अट्ठतिंसतिम परिच्छेद
दसराजको
1. महानाम सुतो आसि, दमिळी कुच्छिसम्भवो;
सोत्थिसेनो, तथासङ्घो-धीता चा’सि महेसिया.
2. सोत्थिसेनो तदा रज्जं, पत्वा सङ्घयनासितो;
तस्मिंयेव दिने भेरिं, चरापेत्वा तदा तु सा.
3. अत्तनो सामिकस्सदा, छत्तग्गाहकजन्तुनो;
छत्तग्गाहकवापिं सो, कत्वा संवच्छरे मतो.
4. अथ मच्चो महापञ्ञो, सहायो तस्स तं मतं;
अन्तोवत्थुम्हि झापेत्वा, वीहिचोरं महाबलं.
5. रज्जयोग्गोति चिन्तेत्वा, कत्वा तं भूपतिं रहो;
अन्तोयेव निवासेत्वा, राजा रोगातुरो इति.
6. यसं रज्जं विचारेसि, छणे पत्ते महाजना;
राजा चे अत्थि अम्हेहि, सद्धिं मेतूति घोसयुं.
7. तं सुत्वा नरपालो सो, सब्बलङ्कारमण्डितो;
समानंते महानागे, नेसयोग्गा ममा’तिसो.
8. दाट्ठाधातुघरठाने, सुवा नागं समादिसि;
रञ्ञो आणाति वुत्ते सो, अगा आरुय्ह तं पुरं.
9. कत्वा पदक्खिणं गन्त्वा, पाचिनद्वारतो बहि;
पठमे चेतियठाने, धातुनागं समप्पयि.
10. महाचेतित्तये हत्थि-पाकारे’कासि तोरणं;
मित्तसेनो बहुं पुञ्ञं, कत्वा वस्सेन सो चुतो.
11. मित्तसेनं रणे हन्त्वा, दमिळो पण्डुनामको;
आगतो परतीरम्हा, लङ्कारज्जमकारयि.
12. जना कुलीना सब्बेपि, रोहणं समुपागता;
ओरगङ्गाय इस्सेरं, दमिळा एव कप्पयुं.
13. ये सुभस्स बलट्ठस्स, भीतामोरियवंसजा;
बलायित्वा नरावासं, कप्पयिंसु तहिं तहिं.
14. तेसमञ्ञतमो नन्दि-वापि गामे कुटिम्बको;
धातुसेनव्हयो आसि, दाठानामो च तं सुतो.
15. गामे अम्बिलयागुम्हि, वसं पुत्ते दुवे लभि;
धातुसेनं सिलातिस्स-बोधिंच सम्पजातिके.
16. मातुसो दरियो तेसं, सद्धो पब्बज्ज वत्तति;
दीघसन्दकतावासे, धातुसेनापि माणवो.
17. सन्तिके तस्स पब्बज्ज-रुक्खमूलम्हि एकदा;
सज्झायति पविस्सित्थ, मेघो नागोतुपस्सिय.
18. परिक्खिपित्वा भोगेहि, छादयित्वा फणेन च;
पोत्थकञ्च कुमारञ्च, रक्खितं पस्सि मातुलो.
19. सीसे आकिरि सङ्कारं, तस्स रुट्ठो परोयति;
तस्मिं चित्तं न दूसेसि, तम्पि दिस्वान मातुलो.
20. उत्तमो वत’यं सत्तो, राजा हेस्सति निच्छयं;
रक्खितब्बो’ति आदाय, तं विहारमुपागतो.
21. गोणिसादि विहारे’यं, कत्तब्बो नीतिमा इति;
सिक्खापेसि कुमारं तं, पण्डुको तं विजानिय.
22. गण्हथेतन्तिपेसेसि, सेवके तस्सारत्तियं;
दिस्वान सुपिनं थेरो, नीहरित्थ कुमारकं.
23. तस्मिं निक्खन्तमत्तम्हि, सेवकं परिवारिय;
परिवेणे न पस्सिंसु, ततो निक्खम्म ते उभो.
