पुब्बेनिवासञाणं नाम न होति अतीतासु जातीसु निवुत्थधम्मारम्मणत्ताभावा. तन्ति पच्छिमनिसज्जतो पभुति याव पटिसन्धि पवत्तं ञाणं पुब्बेनिवासानुस्सतिञाणस्स परिकम्मभावेन पवत्तसमाधिना सम्पयुत्तञाणं परिकम्मसमाधिञाणं. तं रूपावचरं सन्धाय न युज्जतीति तं तेसं वचनं अतीतंसञाणं चे, रूपावचरं अधिप्पेतं न युज्जति परिकम्मसमाधिञाणस्स कामावचरभावतो. न हि अनन्तरचुतिचित्तस्स ओरतो पवत्तिक्खन्धे आरब्भ रूपावचरं चित्तं उप्पज्जतीति पाळियं, अट्ठकथायं वा आगतं अत्थि. येसं जवनानं पुरिमानीति योजना. यदा पन अप्पनाचित्तं होति, तदास्साति सम्बन्धो. इदं पुब्बेनिवासानुस्सतिञाणं नामाति कामं अनन्तरस्स भवस्स चुतिक्खणे पवत्तितनामरूपं आरम्मणं कत्वा पवत्तञाणं दस्सितं, तं पन निदस्सनमत्तं दट्ठब्बं ञाणसामञ्ञस्स जोतितभावतो. यथेव हि ततो नामरूपतो पभुति सब्बे अतीता खन्धा, खन्धपटिबद्धा च सब्बो पुब्बेनिवासो, एवं तस्स पटिविज्झनवसेन पवत्तञाणं पुब्बेनिवासानुस्सतिञाणं. तेनाह “तेन ञाणेन सम्पयुत्ताय सतिया अनेकविहितं पुब्बेनिवासं अनुस्सरती”ति.
404. एकम्पि जातिन्ति एकम्पि भवं. सो हि एककम्मनिब्बत्तो आदाननिक्खेपपरिच्छिन्नो अन्तोगधधम्मप्पभेदो खन्धप्पबन्धो इध जातीति अधिप्पेतो. तेनाह “एकम्पि…पे… खन्धसन्तानन्”ति. परिहायमानोति खीयमानो विनस्समानो. कप्पोति असङ्ख्येय्यकप्पो. सो पन अत्थतो कालो, तदा पवत्तमानसङ्खारवसेनस्स परिहानि वेदितब्बा. वड्ढमानो विवट्टकप्पोति एत्थापि एसेव नयो. यो पन “कालं खेपेती”ति, “कालो घसति भूतानि, सब्बानेव सहत्तना”ति (जा. 1.2.190) च आदीसु कालस्सापि खयो वुच्चति, सो इध नाधिप्पेतो अनिट्ठप्पसङ्गतो. संवट्टनं विनस्सनं संवट्टो, संवट्टतो उद्धं तथा ठायी संवट्टट्ठायी. तंमूलकत्ताति तंपुब्बकत्ता. विवट्टनं निब्बत्तनं, वड्ढनं वा विवट्टो.
तेजोसंवट्टो आपोसंवट्टो वायोसंवट्टोति एवं संवट्टसीमानुक्कमेन संवट्टेसु वत्तब्बेसु तथा अवत्वा “आपोसंवट्टो तेजोसंवट्टो वायोसंवट्टो”ति वचनं संवट्टकमहाभूतदेसनानुपुब्बियाति केचि. संवट्टानुपुब्बियाति अपरे. आपेन संवट्टो आपोसंवट्टो. संवट्टसीमाति संवट्टमरियादा.
संवट्टतीति विनस्सति. सदाति सब्बकालं, तीसुपि संवट्टकालेसूति अत्थो.
“एकं बुद्धखेत्तन्”ति इध यं सन्धाय वुत्तं, तं नियमेत्वा दस्सेतुं “बुद्धखेत्तं नाम तिविधन्”ति-आदि वुत्तं. यत्तके ठाने तथागतस्स पटिसन्धिञाणानुभावो पुञ्ञफलसमुत्तेजितो सरसेनेव पथवी विजम्भति, तं सब्बम्पि बुद्धङ्कुरस्स निब्बत्तनखेत्तं नामाति आह “जातिखेत्तं दससहस्सचक्कवाळपरियन्तन्”ति. आनुभावो वत्ततीति इध इद्धिमा चेतोवसिप्पत्तो आणाखेत्तपरियापन्ने यत्थ कत्थचि चक्कवाळे ठत्वा अत्तनो अत्थाय परित्तं कत्वा तत्थेव अञ्ञं चक्कवाळं गतोपि कतपरित्तो एव होति. अथ वा तत्थ एकचक्कवाळे ठत्वा सब्बसत्तानं अत्थाय परित्ते कते आणाखेत्ते सब्बसत्तानं अभिसम्भुणात्वेव परित्तानुभावो तत्थ देवताहि परित्ताणाय सम्पटिच्छितब्बतो. यं विसयखेत्तं सन्धाय एकस्मिंयेव खणे सरेन अभिविञ्ञापनं, अत्तनो रूपदस्सनञ्च पटिजानन्तेन भगवता “यावता वा पन आकङ्खेय्या”ति (a. नि. 3.81) वुत्तं. यत्थाति यस्मिं अनन्तापरिमाणे विसयखेत्ते. यं यं तथागतो आकङ्खति, तं तं जानाति आकङ्खामत्तपटिबद्धवुत्तिताय बुद्धञाणस्स. सण्ठहन्तन्ति विवट्टमानं जायमानं.
