83. नगरं साधुसज्जेत्वा, ततो द्वादसमे दिने;
सत्थुस्सा’दिप्पवेसम्हि, पुरं राजगहं यथा.
84. पटिमं नीहरित्वा तं, विहारं सोत्थिया करं;
नगरे सागराकारे, वत्तमाने महामहे.
85. महाविहारं नेत्वान, तेमासं बोधियङ्गणे;
निवासेत्वा पवेसेत्वा, तेनेव विधिना पुरं.
86. राजगेहसमीपम्हि, पुब्बदक्खिणकोणके;
पटिबिम्बस्स कारेसि, तस्स साधुनिवेसनं.
87. कारेत्वा इद्धियादीनं, पटिमायो विसारदो;
थेरेन सह तत्थे’व, निवेसेसि महापति.
88. आरक्खं पट्ठपेत्वा, पूजाय च परिब्बयं;
अनुसंवच्छरं कातुं, एवमेव नियोजयि.
89. तस्साणमनुरक्खन्ता राजा तब्बंसिका इध;
याव’ज्जपरिरक्खन्ति, तं विधिं न विनासिय.
90. पवारणादिने नेत्वा, विहारं नगरा ततो;
कातुं तेरसियं पूजं, अनुवस्सं नियोजयि.
91. विहारे अभये तिस्स-वसभे बोधिपादपे;
सिलावेदिञ्च कारेसि, पाकारञ्च मनोहरं.
92. नवमे तस्स वस्सम्हि, दाठाधातुं महेसिनो;
ब्राह्मणीकाचि आदिय, कालिङ्गम्हा इधानयि.
93. दाठाधातुस्स वंसम्हि, वुत्तेन विधसनं;
गहेत्वा बहुमानेन, कत्वा सम्मा न मुत्तमं.
94. पक्खिप्त्वा करण्डम्हि, विसुद्धफलिकुम्भव्हे;
देवानंपियतिस्सेन, राजवत्थुम्हि कारिते.
95. धम्मचक्कव्हये गेहे, वड्ढयित्थ महीपति;
ततो पट्ठाय तं गेहं, दाठाधातुघरं अहु.
96. राजा सतसहस्सानं, नवकं पुण्नमानसो;
विस्सज्जेत्वा ततो’कासि, दाठाधातु महामहं.
97. अनुसंवच्छरं नेत्वा, विहारमभयुत्तरं;
तस्स पूजाविधिं कातु, मेव रूपं नियोजयि.
98. अट्ठारस विहारे च, कारापेसि महीपति;
अनुकम्पाय पाणीनं, वापियो च थिरोदिका.
99. बोधि पूजादि पुञ्ञानि, अप्पमेय्यानि कारिय;
अट्ठवीसतिमे वस्से, गभो सो तस्स या गति.
100. कुमारो जेट्ठतिसो’थ, भाता तस्स कनिट्ठको;
छत्तं लङ्घेसि संकायं, दन्तसिप्पम्हि कोविदो.
101. कत्वा कम्मानि चत्रानि, दुक्करानि महीपति;
सिप्पायतन मेतं सो, तिक्खापेसि बहूजने.
102. अणत्तो पितुना’कासि, इद्धिहि विय निम्मितं;
बोधिसत्त सरूपञ्च, रूपं साधु मनोहरं.
103. अपसयञ्च पल्लङ्कं, छत्तं रतनमण्डपं;
चित्रदन्तमयं किञ्चि, तस्स कम्मं तहिं तहिं.
104. कत्वा सो नववस्सानि, लंकादीपानुसासनं;
अनेकानि च पुञ्ञानि, यथाकम्ममुपागमि.
105. बुद्धदासो ततो तस्स, पुत्तो आसि महीपति;
गुणानं आकरो सब्ब-रतनानं’व सागरो.
106. सुखं सब्बपयोगेहि, करोन्तो दीपवासिनं;
रक्खमालकमन्दं’व, पुरं वस्सवणो धनी.
107. पञ्ञा पुञ्ञगुणूपेतो, विसुद्ध्करुणालयो;
तथा दसहि राजूनं, धम्मेहि समुगागतो.
108. चतस्सो अगति हित्वा, कारयन्तो विनिच्छयं;
जनं सङ्गहवत्थूहि, सङ्गहेसि चतूहिपि.
109. चरियं बोधिसत्तानं, दस्सेन्तो सक्खिपाणिनं;
पिता’व पुत्ते सो सत्ते, अनुकम्पित्थ भूपति.
110. दळिद्दे धनदानेना-कासि पुण्णमनोरथे;
सुखिते सब्बभोगानं, जीवितस्स च गुत्तिया.
