चुतूपपातञाणकथावण्णना
411. चुतियाति चवने. उपपातेति उपपज्जने. समीपत्थे चेतं भुम्मवचनं, चुतिक्खणसामन्ता, उपपत्तिक्खणसामन्ता चाति वुत्तं होति. तथा हि वक्खति “ये पन आसन्नचुतिका”ति-आदि (विसुद्धि. 2.411). दिब्बचक्खुञाणेनेव सत्तानं चुति च उपपत्ति च ञायतीति आह “दिब्बचक्खुञाणत्थन्ति वुत्तं होती”ति. दिब्बसदिसत्ताति-आदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. अयं पन विसेसो– तत्थ “सोतधातू”ति पदं अपेक्खित्वा इत्थिलिङ्गवसेन वुत्तं, इध नपुंसकलिङ्गवसेन वत्तब्बं. तत्थ च आलोकपरिग्गहेन पयोजनं नत्थि, इध अत्थीति वुत्तं “आलोकपरिग्गहेन महाजुतिकत्तापि दिब्बन्”ति, कसिणालोकानुग्गहेन पत्तब्बत्ता, सयं ञाणालोकफरणभावेन च महाजुतिकभावतोति अत्थो. महाजुतिकम्पि हि “दिब्बन्”ति वुच्चति “दिब्बमिदं ब्यम्हन्”ति-आदीसु. महागतिकत्ताति महनीयगमनत्ता, विम्हयनीयपवत्तिकत्ताति अत्थो. विम्हयनीया हिस्स पवत्ति तिरोकुट्टादिगतरूपदस्सनतो. “दिब्बसदिसत्ता”ति च हीनूपमादस्सनं देवतानं दिब्बचक्खुतोपि इमस्स महानुभावत्ता. तेन दिब्बचक्खुलाभाय योगिनो परिकम्मकरणं तप्पटिपक्खाभिभवस्स अत्थतो तस्स विजयिच्छा नाम होति, दिब्बचक्खुलाभी च इद्धिमा देवतानं वचनग्गहणक्खमनधम्मदानवसेन महामोग्गल्लानत्थेरादयो विय दानग्गहणलक्खणे, वोहारे च पवत्तेय्याति एवं विहारविजयिच्छावोहारजुतिगतिसङ्खातानं अत्थानं वसेन इमस्स अभिञ्ञाञाणस्स दिब्बचक्खुभावसिद्धितो सद्दविदू च तेसु एव अत्थेसु दिवु-सद्दं इच्छन्तीति वुत्तं “तं सब्बं सद्दसत्थानुसारेन वेदितब्बन्”ति. दस्सनट्ठेनाति रूपदस्सनभावेन. चक्खुना हि सत्ता रूपं पस्सन्ति. यथा मंसचक्खु विञ्ञाणाधिट्ठितं समविसमं आचिक्खन्तं विय पवत्तति, न तथा इदं. इदं पन सयमेव ततो सातिसयं चक्खुकिच्चकारीति आह “चक्खुकिच्चकरणेन चक्खुमिवातिपि चक्खू”ति. “दिट्ठिविसुद्धिहेतुत्ता”ति सङ्खेपतो वुत्तमत्थं विवरितुं “यो ही”ति-आदि वुत्तं. उच्छेददिट्ठिं गण्हाति परतो उपपत्तिया अदस्सनतो एत्थेवायं सत्तो उच्छिन्नो, एवमितरेपीति. नवसत्तपातुभावदिट्ठिं गण्हाति लाभी अधिच्चसमुप्पत्तिको विय. बुद्धपुत्ता पस्सन्तियेवाति उत्तरपदावधारणं, न पुरिमपदावधारणं. एवं हि जयद्दिसजातकादीहि अविरोधो सिद्धो होति. मनुस्सानं इदन्ति मानुसकं, मनुस्सानं गोचरभूतं रूपारम्मणं. तदञ्ञस्स पन दिब्बतिरोहितातिसुखुमादिभेदस्स रूपस्स दस्सनतो