24. दक्खिणस्मिं दिसाभागे, गोण नामं महानदिं;
पत्वा सम्पुण्णमट्ठंसु, गन्तुकामापि वेगसा.
25. यथा नदियं वारेति, अम्हे तं त्वम्पि वारय;
वापिंगहेत्वा एत्थे’ति, वत्वा थेरो तदा नदिं.
26. ओतरित्थकुमारेन, सद्धिं दिस्वान ते उभो;
नागराजा तदा एको, पिट्ठिं पादासि तेन सो.
27. उत्तरित्वा कुमारं तं, नेत्वा पच्चन्तमावसं;
लद्धा खीरोदनं सुत्वा, सेसं पत्तेन तस्स’दा.
28. चित्तकारेन थेरम्हि, भत्तं पक्खिप्प भूमियं;
भुञ्जि थेरोपि तं जानि, भुञ्ज ते यं महिं इति.
29. पण्डुराजापि कत्वान, रज्जं वस्सम्हि पञ्चमे;
चुतो पुत्तो पिपारिन्दो, ततियो तस्स भातुको.
30. कणिट्ठो खुद्दपारिन्दो, कुब्बं रज्जं महामहिं;
धातुसेनानुगे सब्बे, विहेठेसि महाजने.
31. सङ्गहेत्वा जने साधु-सेनो युज्जित्थ राजिना;
सो सोळसहि वस्सेहि, पुञ्ञपापकरोमतो.
32. निरितरो ततो आसि, राजामासद्वयेन तं;
धातुसेनो विनासेसि, तेन कत्वा महाहवं.
33. हते तस्मिं महीपाले, दाठियो दमिळो ततो;
राजा वस्सत्थ ये हुत्वा, धातुसेनहतोततो.
34. पिट्ठियो दमिळो सत्त-मासेन निधनं गतो;
धातुसेनेन युज्झित्वा, वंसो पच्छिज्जि दामिळो.
35. अथा’सि राजालङ्कायं, धातुसेनो इराधिपो;
भातरा सह दीपम्हि, दमिळे दीपघातके.
36. उपायेहि अनेकेयि, एकवीसप्पमाणके;
खन्धवारे निवेसेत्वा, कत्वा युद्धमसेसतो.
37. सोधेत्वा मेदिनिं साधु, कत्वा च सुखितंजनं;
सासनञ्च यथाठाने, ठपेसि परनासितं.
38. दमिळे येन्’उवत्तिंसु, कुलीना कुलगामवा;
ते मं वा सासनं वा नो, रक्खिंसू’ति पकुप्पिय.
39. तेसं गामे गहेत्वान, गामे स्वाकासिरक्खके;
रोहणा’गम्म ते सब्बे, कुलीना तमुपट्ठहुं.
40. तेसं सक्कारसम्मानं, यथायोगमकासि सो;
अमच्चे अत्तनो दुक्ख-सहायेचा’भि तोसयि.
41. बन्धापेत्वा महागङ्गं, केदारे’का थिरोदके;
महापाळम्हि भिक्खूनं, सालिभत्तञ्च दापयि.
42. पङ्गुरोगा तुरट्टानं, सालायोकासि बुद्धिमा;
काळवापिंच गण्हित्वा, बन्धि गोणं महानदिं.
43. महाविहारं कत्वान, पन्तियुत्तमनाकुलं;
तथा बोधिघरञ्चेव, दस्सनेय्य मकारयि.
44. भिक्खवो परितोसेत्वा, पच्चयेहि चतूहिपि;
धम्मासोको’व सोकासि, सङ्गहं पिटकत्तये.
45. अट्ठारसविहारे च, थेरियान मकारयि;
सम्पन्नभोगे दीपम्हि, अट्ठारस च वापियो.
46. काळवापी विहारो च, कोटिपस्सावनामको;
दक्खिण गिरिनामो च, विहारो वड्ढमानको.
