एकूनचत्तालीसतिम परिच्छेद

राजद्वयदीपनो

1. ततो कस्सपनामो सो, पापको नरपालको;
अस्स गो पञ्चसूदञ्च, पेसयित्वान भातिकं.
2. मारापेतुं असक्कोन्तो, भीतो सीहगिरिं गतो;
दुरारोहं मनुस्सेहि, सोधापेत्वा समन्ततो.
3. पाकारेन परिक्खिप्प, सीहाकारेन कारयि;
तत्थ निस्सेणि गेहानि, तेन तं नामको अहू.
4. संहरित्वा धनं तत्थ, निदहित्वा सुगोपितं;
अत्तनो निहितानं सो, रक्खं दत्वा तहिं तहिं.
5. कत्वा राजघरं तत्थ, दस्सनेय्यं मनोरमं;
दुतियालकमन्दंव, कुवेरोव तहिं वसि.
6. मिगारो नाम कारेसि, सेनापति सनामकं;
परिवेणं तथागेह-मभिसेकजिनिस्स च.
7. तस्साभिसेकं याचित्वा, सिलासम्बुद्धतो’धिरं;
अलद्धासामि नो रज्जे, जानिस्सामीति सण्ठहि.
8. हुत्वा विप्पटिसारी सो, अत्तना कतकम्मना;
मुच्चिस्सामि कतं नु’ति, पुञ्ञं कासि अनप्पकं.
9. महा वत्थुनि कारेसि, द्वारेसु नगरस्स सो;
अम्बुय्याने च कारेसि, दीपे योजन योजने.
10. इस्सरसमणारामं, कारेत्वा पुब्बवत्थुतो;
अधिकं भोगगामे च, अधिकं तस्स दापयि.
11. बोधि उप्पलवण्णा च, तस्सासुं धीतरो दुवे;
विहारस्स’स्स कारेसि, नामं तासञ्च अत्तनो.
12. देन्ते तस्मिं न इच्छिंसु, समणा थेरवादिनो;
“पितुघातिस्स कम्मन्”ति, लोकगारय्ह भीरुनो.
13. दातुकामोस तेसं’व, सम्बुद्ध पटिमाय’दा;
भिक्खवे अधिवासेसुं, भोगो नो सत्थुनो इति.
14. कथा निय्यन्ति उय्याने, समीपे पब्बतस्स सो;
कारापेसि विहारं सो, तेसं नामो ततो अहु.
15. अदा धम्मरुचिनं तं, सम्पत्त चतुपच्चयं;
विहारञ्चेव उय्यानं, दिसाभागम्हि उत्तरे.
16. भत्तं सनीरपक्कं सो, भुञ्जित्वा दिन्नमित्थिया;
सप्पियुत्तं मनुञ्ञेहि, सूपेहि अभिसङ्खतं.
17. मनुञ्ञमिदमय्यानं, दस्समेवन्ति तादिसं;
भत्तं पादासि भिक्खूनं, सब्बेसञ्च सचीवरं.
18. उपोसथमधिट्ठासि, अप्पमञ्ञञ्च भावयि,
समादियि धुतङ्गे च, लिखापेसि च पोत्थके.
19. पटिमादान सालादिं, कारापेसि अनप्पकं;
भितो सो परलोकम्हा, मोग्गल्लाना च वत्तति.
20. ततो अट्ठारसे वस्से, मोग्गल्लानो महाभटो;
आदेसेन निगण्ठानं, द्वादसग्गसहाय वा.
21. जम्बुदीपा इधागम्म, देसे अम्बट्ठकोलके;
कुळारी नामे बन्धित्थ, विहारे बलसञ्चयं.
22. राजा सुत्वा गहेत्वा तं, भञ्जिस्सामिति निक्खमि;
नेमित्तेहि न सक्काति, वदन्तेपि महाबलो.
23. मोग्गल्लानोपि सन्नद्ध बलो सूरसहाय वा;
गच्छन्तो सुरसङ्गामं, देवो विय सुजम्पति.
24. अञ्ञमञ्ञं उपागम्म, भिन्नवेलाव सागरा;
आरभिंसु महायुद्धं, बलकाया उभोपि ते.
25. कस्सपो पुरतो दिस्वा, महन्तं कद्दमासयं;
गन्तुमञ्ञेन मग्गेन, परिवत्तेसि दन्तिनं.
26. दिस्वा तं सामिकोनो’यं, पलायति भणे इति;
बलकायो पभिज्जित्थ, “दिट्ठं पिठन्”ति घोसयुं.
27. मोग्गलान बलाराजा, छेत्वा निकरणेन सो;
सीसं उक्खिपिया’कासं, छुरिकं कोसियं खिपि.
28. कत्वा’ळाहन किच्चं सो, तस्स कम्मे पसीदिय;
सब्बंसो धनमादाय, आगञ्छि नगरं वरं.
29. भिक्खू सुत्वा पवत्तिं तं, सुनिवत्था सुपारुता;
सम्मज्जित्वा विहारञ्च, अट्ठंसु पटिपाटिया.
30. महामेघवनं पत्वा, देवराजाव नन्दनं;
महासेन निवत्तेत्वा, हत्थिपाकारतो बहि.
