चतुत्थकण्ड
30, 58. अं ब्यञ्जने निग्गहितं. निग्गहितं खो ब्यञ्जने परे अं इति होति. एवं वुत्ते, तं साधूति पटिस्सुणित्वा. 31, 49. वग्गन्तं वा वग्गे. वग्गभूते ब्यञ्जने परे निग्गहितं खो वग्गन्तं वा पप्पोति. तन्निच्चुतं, धम्मञ्चरे सुचरितं, चिरप्पवासिं पुरिसं. सन्तन्तस्स मनं होति, तङ्कारुणिकं, एवङ्खो भिक्खवे सिक्खितब्बं. वाग्गहणेननिग्गहितं खो लकारादेसो होति. पुग्गलं. वाति कस्मा? न तं कम्मं कतं साधु. 32, 50. एहे उं. एकारहकारे परे निग्गहितं खो ञकारं पप्पोति वा. पच्चत्तञ्ञेव परिनिब्बायिस्सामि, तञ्ञेवेत्थ पटिपुच्छिस्सामि, एवञ्हि वो भिक्खवे सिक्खितब्बं. तञ्हि तस्स मुसा होति. वाति कस्मा? एवमेतं अभिञ्ञाय, एवं होति सुभासितं. 33, 50. सये च. निग्गहितं खो यकारे परे सह यकारेन ञकारं पप्पोति वा. सञ्ञोगो, सञ्ञुत्तं. वाति कस्मा? संयोगो, संयुत्तं. 34, 52. मदा सरे. निग्गहितस्स खो सरे परे मकारदकारादेसा होन्ति वा. तमहं ब्रूमि ब्राह्मणं, एतदवोच सत्था. वाति कस्मा? अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे. 35, 34. य व म द न त र ला चागमा. सरे परे यकारो वकारो मकारो दकारो नकारो तकारो रकारो लकारो इमे आगमा होन्ति वा. नयिमस्स विज्जा, यथयिदं चित्तं. मिगी भन्ता वुदिक्खति, सित्ता ते लहु मेस्सति, असित्ता ते गरु मेस्सति. अस्सो भद्रो कसामिव, सम्मदञ्ञा विमुत्तानं. मनसादञ्ञा विमुत्तानं, अत्तदत्थमभिञ्ञाय. चिरंनायति, इतो नायति. यस्मातिह भिक्खवे, तस्मातिह भिक्खवे, अज्जतग्गे पाणुपेतं. सब्भिरेव समासेथ, आरग्गेरिव सासपो, सासपोरिव आरग्गा. छळभिञ्ञा, सळायतनं. वाति कस्मा? एवं महिद्धिया एसा, अक्कोच्छि मं अवधि मं, अजिनि मं अहासि मे, अजेय्यो अनुगामिको. चग्गहणेन इधेव मकारस्स पकारो होति. चिरप्पवासिं पुरिसं. ककारस्स च दकारो होति. सदत्थपसुतो सिया. दकारस्स च तकारो होति, सुगतो. 36, 47. क्वचि ओ ब्यञ्जने. ब्यञ्जने परे क्वचि ओकारागमो होति. अतिप्पगो खो ताव सावत्थियं पिण्डाय चरितुं. परोसहस्सं. क्वचीकि कस्मा? एथ पस्सथिमं लोकं, अन्धीभूतो अयं लोको. 37, 57. निग्गहितञ्च. निग्गहितञ्चागमो होति सरे वा ब्यञ्जने वा परे क्वचि. चक्खुंउदपादि, अवंसिरो, यावञ्चिध भिक्खवे पुरिमं जातिं सरामि, अणुंथूलानि सब्बसो, मनोपुब्बङ्गमा धम्मा. क्वचीति कस्मा? इधेव नं पसंसन्ति, पेच्च सग्गे पमोदति, न हि एतेहि यानेहि, गच्छेय्य अगतं दिसं. चग्गहणेन विसद्दस्स च पकारो होति. पचेस्सति, विचेस्सति वा. 38, 53. क्वचि लोपं. निग्गहितं खो सरे परे क्वचि लोपं पप्पोति. तासाहं सन्तिके, विदूनग्गमिति. क्वचीति कस्मा? अहमेव नून बालो एतमत्थं विदित्वान. 39, 54. ब्यञ्जने च. निग्गहितं खो ब्यञ्जने परे क्वचि लोपं पप्पोति. अरियसच्चानदस्सनं, एतं बुद्धानसासनं. क्वचीति कस्मा? एतं मङ्गलमुत्तमं, तं वो वदामि भद्दन्ते. 40, 55. परो वासरो. निग्गहितम्हा परो सरो लोपं पप्पोति वा. भासितं अभिनन्दुन्ति, उत्तत्तंव, यथाबीजंव, यथाधञ्ञंव. वाति कस्मा? अहमेव नून बालो, एतदहोसि. 41, 56. ब्यञ्जनो च विसञ्ञोगो. निग्गहितम्हा परस्मिं सरे लुत्ते यदि ब्यञ्जनो ससञ्ञोगो विसञ्ञोगो होति. एवंस ते आसवो, पुप्फंसा उप्पज्जि. लुत्तेति कस्मा? एवमस्स विदूनग्गमिति. चग्गहणेन तिण्णं ब्यञ्जनानमन्तरे ये सरूपा, तेसम्पि लोपो होति. अग्यागारं, पटिसन्थारवुत्यस्स.
इति सन्धिकप्पे चतुत्थो कण्डो.