47. पण्णवल्लकभूतो च, भल्लातकसनामको;
पासाणसिन्ने देसम्हि, धातुसेनो च पब्बतो.
48. मं गनो थूपविट्ठि च, धातुसेनोपि उत्तरे;
पाचिन कम्बविट्ठि च, तथा अन्तरमे गिरि.
49. अन्ताळि धातुसेनो च, कस्सपिट्ठिक पुब्बको;
रोहणेदायगामो च, सालवाणो विभीसनो.
50. विहारो भल्लिवाणो च, अट्ठारसनरुत्तमो;
पादूलकं हम्बलट्ठि, महादत्थादिवापि यो.
51. खुद्दके च विहारेसो, अट्ठारसनरुत्तमो;
वापीयो च तथाकत्वा, तेसमेव तु दापयि.
52. पञ्चवीसति हत्थञ्च, मयूरपरिवेणकं;
हरित्वा’कासिपासाद-मेकवीसति हत्थकं.
53. कुमारसेनस्स’पेत्वा, पुब्बभोगं विसोधयि;
काळवापिम्मिभागद्धं, खेत्तानञ्च सतद्वयं.
54. लोह पासदके जिण्णे, नवकम्ममकारयि;
महाथूपेसु छत्तानि, तीसु जिण्णानि कारयि.
55. देवानंपियतिस्सेन, कतं बोधिमहं विय;
सिन्हानपूजं बोधिस्स, वरबोधिस्स कारयि.
56. धावना लोभनावायो, तत्थ पूजेसि सोळस;
अलङ्कारं मुनिन्दस्स, अभिसेकञ्च कारयि.
57. महाबोधि पतिट्ठाना, ओरं लङ्काय भूमिपा;
याव द्वादसमं वस्सं, बोधिपूजमकारयुं.
58. महामहिन्दत्थेरस्स कारेत्वा पटिबिम्बकं;
थेरस्सा’लाहनं नेत्वा, कातुं पूजं महारहं.
59. दत्वा सहस्सं दीपेतुं, दीपवंसं समादिसि;
ठितानं तत्थ भिक्खूनं, दातुञ्चाणापयिगुळं.
60. भिक्खुस्स अत्तनो सीसे, सङ्कारोकिरणं सरं;
लाभं नादासि वुत्थस्स, परिवेणस्स अत्तनो.
61. फातिकम्मं बहुं’कासि, विहारे अभयुत्तरे;
सिलासत्थुस्स कारेसि, मन्दिरञ्च समण्डपं.
62. बुद्ध दासकतेनेत्ते, नट्ठेन्’अग्घमणि द्वयं;
अकासि नेत्तं सत्थुस्स, रंसि चूळामणिंतथा.
63. मणिहि घननीलेहि, केसा वत्तं सुमुत्तमं;
हेमपट्टं तथेवुण्ण-लोमं सोवण्ण चीवरं.
64. पादजालं सुवण्णस्स, पदुमं दीपमुत्तमं;
नानारागम्बरं तत्थ, पूजयित्थ असंखियं.
65. अकासि पटिमा गेहे, बहुमङ्गलचेतिये;
बोधिसत्ते तथा’कासि, काळसेलस्स सत्थुनो.
66. उपसुम्भव्हयस्सापि, लोकनाथस्स कारयि;
रंसीचूळामणिञ्चेव, अभिसेकव्हयस्स च.
67. बुद्धबिम्बस्स कारेसि, पुब्बे वुत्तं पिळन्धनं;
वामपस्सम्हि बोधिस्स, बोधिसत्तघरं तथा.
68. मेत्तेय्यस्स च कारेसि, सब्बं राजपिळन्धनं;
समन्ता योजने तस्स, तदा रक्खञ्च योजयि.
69. कारापेसि विहारेसु, धातुराजव्हपन्तियो;
तथा सतसहस्सेन, महाबोधिघरं वरं.
70. थूपारमम्हि थूपस्स, पूजं जिण्णविसोधनं;
दाठा धातुघरेचापि, जिण्णस्स पटिसङ्खरं.