अतिक्कन्तमानुसकं. एवरूपञ्च मनुस्सूपचारं अतिक्कन्तं नाम होतीति आह “मनुस्सूपचारं अतिक्कमित्वा रूपदस्सनेना”ति. एवं विसयमुखेन दस्सेत्वा इदानि विसयीमुखेन दस्सेतुं “मानुसकं वा”ति-आदि वुत्तं. तत्थापि मंसचक्खातिक्कमो तस्स किच्चातिक्कमेनेव दट्ठब्बो. दिब्बचक्खुनाति दिब्बचक्खुञाणेनपि. दट्ठुं न सक्का खणस्स अति-इत्तरताय अतिसुखुमताय केसञ्चि रूपस्स. अपिच दिब्बचक्खुस्स पच्चुप्पन्नं रूपारम्मणं, तञ्च पुरेजातपच्चयभूतं, न च आवज्जनपरिकम्मेहि विना महग्गतस्स पवत्ति अत्थि, नापि उप्पज्जमानमेव रूपं आरम्मणपच्चयो भवितुं सक्कोति, भिज्जमानं वा. तस्मा “चुतूपपातक्खणे रूपं दिब्बचक्खुना दट्ठुं न सक्का”ति सुवुत्तमेतं. यदि दिब्बचक्खुञाणं रूपारम्मणमेव, अथ कस्मा “सत्ते पस्सती”ति वुत्तन्ति? येभुय्येन सत्तसन्तानगतरूपदस्सनतो एवं वुत्तं. सत्तगहणस्स वा कारणभावतो वोहारवसेन वुत्तन्तिपि केचि. ते चवमानाति अधिप्पेताति सम्बन्धो. एवरूपेति न चुतूपपातक्खणसमङ्गिनोति अधिप्पायो. मोहूपनिस्सयं नाम कम्मं निहीनं निहीनफलं होतीति आह “मोहनिस्सन्दयुत्तत्ता”ति. तब्बिपरीतेति तस्स हीळितादिभावस्स विपरीते अहीळिते अनोहीळिते अनोञ्ञाते अनवञ्ञाते चित्तीकतेति अत्थो. सुवण्णेति सुन्दरवण्णे. दुब्बण्णेति असुन्दरवण्णे. सा पनायं सुवण्णदुब्बण्णता यथाक्कमं कम्मस्स अदोसदोसूपनिस्सयताय होतीति आह “अदोसनिस्सन्दयुत्तत्ता”ति-आदि. सुन्दरं गतिं गता सुगताति आह “सुगतिगते”ति, सुगतिं उपपन्नेति अत्थो. अलोभज्झासया सत्ता वदञ्ञू विगतमच्छेरा अलोभूपनिस्सयेन कम्मुना सुभगा समिद्धा होन्तीति आह “अलोभनिस्सन्दयुत्तत्ता वा अड्ढे महद्धने”ति. दुक्खं गतिं गता दुग्गताति आह “दुग्गतिगते”ति. लोभज्झासया सत्ता लुद्धा मच्छरिनो लोभूपनिस्सयेन कम्मुना दुग्गता दुरुपेता होन्तीति आह “लोभनिस्सन्दयुत्तत्ता वा दलिद्दे अप्पन्नपाने”ति. उपचितन्ति फलावहभावेन कतं. यथा कतं हि कम्मं फलदानसमत्थं होति, तथा कतं उपचितं. चवमानेति-आदीहि दिब्बचक्खुकिच्चं वुत्तन्ति विसयमुखेन विसयीब्यापारमाह. पुरिमेहीति वा “दिब्बेन चक्खुना”ति-आदीनि पदानि सन्धाय वुत्तं. आदीहीति एत्थ च-सद्दो लुत्तनिद्दिट्ठो तस्मा “दिब्बेन…पे… पस्सती”ति इमेहि, “चवमाने”ति-आदीहि च दिब्बचक्खुकिच्चं वुत्तन्ति अत्थो. इमिना पन पदेनाति “यथाकम्मूपगे सत्ते पजानाती”ति इमिना वाक्येन. इध भिक्खूति इमस्मिं सासने