पञ्चमकण्ड
42, 32. गोसरे पुथस्सागमो क्वचि. पुथैच्चेतस्स अन्ते सरे परे क्वचि गकारागमो होति. पुथगे व. 43, 33. पास्स चन्तो रस्सो. पाइच्चेतस्स अन्ते सरे परे क्वचि गकारागमो होति, अन्तो च सरो रस्सो होति. पगेव वुत्यस्स. क्वचीति कस्मा? पा एव वुत्यस्स. 44, 24. अब्भो अभि. Abhiiccetassa सरे परे अब्भादेसो होति. अब्भुदीरितं, अब्भुग्गच्छति. 45, 25. अज्झो अधि. Adhiiccetassa सरे परे अज्झादेसो होति. अज्झोकासे, अज्झागमा. 46, 26. ते न वा इवण्णे. ते च खो अभि-adhiiccete इवण्णे परे अब्भो अज्झोइतिवुत्तरूपा नं होन्ति वा. अभिच्छितं, अधीरितं. वाति कस्मा? अब्भीरितं, अज्झिणमुत्तो. 47, 23. अतिस्स चन्तस्स. Atiiccetassa अन्तभूतस्स तिसद्दस्स इवण्णे परे “सब्बो चं ती”ति वुत्तरूपं न होति. अतीसिगणो, अतीरितं. इवण्णेति कस्मा? अच्चन्तं. 48, 43. क्वचि पटि पतिस्स. Patiiccetassa सरे वा ब्यञ्जने वा परे क्वचि पटिआदेसो होति. पटग्गि दातब्बो, पटिहञ्ञति. क्वचीति कस्मा? पच्चन्तिमेसु जनपदेसु, पतिलीयति, पतिरूपदेसवासो च. 49, 44. पुथस्सु ब्यञ्जने. पुथैच्चेतस्स अन्तो सरो ब्यञ्जने परे उकारो होति. पुथुज्जनो, पुथुभूतं. अन्तग्गहणेन अपुथस्सापि सरे परे अन्तस्स उकारो होति, मनुञ्ञं. 50, 45. ओ अवस्स. अवैच्चेतस्स ब्यञ्जने परे क्वचि ओकारो होति. अन्धकारेन ओनद्धा. क्वचीति कस्मा? अवसुस्सतु मे सरीरे मंसलोहितं. 51, 59. अनुपदिट्ठानं वुत्तयोगतो. अनुपदिट्ठानं उपसग्गनिपातानं सरसन्धीहि ब्यञ्जनसन्धीहि वुत्तसन्धीहि च यथायोगं योजेतब्बं. पापनं परायणं, उपायनं, उपाहनं, न्यायोगो, निगुपधि, अनुबोधो, दुवूपसन्तं, सुवूपसन्तं, द्वालयो, स्वालयो, दुराख्यातं, स्वाख्यातो, उदीरितं, समुद्दिट्ठं, वियग्गं, विज्झग्गं, ब्यग्गं, अवयागमनं, अन्वेति, अनुपघातो, अनच्छरियं, परियेसना, परामासो, एवं सरे च होन्ति. परिग्गहो, पग्गहो, पक्कमो, परक्कमो, निक्कमो, निक्कसावो, निल्लयनं, दुल्लयनं, दुम्भिक्खं, दुब्बुत्तं, सन्दिट्ठं, दुग्गहो, विग्गहो, निग्गतो, अभिक्कमो, पटिक्कमो, एवं ब्यञ्जने च. सेसा सब्बे योजेतब्बा.
इति सन्धिकप्पे पञ्चमो कण्डो.
सन्धिकप्पो निट्ठितो.