्तजातियो, एवं अस्सजातियो, हत्थिजातियो, मनुस्सजातियो. आदिग्गहणेन नियुत्तत्थादितोपि तदस्सत्थादितोपि इम इय इक इच्चेते पच्चया होन्ति. अन्तो नियुत्तो अन्तिमो. एवं अन्तियो, अन्तिको. पुत्तो अस्स अत्थि, तस्मिं वा विज्जतीति पुत्तिमो. एवं पुत्तियेव, पुत्तिको, कप्पिमो, कप्पियो, कप्पिको. चग्गहणेन कियपच्चयो होति नियुत्तत्थे. जातियं नियुत्तो जातिकियो, अन्धे नियुत्तो अन्धकियो, जातिया अन्धो जच्चन्धो, जच्चन्धे नियुत्तो जच्चन्धकियो. 354, 379. समूहत्थे कण णा. समूहत्थे कण णइच्चेते पच्चया होन्ति. राजपुत्तानं समूहो राजपुत्तको. एवं राजपुत्तो, मानुस्सको, मानुस्सो, मायूरको, मायूरो, माहिंसको, माहिंसो. 355, 380. गाम जन बन्धु सहायादीहिता. गाम जन बन्धु सहायैच्चेवमादीहि तापच्चयो होति समूहत्थे. गामानं समूहो गामता. एवं जनता, बन्धुता, सहायता, नगरता. 356, 381. तदस्स ठानमियो च. “तदस्स ठान” मिच्चेतस्मिं अत्थे इयपच्चयो होति. मदनस्स ठानं मदनियं, बन्धनस्स ठानं बन्धनियं, मुच्छनस्स ठानं मुच्छनियं, एवं रजनियं, कमनियं, गमनियं, दुस्सनियं, दस्सनियं. 357, 382. उपमत्थायितत्तं. उपमत्थे आयितत्तपच्चयो होति. धूमो विय दिस्सति अदुं वनं तदिदं धूमायितत्तं, तिमिरं विय दिस्सति अदुं वनं तदिदं तिमिरायितत्तं. 358, 383. तन्निस्सितत्थे लो. “तन्निस्सितत्थे, तदस्स ठान”मिच्चेतस्मिं अत्थे च लपच्चयो होति. दुट्ठु निस्सितं दुट्ठुल्लं, वेदं निस्सितं वेदल्लं, दुट्ठु ठानं दुट्ठुल्लं, वेदस्स ठानं वेदल्लं. 359, 384. आलु तब्बहुले. आलुपच्चयो होति तब्बहुलत्थे. अभिज्झा अस्स पकति अभिज्झालु, अभिज्झा अस्स बहुला वा अभिज्झालु. एवं सीतालु, धजालु, दयालु. 360, 387. ðya त्त ता भावे तु. ðyattat±iccete पच्चया होन्ति भावत्थे. अलसस्स भावो आलस्यं, अरोगस्स भावो आरोग्यं. पंसुकूलिकस्स भावो पंसुकूलिकत्तं, अनोदरिकस्स भावो अनोदरिकत्तं. सङ्गणिकारामस्स भावो सङ्गणिकारामता, निद्दारामस्स भावो निद्दारामता. तुग्गहणेन त्तनपच्चयो होति. पुथुज्जनत्तनं, वेदनत्तनं. 361, 388. ða विसमादीहि.