71. दाठाधातुकरुण्डञ्च, रंसिञ्च घनकोट्टिमं;
महग्घमनिसंकिण्णं, सुवण्ण पदुमानि च.
72. दाठाधातुम्हि पूजेसि, पूजाचाका असङ्खिया;
चीवरादीनि दापेसि, भिक्खूनं दीपवासिनं.
73. कारापेत्वा विहारेसु, नवकम्मं तहिं तहिं;
पाकारे च घरेत्वा’का, सुधाकम्मं मनोहरं.
74. महाचेतित्तये कत्वा, सुधाकम्मं महारहं;
सुवण्णछत्तं कारेसि, तथा वजिरचुम्बटं.
75. महाविहारे पापेन, महासेनेन नासिते;
वसिसुं धम्मरुचिका, भिक्खू चेतियपब्बते.
76. कत्वा अम्बत्थलं थेर-वादानं दातु कामको;
याचितो तेहि तेसं’व, अदासि धरणी पति.
77. दातु पठाननावञ्च, कारेत्वा कंसलोहजं;
दानवट्टं पवत्तेसि, अम्बणेभि द्विपञ्चहि.
78. अन्तो बहि च कारेत्वा, नगरस्स जिनालये;
पटिमायो च पूजेसि, धम्मासोकसमो’समो.
79. तस्स पुञ्ञानि सब्बानि, वत्थु पटिपदं नरो;
को हि नाम समत्थोति, मुखमत्तं निदस्सितं.
80. तस्स पुत्तदुवे आसुं, कस्सपो भिन्नमातिको;
समानमातिको चेव, मोग्गल्लानो महब्बलो.
81. तथा पाणसमा एका, दुहिता च मनोरमा;
भागिनेय्यस्स पादासि, सेनापच्चञ्च तञ्च सो.
82. विना दोसेन ताळेसि, कसायूरुसु सो’पितं;
राजा दिस्वान दुहितु-वत्थं लोहितमक्खितं.
83. Ñatv± तं मातरं तस्स, नग्गं झपेसि कुज्झिय;
ततोप्पभुतिसो बद्ध-वेरो सङ्गम्म कस्सपं.
84. रज्जे नेतं पलोभेत्वा, भिन्दित्वा पितु-अन्तरे;
सङ्गहेत्वा जनं जव-गाहं गाहापयी पतिं.
85. उस्सापेसि ततो छत्तं, कस्सपो पितुपक्खिये;
विनासेत्वा जने लद्ध-सब्बपापसहायको.
86. मोग्गल्लानो ततो तेन,
कातुकामो महाहवं;
अलद्ध बलताय’गा,
जम्बुदीप बलत्थिको.
87. महारज्ज विनासेन, वियोगेन च सूनुनो;
बद्धनागारवासेन, दुक्खितम्पि दुराधिपं.
88. दुक्खापेतुमपञ्ञोसो, आह कस्सपराजकं;
निधि राजकुलेराज-गुत्त ते पितरा इति.
89. ने’ति गुत्ते न जानासि, चित्तमेतस्स भूमिप;
मोग्गल्लानस्स कापेति, निधिंसोति तदब्रूवि.
90. सुत्वा तं कुपितो दूते, पाहेसी पितुसन्तिकं;
आचिक्खतु निधिठान-मिति वत्वा नराधमो.
91. मारेतु अम्हे पापस्स, तस्सुपायो’ति चिन्तिय;
तुण्ही अहोसि ते गन्त्वा, राजकस्स निवेदयुं.
92. ततो’तीव पकुप्पित्वा, पेसयित्थ पुनप्पुनं;
साधु दिस्वा सहायम्मे, न्हत्वान काळवापियं.
93. परिस्सामीति चिन्तेत्वा, आह दूते सचे ममं;
काळवापिंसमापेति, सक्का ञातुन्ति ते गता.
