163. सो कुट्ठिमुपसङ्कम्म, सहायो पिय आहतं;
“राजानं तं विनासेतुं, चेतेत्वा कालमेत्तकं.
164. अलभन्तो सहायं मे, नासक्खि तस्स घातने;
लद्धातुम्हे नयिस्सामि, मत्थकं मे मनोरथं.
165. एथ गेहे वसित्वा मे, होथ मे अनुवत्तका;
अहमेव’स्स नासेमि, कतिपाहेन जीवितं.
166. इति वत्वान तं कुट्ठं, नेत्वा सो घरमत्तनो;
सुन्हात सुविलित्तञ्च, निवत्थसुखुमम्बरं.
167. सुभुत्तमधुराहारं, योब्बनित्थिकथादरं;
सयापेसि मनुञ्ञम्हि, सयने साधु सन्थते.
168. एते नेव नियामेन, कतिपाहं नीवासिय;
ञत्वा तं जातविस्सासं, सुखितं पिणितिन्द्रियं.
169. “रञ्ञो दिन्नन्”ति वत्वान, खज्जभोज्जादिकं अदा;
द्वत्तिक्खत्तुं निसेधेत्वा, तेन’ज्झिट्ठो नमग्गहि.
170. भूपालेन कमेना’सि, विस्सत्थो’तिव भूमिपो;
मतोति सुत्वा तस्सा-सि हदयं फलितं द्विधा.
171. एवं रोगे तिकिच्छेसि, राजा सारीरमानसे;
ठपेसि वेज्जे दीपस्स, तिकच्छत्थ मनागते.
172. पञ्चवीसतिहत्थेन, पासादे नोपसोभितं;
महाविहारेमोरव्ह-परिवेणमकारयि.
173. समणं गोळपानुञ्च, अदा गामद्वयं तहिं;
धम्मघासक भिक्खूनं, भोगे कप्पियकारके.
174. विहारे परिवेणे च, सम्पन्न चतुपच्चये;
वापियो दानसालायो, पटिमायोच कारयि.
175. तस्सेव रञ्ञो रज्जम्हि, महाधम्मकथीयति;
सुत्तानि परिवत्तेसि, सीहळायनिरुत्तिया.
176. अभीति पुत्ता तस्सा’सुं, सूराविरङ्गरूपिनो;
असीतिया सावकानं, नामकायिपदस्सना.
177. सारिपुत्तादिनामेहि, पुत्तेहि परिवारितो;
बुद्धदासो ससम्बुद्ध-राजाविय विरोचथ.
178. एवं कत्वा हितंदीप-वीसीनं तिदिवं गतो;
वस्से एकूनतिंसम्हि, बुद्धदासो नराधिपो.
179. ततो जेट्ठसुतो तस्स, उपतिस्सो’सि भूपति;
सब्बराजगुणोपेसो, निच्चसीलो महादयो.
180. दसापुञ्ञक्रियाहित्वा, दसपुञ्ञक्रिया’दीयि;
राजधम्मेच पूरेसि, राजपारमिता दस.
181. गण्हि सङ्गहवत्थूहि, चथूहि च चतुद्दिसं;
महापाळिम्हि दापेसि, राजाराजानुभोजनं.
182. उत्तरम्हि दिसाभागे, चेतियम्हा तु मङ्गला;
थूपञ्च पटिमागेहं, पटिमञ्चा’पि कारयि.
184. करोन्तो तञ्च सो राजा, माखिज्जन्तु जना इति;
कारापेसि कुमारेहि, दापेत्वा गुळकण्डुलं.
185. राजुप्पलव्हयं गिज्झ-कूटं पोक्खरपासयं;
वालाहस्सञ्च अम्बुट्ठिं, गोण्डिगोमम्हि वापिकं.
186. विहारं खण्डराजिञ्च, वापियो च थिरोदिका;
अप्पमाणानि पुञ्ञानि, कारापेसि तहिं तहिं.
187. वस्सामानेपि सो वस्से, सयने सन्निसिन्नको;
केवलं परिणामेसि, रत्तिं “खेदो जनस्सी”ति.
188. Ñatv± अमच्चो तं नेत्वा, उय्यानं जादयीघरं;
एवं पटिच्च अत्तानं, दुक्खं नाकासि पाणिनं.
189. काले तस्सा’सी दुक्खित्त-रोगदुक्खेहि पीळितो;
दीपो दीपो पमोपाप-तमसो सो सुमानसो.
190. भिक्खू पुच्छित्थ”किंभन्ते, दुब्भिक्खादिभयद्दिते;
लोके लोकहितं नत्थि, कतं किञ्चि महेसीना.
191. गह्घारोहणसुत्तस्स, उप्पत्तिंतस्स निद्दिसुं;
सुत्वा तं सब्बसोवण्णं, बिम्बं सम्बुद्धधातुनो.
192. कत्वा सत्थुसिलापत्तं, सोदकं पाणिसम्पुटे;
ठपेत्वा तस्स ते रूप-मारोपेत्वा महारथं.