भिक्खु, दिब्बचक्खुञाणलाभीति अधिप्पायो. सो च दिब्बचक्खुञाणलाभी नेरयिके च सत्ते पच्चक्खतो दिस्वा ठितो. एवं मनसि करोतीति तेसं नेरयिकानं निरयसंवत्तनियस्स कम्मस्स ञातुकामतावसेन पादकज्झानं समापज्जित्वा वुट्ठाय परिकम्मवसेन मनसि करोति. किं नु खोति-आदि मनसिकारविधिदस्सनं. एवं पन परिकम्मं कत्वा पादकज्झानं समापज्जित्वा वुट्ठितस्स तं कम्मं आरम्मणं कत्वा आवज्जनं उप्पज्जति, तस्मिं निरुद्धे चत्तारि, पञ्च वा जवनानि जवन्तीति-आदि सब्बं वुत्तनयमेव. “विसुं परिकम्मं नाम नत्थी”ति इदं पन दिब्बचक्खुञाणेन विना यथाकम्मूपगञाणस्स विसुं परिकम्मं नत्थीति अधिप्पायेन वुत्तं. एवञ्चेतं इच्छितब्बं, अञ्ञथा यथाकम्मूपगञाणस्स महग्गतभावो एव न सिया. देवानं दस्सनेपि एसेव नयो. नेरयिकदेवग्गहणं चेत्थ निदस्सनमत्तं दट्ठब्बं. आकङ्खमानो हि दिब्बचक्खुलाभी अञ्ञगतिकेसुपि एवं पटिपज्जतियेव. तथा हि वक्खति “अपायग्गहणेन तिरच्छानयोनिं दीपेती”ति (विसुद्धि. 2.411), “सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हती”ति (विसुद्धि. 2.411) च. तं निरयसंवत्तनियं कम्मं आरम्मणं एतस्साति तंकम्मारम्मणं. फारुसकवनादीसूति आदि-सद्देन चित्तलतावनादीनं सङ्गहो. यथा चिमस्साति यथा च इमस्स यथाकम्मूपगञाणस्स विसुं परिकम्मं नत्थि, एवं अनागतंसञाणस्सपीति विसुं परिकम्माभावं निदस्सेति. तत्थ कारणमाह “दिब्बचक्खुपादकानेव हि इमानी”ति. तत्रायमधिप्पायो– यथा दिब्बचक्खुलाभी निरयादि-अभिमुखं आलोकं वड्ढेत्वा, नेरयिकादिके सत्ते दिस्वा तेहि पुब्बे आयूहितं निरयसंवत्तनियादिकं कम्मं तादिसेन समादानेन, तज्जेन च मनसिकारेन परिक्खते चित्ते याथावतो जानाति, एवं यस्स यस्स सत्तस्स समनन्तरा अनागतं अत्तभावं ञातुकामो तं तं ओदिस्स आलोकं वड्ढेत्वा तेन तेन अतीते, एतरहि वा आयूहितं तस्स निब्बत्तकं कम्मं यथाकम्मूपगञाणेन दिस्वा तेन निब्बत्तेतब्बं अनागतं अत्तभावं ञातुकामो तादिसेन समादानेन, तज्जेन च मनसिकारेन परिक्खते चित्ते याथावतो जानाति. एसेव नयो ततो परेसुपि अत्तभावेसु. एतं अनागतंसञाणं नाम. यस्मा एतं द्वयं दिब्बचक्खुञाणे सतियेव सिज्झति, नासति. तेन वुत्तं “इमानि दिब्बचक्खुना सहेव इज्झन्ती”ति. कायेन दुट्ठु चरितं, कायतो वा उप्पन्नं किलेसपूतिकत्ता दुट्ठं चरितं कायदुच्चरितन्ति एवं योजेतब्बो. कायोति चेत्थ चोपनकायो अधिप्पेतो. कायविञ्ञत्तिवसेन