31. उपसङ्कम्म वन्दित्वा, सङ्घे तस्मिं पसीदिय;
छत्तत्तेन सङ्घं पूजेसि, सङ्घो तस्सेव तं अदा.
32. तं ठानं छत्तवड्ढीति, वोहरिंसु तहिं कतं;
परिवेणम्पि तं नामं, अहोसि पुरमागतो.
33. विहारे द्वेपि गन्त्वान, सङ्घं तत्था’भिवन्दिय;
पापुणित्वा महारज्जं, लोकं धम्मेन पालयि.
34. कुद्धो नीहरि दाठंसो, घातकं पितुनो मम;
अनुवत्तित्वा मच्चाति, तेन रक्खस नाम वा.
35. अतिरेकसहस्सं सो, अमच्चानं विनासयि;
कण्णनासादि छेदेसि, पब्बाजेसि तथा बहू.
36. ततो सुत्वान सद्धम्म-मुपसन्नो सुमानसो;
महादानं पवत्तेसि, मेघो विय महीतले.
37. फुस्सपुण्णमीयं दान-मनुवस्सं पवत्तयि;
ततो पट्ठाय तं दानं, दीपे अज्जापि वत्तति.
38. सोपि सारथिको लाज-दायको पितुराजिनो;
आनेत्वा पितुसन्दे सं, मोग्गल्लानस्स दस्सयि.
39. तं दिस्वा परिदेवित्वा, पितुनो पेम मत्तनी;
वण्णेत्वा तस्स पादासि, द्वारनायकतं विभू.
40. सेनापति मिगारोहि, निवेदेत्वा यथा विधिं;
अभिसेक जिनस्सा’का, अभिसेकं यथारुचिं.
41. सीहा’चले दळ्हनामं, दाठा कोण्डञ्ञकम्पि च;
विहारं धम्मरुचिनं, सागलिनञ्च दापयि.
42. पब्बतन्तु विहारंसो, कत्वा थेरस्स दापयि;
महानामसनामस्स, दीघसण्ड विहारके.
43. राजिनिनामकञ्चेव, कत्वा भिक्खुनुपस्सयं;
अदा सागलिकानं सो, भिक्खुनीनं महामति.
44. लम्बकण्णकगोत्तोपि, दाठा पभुति नामको;
कस्सपस्स उपठाने, कोचि निब्बिन्न मानसो.
45. गन्ता मे रेलियं वग्गं,
वासं तत्थेव कप्पयि;
अहोसि पुत्तो तस्सेको,
सिलाका लोति पिस्सुतो.
46. सोपि कस्सपतो भीतो, ञातकेन सह’त्तनो;
मोग्गल्लानेन गन्त्वान, जम्बुदीपतलं इतो.
47. बोधिपण्डविहारम्पि, पब्बज्जं समुपागतो;
करोन्तो सङ्घकिच्चानि, सादरो सो सुपेसलो.
48. अम्मं सङ्घस्स पादासि, सङ्घो तस्मिं पसीदिय;
आह’म्ब सामणेरो’ति, तेन तं नामको अहु.
49. सो केसधातुवंसम्हि, वुत्तेन विधिना ततो;
केसधातुं लभित्वान, तस्स रज्जे इधान्’अयि.
50. तस्स कत्वान सक्कारं, गहेत्वा केस धातुयो;
महग्घे निदहित्वान, करण्डे फलिकुम्भव्हे.
51. दीपङ्करस्स नाथस्स, पटिमाय घरे वरे;
वड्ढेत्वा परिहारेन, महापूजं पवत्तयि.
52. मातुलं भरियञ्च’स्स, कत्वा सोवण्णयं तहिं;
ठपेसि पटिमायो च, अस्स बिम्बञ्च चारुकं.
53. केसधातुकरण्डञ्च छत्तं रतनमण्डपं;
सावकग्गयुंगं वाळ-बीजनिञ्च सकारयि.
54. परिहारञ्च तस्स’दा, राजा अधिकमत्तनो;
सिलाकाळ मसिग्गाहं, कत्वा रक्खाय योजयि.
55. असिग्गाहसिलाकाळो, इति तेना’सि विस्सुतो;
भगिनिञ्च’स्स पादासि, सद्धिं भोगेन भूमिपो.
56. वुत्तो’यमति सङ्खेपो, वित्थारो पन सब्बसो;
केसधातुकवंसम्हा, गहेतब्बो विभाविना.
57. बन्धित्वा सागरा रक्खं, दीपञ्च कासिनिब्भयं;
धम्मकम्मन सोधेसि, सधम्मं जिनसासनं.
58. सेनापतिस नामं’का, पधानघर मुत्तरो;
कत्वा’ट्ठारसमे वस्से, सो पुञ्ञानि खयं गतो.
59. कस्सपतो जितो अतिबलि पुञ्ञक्खये सङ्खते;
जेतुं नो विसहित्थ मच्चुमुपगं सो येवदासोविय;
तस्मा मच्चुबलं निहच्च सुखिनो हेस्सन्ति मेधाविनो;
निब्बानं परमच्चुतं सिवपदं पत्तब्बमत्तञ्ञुना.

सुजनप्पसाद संवेगत्थाय कते महावंसे

राजद्वयदीपनो नाम

एकूनचत्तालीसतिमो परिच्छेदो.