193. सयं सीलं समादाय, समादेत्वा महाजनं;
महादानं पवत्तेत्वा, अभयं तम्बपाणिनं.
194. अलङ्कत्वा च नगरं, देवलोकमनोहरं;
दीपवासीहि सब्बेहि, भिक्खूहि परिवारितो.
195. ओतरित्थ महावीथिं, भिक्खू तत्थ समागता;
भणन्ता रतनं सुत्तं, सिञ्चमाना जलं तथा.
196. राजगेहन्तिके वीति-मग्गे पाकारसन्तिके;
विचरिंसु तियामन्ते, कुरुमाना पदक्खिणं.
197. भिज्जमाने’रुणे वस्सि, महामेघो महीतले;
रोगातुराच सब्बेपि, सुखिताकंसु उस्सवं.
198. “यदा दुब्भिक्खरोगादि-भयं दीपम्हि हेस्सति;
एवमेव करोन्तू”ति, नियोजेसि नराधिपो.
199. आरुळ्हो चेतियं कुन्त-किपिल्लादिमवेक्खिय;
पुच्छित्वा मोरपिञ्चेन, “सणिकं यन्तुवनंति च.
200. सङ्खं सोदकमादाय, चरता’सनधोवने;
दक्खिणपरितोणम्हि, कारेत्वा राजगेहतो.
201. उपोसथघरं बुद्ध-पटिमागेह मेव च;
पाकारेन परिक्खित्तं, उय्यानञ्च मनोरमं.
202. चातुद्दसिंपञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसमुपागतं.
203. उपोसथंसमादाय, सापदानं तहं वसी;
यावजीवञ्च सो भुञ्जि, महापाळिम्हि भोजनं.
204. चरन्तोचकलन्दान मुय्याने भत्तमत्तनो;
कत्वा निवापं दापेसि, तदज्जापि च वत्तति.
205. चोरं वज्जमुपनीतं, दिस्वा संविग्गमानसो;
छवं सुसानं आनेत्वा, खिपित्वा लोहकुम्भियं.
206. दत्वा धमं पलापेत्वा, चोरं रत्तियमुग्गते;
सूरिये कुज्झितो चोरं-वियझापयि तं छवं.
207. अका दीपम्हि सब्बेसं, चेतियानं महामहं;
थूपारामे च थूपस्स, हेमचुम्बटकञ्चुकं.
208. द्वाचत्तालीसवस्सानि, कत्वा वञ्चुंखणम्पिसो;
कत्वा पुञ्ञमुपागञ्छि, देवराजसहब्यतं.
209. रञ्ञो तस्स कनिट्ठेन, महानामेन वल्लभा;
देवी सत्थं निपातेत्वा, तमठानम्हि मारयि.
210. पब्बजित्का कनिट्ठो सो, जीवमानम्हि भातरि;
हते राजिनि भीताय, आवत्तित्वा’सि भूपति.
211. महेसिंअत्तनो’कासि, महेसिं भातुघातिनिं;
गिलानसाला कारेसि, महापाळिञ्च वड्ढयि.
212. लोहद्वार रलग्गाम-कोटिपस्सवनव्हये;
तयो विहारे कत्वा’दा, भिक्खूनमभयुत्तरे.
213. विहारं कारयित्वान, धुमरक्खम्हि पब्बते;
महेसिया नयेना’दा, भिक्खूनं थेरवादीनं.
214. नवकम्मञ्च जिण्णेसु, विहारेसु सकारयि;
दानसीलरतो वत्थु-पूजको च अहु सदा.
215. बोधिमण्डसमीपम्हि, जातो ब्रोह्मणमाणवो;
विज्जासिप्पकलावेदी, तीसु वेदेसु पारगो.
216. सम्माविञ्ञातसमयो, सब्बवादविसारदो;
वादत्थि जम्बुदीपम्हि, आहिण्डन्तो पवादिको.
217. विहारमेकं आगम्म, रत्तिं पातञ्जलं मतं;
परिवत्तेसि सम्पुण्ण-पदं सुपरिमण्डलं.
218. तत्थेको रेवतोनाम, महाथेरो विजानिय;
“महापञ्ञो अयं सत्थो, दमेतुं वट्टती”ति सो.
219. “को नु गद्रभरावेन, विरवन्तो”ति अब्रवि;
“गद्रभानं रवे अत्थं, किं जानासी”ति आहतं.
220. “अहं जाने”ति वुत्तोसो, ओतारेसि सकं मतं;
वुत्तं वुत्तं वियाकासि, विरोधम्पि च दस्सयि.
221. “तेनहि त्वं सकवाद-मोतारेही”ति चोदितो;
पाळिमाहा’भिधम्मस्स, अत्थमस्स न सो’मिगा.
222. आह कस्से’समन्तो’ति, बुद्धमन्तो’ति सोब्रवि;
“देहि मे तन्”ति वुत्तेहि, “गण्हु पब्बज्जतं”इति.