94. रञ्ञो आहंसु राजापि, तुट्ठहट्ठो धनत्थिको;
पेसेसि दूते दत्वान, रथं जिण्णेन वाजिना.
95. एवं गच्छति भूपाले, पाजेन्तो रथिको रथं;
खादन्तो लाजमस्सापि, किञ्चि मत्तं अदासि सो.
96. तं खादित्वा पसीदित्वा, तस्मिं पाणमदा तदा;
मोग्गल्लानस्स तं कातुं, सङ्गहं द्वारनायकं.
97. एवं सम्पत्तियो नाम, चला विज्जुल्लतोपमा;
तस्मा तासु पमज्जेय्य, को हि नाम सचेतनो.
98. राजा एतीतिसुत्वान, थेरो सो तस्स सोह दो;
लद्धा मासोदनं मंसं, साणुणञ्च वरं सरं.
99. राजा रोचेति एतन्ति, गोपयित्वा उपाविसि;
गन्त्वा राजापि वन्दित्वा, एकमन्तमुपाविसी.
100. एवं निसिन्ना सम्पत्त-रज्जा विय उभोपि ते;
अञ्ञमञ्ञा’भिलापेन, निब्बापेसुं महादरं.
101. भोजयित्वान तं थेरो, ओवदित्वा अनेकधा;
अप्पमादे नियोजेसि, दस्सेत्वा लोकधम्मतं.
102. ततो वापी मुपगम्म, ओग्गय्हित्वा यथा सुखं;
न्हयित्वा पिवित्वा च, आहेवं राजसेवके.
103. एत्तकं मे धनं भो’ति, सुत्वा तं राजसेवका;
आपरित्वा पुरंरञ्ञो, निवेदेसुं निरिस्सरो.
104. धनं रक्खति पुत्तस्स, दीपे भिन्दति मानुसे;
जीवन्तो’यंती कुज्झित्वा, आणापेसि चमूपतिं.
105. मारेहि पितरं मेति, दिट्ठा पिट्ठीति वेरिनो;
हट्ठतुट्ठो तिरुट्ठोसो, सब्बालङ्करमण्डितो.
106. राजानमुपसङ्कम्म, पुरतो च’स्स चङ्कमि;
राजादिस्वा च चिन्तेसि, पापियो’यं मतं मम.
107. कायं विय दुक्खापेत्वा, नरकं हेतु मिच्छति;
रोसुप्पादेन तस्सेव, किंपुरेमि मनोरथं.
108. इति मेत्तायमानो तं, आह सेनापतिं पति;
मोग्गल्लाने त्वयिचेव, एकचित्तो अहं इति.
109. हसंचालेसि सीसंसो, दिस्वा तं जानिभूपति;
“नून मारेति अज्जा”ति, तदा साहसिकोपि सो.
110. नग्गं कत्वान राजानं, ससङ्खलिक बन्धनं;
पुरत्थाभिमुखं कत्वा, अन्तोबन्धिय भित्तियं.
111. मत्तिकाय विलिम्पेसि, एवं दिस्वापि पण्डितो;
को हि रज्जेय्य भोगेसु, जीवितेपि यसेपि वा.
112. धातुसेनो नरिन्दो सो, एवं पुत्तहतो गतो;
अट्ठारसहि वस्सेहि, देवराजस्स सन्तिकं.
113. काळवापी मयं राजा, कारापेन्तो समाहितं;
पस्सित्वा भिक्खुमेतन्तु, वुट्ठापेतुं समाधितो.
114. असक्कोन्तो खिपापेसि, पंसुं भिक्खुस्स मत्थके;
सन्धिट्ठिको विपाकोयं, तस्स कम्मस्स दीपितो.
115. दसापिते राजवरा सभोगा,
उपागमुं मच्चुमुखं सभोवा;
अनिच्चतं भोगवतो धने च,
दिस्वा सपञ्ञो विभवं इच्छे.
सुजनप्पसादसंवेगत्थाय कते महावंसे
दसराजको नाम
अट्ठतिंसति-एमा परिच्छेदो.