पवत्तं अकुसलं कायकम्मं कायदुच्चरितन्ति. इतरेसूति वचीमनोदुच्चरितेसु. यस्मिं सन्ताने कम्मं कतूपचितं, असतिस्स अन्तरुपच्छेदे विपाकारहभावस्स अविगच्छनतो सो तेन सहितोयेवाति वत्तब्बोति आह “समन्नागताति समङ्गीभूता”ति. “अनत्थकामा हुत्वा”ति एतेन मातापितरो विय पुत्तानं, आचरियुपज्झाया विय च निस्सितकानं अत्थकामा हुत्वा गरहका उपवादका न होन्तीति दस्सेति. गुणपरिधंसनेनाति विज्जमानानं गुणानं विद्धंसनेन, विनासनेनाति अत्थो. ननु च अन्तिमवत्थुनापि उपवादो गुणपरिधंसनमेवाति? सच्चमेतं. गुणाति पनेत्थ झानादिविसेसा उत्तरिमनुस्सधम्मा अधिप्पेताति सीलपरिधंसनं विसुं गहितं. तेनाह “नत्थि इमेसं समणधम्मो”ति-आदि. समणधम्मोति च सीलसंयमं सन्धाय वदति. जानं वाति यं उपवदति, तस्स अरियभावं जानन्तो वा. अजानं वाति अजानन्तो वा. जाननं अजाननं चेत्थ अप्पमाणं, अरियभावो एव पमाणं. तेनाह “उभयथापि अरियूपवादोव होती”ति. “अरियो”ति पन अजानतो अदुट्ठचित्तस्सेव तत्थ अरियगुणाभावं पवेदेन्तस्स गुणपरिधंसनं न होतीति तस्स अरियूपवादो नत्थीति वदन्ति. सतेकिच्छं पन होति खमापनेन, न अनन्तरियं विय अतेकिच्छं. रुज्झतीति तुदति, दुक्खं वेदनं उप्पादेतीति अत्थो. तन्ति तं थेरं, तं वा किरियं. जानन्तो एव थेरो “अत्थि ते, आवुसो, पतिट्ठा”ति पुच्छि. इतरोपि सच्चाभिसमयो सासने पतिट्ठाति आह “सोतापन्नो अहन्”ति. थेरो तं करुणायमानो “खीणासवो तया उपवदितो”ति अत्तानं आविकासि. सचे नवकतरा होन्ति तस्मिं विहारे भिक्खू. सम्मुखा अखमापेन्तेपीति पुरतो खमापने असम्भवन्तेपि. “अखमन्ते”ति वा पाठो. तं सोतापन्नस्स वसेन वेदितब्बं. परिनिब्बुतमञ्चट्ठानन्ति पूजाकरणट्ठानं सन्धायाह. समादातब्बट्ठेन समादानानि, कम्मानि समादानानि येसं, ते कम्मसमादाना, मिच्छादिट्ठिवसेन कम्मसमादाना, हेतु-अत्थं वा अन्तोगधं कत्वा मिच्छादिट्ठिवसेन परे कम्मेसु समादापका मिच्छादिट्ठिकम्मसमादाना. तयिममत्थं दस्सेन्तो “मिच्छादिट्ठिवसेना”ति-आदिमाह. सीलसम्पन्नोति-आदि परिपक्किन्द्रियस्स मग्गसमङ्गिनो वसेन वुत्तं. अग्गमग्गट्ठे पन वत्तब्बमेव नत्थि. अञ्ञन्ति अरहत्तं. एवंसम्पदन्ति यथा तं अवस्सम्भावी, एवमिदम्पीति अत्थो. तं वाचं अप्पहायाति-आदीसु अरियूपवादं सन्धाय “पुन एवरूपिं वाचं न वक्खामी”ति वदन्तो वाचं पजहति नाम, “पुन एवरूपं चित्तं न उप्पादेस्सामी”ति चिन्तेन्तो चित्तं पजहति नाम, “पुन