223. मन्तत्थी पब्बजित्वासो, उग्गण्हि पिटकत्तयं;
“एकायनो अयं मग्गो”, इति पच्छा तमग्गहि.
224. बुद्धस्स विय गम्भीर-घोसत्तातं वियाकरुं;
“बुद्धघोसो”ति घोसोहि, बुद्धो विय महीतले.
225. तत्थ ञाणोदयं नाम, कत्वा मकरणं तदा;
धम्मसङ्गणीया’कासि, कच्छं सो अट्ठसालिनिं.
226. पतित्तट्ठकथञ्चेव कारामारभिबुद्धिमा;
तं दिस्वा रेवतो थेरो, इदं वचनमब्रुवि.
227. पाळिमत्त-इधानितं, नत्थि अट्ठकथा इध;
तथाचरियवादा च, भिन्नरूपा न विज्जरे.
228. सीहळाट्ठकथा सुद्धा, महिन्देन मतीमता;
संगीतित्तयमारुळं, सम्मासम्बुद्धदेसितं.
229. सारिपुत्तादिगीतञ्च, कथामग्गं समेक्खिय;
एका सीहळभासाय, सीहळेसु पवत्तति.
230. तं तत्थ गन्त्वा सुत्वा तं, मागधानं निरुत्तिया;
परिवत्तेसि सा होति, सब्बलोकहिता वहा.
231. एवं वुत्तो पसन्नो सो, निक्खमित्वा ततो-इमं;
दीपमागा इमस्सेव, रञ्ञोकाले महामति.
232. महाविहारं सम्पत्तो, विहारं सब्बसाधूनं;
महापधानघरं गन्त्वा, सङ्घपालस्स सन्तिका.
233. सीहळट्ठकथा सुद्धा, थेरवादञ्च सब्बसो;
“धम्मसामिस्स एसोव, अधिप्पायो”ति निच्छिय.
234. तत्थ सङ्घं समानेत्वा, “कातुमट्ठकथामम;
पोत्थके देथ सब्बे”ति, आह वीमंसितुं सतं.
235. सङ्घो गाथाद्वयं तस्सा-दासि “सामत्तियं तव;
एत्थ दस्सेहि तं दिस्वा, सब्बे देमा”ति पोत्थके.
236. पिटकत्तयमेत्थेव, सद्धिमट्ठकथाय सो;
विसुद्धिमग्ग नामाका, सङ्गहेत्वा समासतो.
237. ततो सङ्घं समुहेत्वा, सम्बुद्धमतकोविदं;
महाबोधिसमीपम्हि, सो तं वाचेतुमारभि.
238. देवता तस्स नेपुञ्ञं, पकासेतुं महाजने;
छादेसुं पोत्थकंसो’यि, द्वत्तिक्खत्तुम्पि तं अका.
239. वाचेतुं ततिये वारे, पोत्थके समुदाहटे;
पोत्थकद्वयमञ्ञम्पि, सण्ठापेसुं तहिं मरू.
240. वाचयिंसु तदाभिक्खू, पोत्थकत्तय मेकतो;
गन्थतो अत्थतो चापि, पुब्बापरवसेन वा.
241. थेरवादेहि पाळिहि, पदेहि ब्यञ्जनेहि च;
अञ्ञत्थत्तमहूनेव, पोत्थत्थकेसुपि तीसुपि.
242. अथ उग्घोसयि सङ्घो, तुट्ठहट्ठो तिसेसतो;
“निस्संसया’यं मेत्तेय्यो”, इति वत्वा पुनप्पुनं.
243. सद्धिमट्ठकथाया’दा, पोत्थके पिटकत्तये;
गन्थकारे वसन्तो सो, विहारे दुरसङ्करे.
244. परिवत्तेसि सब्बापि, सीहळट्ठकथा तदा;
सब्बेसं मूलभासाय, मागधाय निरुत्तिया.
245. “सत्तानं सब्बभासानं, सा अहोसि हितावहा;
थेरिया चरियासब्बे, पाळिंविय तमग्गय्हं.
246. अथ कत्तब्बकिच्चेसु, गहेतु परिनिट्ठितिं;
वन्दितुं सो महाबोधिं, जम्बुदीपमुपागमि.
247. सुत्वा द्वावीसवस्सानि, महानामो महामहिं;
कत्वा पुञ्ञानि चित्रानि, यथा कम्ममुगागमि.
248. सब्बे’पे ते धरणीपतयो मच्चुमच्चेतुमन्ते,
नो सक्खिं सूपचितसुखबलासाधु सम्पन्नभोगो;
एवं सब्बे निधनवसगा होन्ति सत्ता’ति निच्चं,
रागं सम्मा विनयतुधने जीविते चापि धीमा.
सुजनप्पसादसंवेगत्थाय कते महावंसे
पञ्चराजको नाम
सत्ततिंसतिमो परिच्छेदो.