111. साधवो सङ्गहेना’थ, निग्गहेन असाधवो;
गिलाने वेज्जकम्मेन, सङ्गहेसि महापति.
112. अथेक दिवसं राजा, हत्थिक्खन्धवरं गतो;
तिस्सवापिं नहानत्तं, गच्छमानो महापथे.
113. अद्दसे’कं महानागं, कुच्छिरोग समप्पितं;
पुत्तभाग विहारस्स, पस्से वम्मिकमत्थके.
114. उत्तान मुदरे रोगं, दस्सेतुं गण्डसञ्ञितं;
निपन्नंसो’थ चिन्तेसि, ततो रोगीति निच्छयं.
115. अथो’रुय्ह महानागं, महानाग समीपगो;
एवमाह महानागो, महानागमनागवा.
116. “कारणं ते महानाग, ञातमागमने मया;
कुम्हे खलु महातेजा, खिप्पं कुप्पितसीलिनो.
117. तस्मा फुसित्वा तं कम्मं, कातुं सक्का न ते मया;
अफुसित्वापि नो सक्का, किन्नुकातब्बमेत्थी’ति.
118. एवं पुत्ते फणिन्दो सो, केवलं फणमत्तनो;
bilassan’to pavesetv±, nippajjittha sam±hito.
119. अथेन्’a मुपसङ्कम्म, उच्छङ्गगतमत्तनो
सत्थं गहेत्वा फालेत्वा, उदरं तस्स भोगिनो.
120. नीहरित्वा ततो दोसं, कत्वा भेसज्ज मुत्तमं;
सप्पं तं तङ्खणेनेव, अकासि सुखितं तदा.
121. अत्तान मेवं थोमेसि, “महाकारुञ्ञतं मम;
तिरच्छानापि जानिंसु, साधु रज्जन्ति मे कतं.
122. दिस्वा सुखितमत्तानं, पन्नगोसो महीपतिं;
पूजेतुं तस्स पादासि, महग्घं मणिमत्तनो.
123. सिलामयाय सम्बुद्ध-पटिमाय अकारयि;
मिणिं तं नयनं राजा, विहारे अभयुत्तरे.
124. एकोपि भिक्खु भिक्खन्तो, गामम्हि थुसवित्थिके;
सुक्खं भिक्खं लभित्वान, खीरभिक्खाय सञ्चरं.
125. खीरं सप्पाणकं लद्धा, परिभुञ्जित्थ कुच्छियं;
पाणका बलवो हुत्वा, उदरं तस्स खादिसुं.
126. ततो सो उपसङ्कम्म, तं निवेदेसि राजिनो;
राह “जातो सुलो’यं, कदा हारेसि कीदिसं.
127. सो आह” थुसवित्थिम्हि, गामे खीरेन भोजने;
भुत्ते’ति राजा अञ्ञासि, खीरं सप्पाणकं”इति.
128. तदेव अस्सो एकोपि, सिरावेध तिकिच्छियो;
राजा तस्स सिरावेधं, कत्वा आदाय लोहितं.
129. पायेत्वा समणं आह, मुहुत्तं वीतिनामय;
“अस्सलोहितमणन्”ति, तं सुत्वा समणोवमि.
130. पाणका लोहितेनेव, निक्खमिंभु सुखी अहु;
भिक्खुं राजा निवेदेसि, कुच्छिमेवं पनत्तनो.
131. “एकसत्थपहारेन पाणका समणो हयो;
कता अरोगा सम्ममे, वेज्जकम्म महो”इति.
132. पिवन्तो तोयमेको हि,
देड्डुभण्डं मजानिय;
अज्झोहरितदा आसि,
ततो जातो’ति देड्डुभो.
133. अन्तो तु दित्थतुण्डेन, तेन दुक्खेन पीळितो;
राजानं मगमा राजा, निदानं तस्स पुच्छिय.
133. अन्तो तु दित्थतुण्डेन, तेन दुक्खेन पीळितो;
राजानं मगमा राजा, निदानं तस्स पुच्छिय.
134. A-एन्ता सप्पो’ति विञ्ञाय, सत्ताहमुपवासिय;
सुन्हातसु विलित्तञ्च, सयने साधु सन्थते.
135. सयापेसि ततो सो’ति, निद्दाय मुखमत्तनो;
विवरित्वा तदा सुत्तो, ततो तस्स मुखन्तिके.
136. मंसपेसिं ठपापेसि, सरज्जुं तस्स निग्गतो;
गन्धेन तं डंसित्वान, अन्तो विसितुमारभि.