एवरूपिं दिट्ठिं न गण्हिस्सामी”ति पजहन्तो दिट्ठिं पजहति नाम, तथा अकरोन्तो नेव पजहति, न पटिनिस्सज्जति. यथाभतं निक्खित्तो, एवं निरयेति यथा निरयपालेहि आहरित्वा निरये ठपितो, एवं निरये ठपितोयेवाति अत्थो. मिच्छादिट्ठिवसेन अकत्तब्बं नाम पापं नत्थि, यतो संसारखाणुभावोपि नाम होतीति आह “मिच्छादिट्ठिपरमानि, भिक्खवे, वज्जानी”ति. “उच्छिन्नभवनेत्तिको, भिक्खवे, तथागतस्स कायो तिट्ठति, अयञ्चेव कायो, बहिद्धा च नामरूपन्”ति (दी. नि. 1.147) एवमादीसु विय इध काय-सद्दो खन्धपञ्चकविसयोति आह “कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा”ति. अवीतरागस्स मरणतो परं नाम भवन्तरूपादानमेवाति आह “परं मरणाति तदनन्तरं अभिनिब्बत्तिक्खन्धग्गहणे”ति. येन तिट्ठति, तस्स उपच्छेदेनेव कायो भिज्जतीति आह “कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा”ति. एति इमस्मा सुखन्ति अयो, पुञ्ञन्ति आह “पुञ्ञसम्मता अया”ति. अयन्ति एतस्मा सुखानीति आयो, पुञ्ञकम्मादिसुखसाधनं. तेनाह “सुखानं वा आयस्स अभावा”ति. इयति अस्सादियतीति अयो, अस्सादोति आह “अस्सादसञ्ञितो अयो”ति. नागराजादीनन्ति आदि-सद्देन सुपण्णादीनं सङ्गहो. असुरसदिसन्ति पेतासुरसदिसं. सोति असुरकायो. सब्बसमुस्सयेहीति सब्बेहि सम्पत्तिसमुस्सयेहि. वुत्तविपरियायेनाति “सुट्ठु चरितं, सोभनं वा चरितं अनवज्जत्ता”ति-आदिना “कायदुच्चरितेना”ति-आदीनं पदानं वुत्तस्स अत्थस्स विपरियायेन. निगमनवचनं वुत्तस्सेवत्थस्स पुन वचनन्ति कत्वा. अयमेत्थ सङ्खेपत्थोति “दिब्बेन चक्खुना…पे… पस्सती”ति एत्थ अयं यथावुत्तो सङ्खेपत्थो. 412. कसिणारम्मणन्ति अट्ठन्नम्पि कसिणानं वसेन कसिणारम्मणं. सब्बाकारेनाति “चुद्दसविधेन चित्तपरिदमनेन अट्ठङ्गसमन्नागमेन भूमिपादपदमूलसम्पादनेना”ति इमिना सब्बप्पकारेन. अभिनीहारक्खमं दिब्बचक्खुञाणाभिमुखं पेसनारहं पेसनयोग्गं कत्वा. आसन्नं कातब्बन्ति दिब्बचक्खुञाणुप्पत्तिया समीपभूतं कातब्बं. तत्थ उपचारज्झानं पगुणतरं कत्वा आरम्मणञ्च वड्ढेतब्बं. तेनाह “उपचारज्झानगोचरं कत्वा वड्ढेत्वा ठपेतब्बन्”ति. तत्थाति तस्मिं वड्ढिते कसिणारम्मणे. अप्पनाति झानवसेन अप्पना. न हि अकतपरिकम्मस्स अभिञ्ञावसेन अप्पना इज्झति. तेनाह “पादकज्झाननिस्सयं होती”ति, पादकज्झानारम्मणं होतीति अत्थो. न परिकम्मनिस्सयन्ति परिकम्मस्स तं कसिणारम्मणं अपस्सयो न होति. तथा सति रूपदस्सनं न सिया. इमेसूति यथावुत्तेसु तेजोकसिणादीसु तीसु कसिणेसु. उप्पादेत्वाति उपचारज्झानुप्पादनेन उप्पादेत्वा. उपचारज्झानपवत्तिया हि सद्धिं पटिभागनिमित्तुप्पत्ति. तत्थाति कसिणनिद्देसे. अन्तोयेव रूपगतं पस्सितब्बं न बहिद्धा विक्खेपापत्तिहेतुभावतो. परिकम्मस्स वारो अतिक्कमतीति इध परिकम्मं नाम यथावुत्तकसिणारम्मणं उपचारज्झानं, तं रूपगतं पस्सतो न पवत्तति. कसिणालोकवसेन च रूपगतदस्सनं, कसिणालोको च परिकम्मवसेनाति तदुभयम्पि परिकम्मस्स अप्पवत्तिया न होति. तेनाह “ततो आलोको अन्तरधायति, तस्मिं अन्तरहिते रूपगतम्पि न दिस्सती”ति. रूपगतं पस्सतो परिकम्मस्स वारो अतिक्कमति, परिकम्ममतिक्कन्तस्स कसिणारम्मणं ञाणं न होतीति रूपगतं न दिस्सति, कथं पन पटिपज्जितब्बन्ति आह “अथानेना”ति-आदि. एवं अनुक्कमेनाति पुनप्पुनं पादकज्झानं समापज्जित्वा ततो ततो वुट्ठाय अभिण्हं आलोकस्स फरणवसेन आलोको थामगतो होति चिरट्ठायी. तथा च सति तत्थ सुचिरम्पि रूपगतं पस्सतेव. तेन वुत्तं “एत्थ आलोको…पे… होती”ति. स्वायमत्थो तिणुक्कूपमाय विभावेतब्बोति दस्सेन्तो आह “रत्तिं तिणुक्काया”ति-आदि. तत्थ पुनप्पुनं पवेसनन्ति पुनप्पुनं पादकज्झानसमापज्जनं. थामगतालोकस्स यथापरिच्छेदेन ठानन्ति यत्तकं ठानं परिच्छिन्दित्वा कसिणं वड्ढितं, थामगतस्स आलोकस्स तत्तकं फरित्वा अवट्ठानं. अनापाथगतन्ति आपाथगमनयोग्यस्स वसेन वुत्तं. अन्तोकुच्छिगतादि पन तदभावतो तेन विसेसितब्बमेव. तदेवाति दिब्बचक्खुमेव एत्थाति एतेसु रूपमारब्भ पवत्तचित्तेसु. रूपदस्सनसमत्थन्ति रूपं सभावतो विभावनसमत्थं चक्खुविञ्ञाणं विय. पुब्बभागचित्तानीति आवज्जनपरिकम्मसङ्खातानि पुब्बभागचित्तानि. तानि हि आरम्मणं करोन्तानिपि न याथावतो तं विभावेत्वा पवत्तन्ति आवज्जनसम्पटिच्छनचित्तानि विय. तं पनेतं दिब्बचक्खु. परिपन्थोति अन्तरायिको. झानविब्भन्तकोति झानुम्मत्तको झानभावनामुखेन उम्मादप्पत्तो. अप्पमत्तेन भवितब्बन्ति “दिब्बचक्खु मया अधिगतन्”ति सन्तोसं अनापज्जित्वा विपस्सनानुयोगवसेन वा सच्चाभिसमयवसेन वा अप्पमत्तेन भवितब्बं. “एवं पस्सितुकामेना”ति-आदिना दिब्बचक्खुस्स नानावज्जनपरिकम्मञ्चेव दिब्बचक्खुञाणञ्च दस्सितं, न तस्स उप्पत्तिक्कमोति तं दस्सेतुं “तत्रायन्”ति-आदि वुत्तं. तं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेव.
चुतूपपातञाणकथावण्णना निट्ठिता.