137. रज्जुया’थ गहेत्वान, समाकड्ढिक पाणियं;
उदके पातयित्वान, इदं वचनमब्रवि.
138. “वेज्जो अहोसि सम्मास-म्बुद्धस्स किर जीवको;
कम्मं विज्जति लोकस्स, कतं किंतेन दुक्करं.
139. ¿दिसं कसिरासो’पि, कम्मं नत्थे’त्थ संसयो;
सब्बादरेन कुब्बन्तो, अहो पुञ्ञो दयो मम.
140. तथा हेल्लोलिगामम्हि, चण्डालि मुळ्हगब्भिनिं;
जातं सत्तसु वारेसु, सगब्भं सुखितं अका.
141. वातबोधेन एको’पि, भिक्खु उट्ठापितो अहु;
गोपानसी गतेतम्हि, दुक्खामोचेसि बुद्धिमा.
142. पिवन्तस्सापि मण्डूक, जीबयुत्तं जलं लहुं;
नासिका बिलतो गन्त्वा, बीजमारुय्ह मत्थकं.
143. भिज्जित्वा आसि मण्डूको, सो वुद्धो तत्थ गच्छति;
मेघस्सा’गमने तेन, सोन्’इब्बज्जति माणवो.
144. फालेत्वा मत्थकं राजा, मण्डूकमपनीय सो;
कपालानि घटेत्वान-कासि पाकतिकं खणे.
145. हितत्थं दीपावासिनं, गामे गामे महीपति;
कारेत्वा वेज्जसालायो, वज्जे तत्थ नियोजयि.
146. सब्बेसं वज्जसत्थानं, कत्वा सारत्थसङ्गहं;
ठपेसि वेज्जे दीपस्स, तिकिच्छत्थमनागते;
योजेसि वेज्ज मेकेकं, राजा गाम द्विपञ्चके.
147. अदा विसद्ध खेत्तानं, वेज्जानमुपजीवनं;
वेज्जेहत्थीनमस्सानं, बलस्स च नियोजयि.
148. पिट्ठसप्पिनमन्वानं, सालायो च तहिं तहिं;
कारेसि सह भोगेन, सालायो च महापथे.
149. निच्चमस्सोसि सद्धम्मं, सक्कत्वा धम्मभाणके;
धम्मभाणकवट्टञ्च, पट्ठपेसि तहिं तहिं.
150. साटकन्तरतो कत्वा, सत्थ वट्टिं महादयो;
दिट्ठे दिट्ठे पमोचेसि, दुक्खम्हा दुक्खिते जने.
151. अथेक दिवसं राजा, राजाभरण मण्डितो;
सद्धिं गच्छति सेनाय, देवेहि विय वासवो.
152. तं दिस्वा सिरिसोभग्ग-मग्गं पत्तं मही पतिं;
राजिद्धिहि विराजन्तं, बद्धवेरो भवन्तरे.
153. कुट्ठि एको पकुप्पित्वा, हट्ठेनाहनिया’वतिं;
pothento tañca pothento, bh³mi½ kattarayaµµhiy±.
154. Akkosesi anekehi, akkosavacanehi ca;
विप्पकारंमिमं दिस्वा, दूरतो’व महीपति.
155. “नाहं सरामि सत्तस्स, कस्सा’पि कतमप्पियं;
पुब्बवेरी अयं जातु, निब्बापेस्सामितं” इति.
156. अणापेसि समीपट्ठं, पुरिसं “गच्छ कुट्ठिनो;
अमुकस्सा’भिजानाहि, चित्ताचारन्”ति सो ततो.
157. सहायो विय कुट्ठिस्स, समीपम्हि निसीदिय;
“रुट्ठो किमत्थं भो त्वन्”ति, पुच्छि सब्बमवोच सो.
158. “दासो मे बुद्धदासो’यं, राजाहु पुञ्ञकम्मुना;
अवमञ्ञाय मं मय्हं, परतो तो याति हत्थिना.
159. जानापेस्सामि अत्तानं, कतिपाहेन सोयदि;
हत्थं मे एति कारेत्वा, सब्बं दासान निग्गहं.
160. नो चे हत्थं ममा’याति, मारेत्वा गललोहितं;
पिविस्सामि न सन्देहो, न चिरेनेव पस्ससि”.
161. सो गन्त्वा नरपालस्स, पवत्तिं तं निवेदयि;
“पुब्बवेरि ममायन्ति, निच्छिनित्वा महामति.
162. विनो देतुमुपायेन, पुत्तंवेरन्ति वेरिनो;
“साधु सङ्गणुतं त्वन्”ति, पुरिसं तं नियेजयि.