405. गोखायितकमत्तेसूति गोहि खादितब्बप्पमाणेसु. यन्ति यस्मिं समये. पुप्फफलूपजीविनियो च देवता ब्रह्मलोके निब्बत्तन्तीति सम्बन्धो.
एतेसन्ति “वस्सूपजीविनो”ति-आदिना वुत्तसत्तानं. तत्थाति ब्रह्मलोके. सो च खो परित्ताभादिब्रह्मलोको वेदितब्बो. “पटिलद्धज्झानवसेना”ति वत्वा झानप्पटिलाभस्स सम्भवं दस्सेतुं “तदा ही”ति-आदि वुत्तं. लोकं ब्यूहेन्ति सम्पिण्डेन्तीति लोकब्यूहा. ते किर दिस्वा मनुस्सा तत्थ तत्थ ठितापि निसिन्नापि संवेगजाता, सम्भमप्पत्ता च हुत्वा तेसं आसन्ने ठाने सन्निपतन्ति. सिखाबन्धस्स मुत्तताय मुत्तसिरा. इतो चितो च विधूयमानकेसताय विकिण्णकेसा. लोकविनासभयेन सोकवन्तचित्तताय अतिविय विरूपवेसधारिनो. मारिसाति देवानं पियसमुदाचारो. कथं पनेते कप्पवुट्ठानं जानन्तीति? धम्मताय सञ्चोदिताति आचरिया. तादिसनिमित्तदस्सनेनाति एके. ब्रह्मदेवताहि उय्योजिताति अपरे.
मेत्तादीनीति मेत्तामनसिकारादीनि कामावचरपुञ्ञानि. देवलोकेति कामदेवलोके. देवानं किर सुखसम्फस्सवातग्गहणपरिचयेन वायोकसिणे झानानि सुखेनेव इज्झन्ति. तेन वुत्तं “वायोकसिणे परिकम्मं कत्वा झानं पटिलभन्ती”ति. तदञ्ञे पनाति आपायिके सन्धायाह. तत्थाति देवलोके.
दुतियो सूरियोति दुतियं सूरियमण्डलं. सत्तसूरियन्ति सत्तसूरियपातुभावसुत्तं. पकतिसूरियेति कप्पवुट्ठानकालतो पुब्बे उप्पन्नसूरियविमाने. कप्पवुट्ठानकाले पन यथा अञ्ञे कामावचरदेवा, एवं सूरियदेवपुत्तोपि झानं निब्बत्तेत्वा ब्रह्मलोकं उपपज्जति, सूरियमण्डलं पन पभस्सरतरञ्चेव तेजवन्ततरञ्च हुत्वा पवत्तति. तं अन्तरधायित्वा अञ्ञमेव उप्पज्जतीति अपरे. गङ्गा यमुना सरभू अचिरवती महीति इमा पञ्च महानदियो.
पभवाति उप्पत्तिट्ठानभूता. हंसपातनोति मन्दाकिनिमाह.
न सण्ठातीति न तिट्ठति.
परियादिन्नसिनेहन्ति परिक्खीणसिनेहं. याय आपोधातुया तत्थ तत्थ पथवीधातु आबन्धत्ता सम्पिण्डता हुत्वा तिट्ठति, सा छसूरियपातुभावेन परिक्खयं गच्छति. यथा चिदन्ति यथा च इदं चक्कवाळं. एवं कोटिसतसहस्सचक्कवाळानिपीति विपत्तिमहामेघुप्पत्तितो पट्ठाय इध वुत्तं सब्बं कप्पवुट्ठानं, तं तत्थ अतिदिसति.
पलुज्जित्वाति छिज्जित्वा. सङ्खारगतन्ति भूतुपादायप्पभेदं सङ्खारजातं. सब्बसङ्खारपरिक्खयाति झापेतब्बसङ्खारपरिक्खया. सयम्पि सङ्खारगतं समानं इन्धनाभावतो छारिकम्पि असेसेत्वा निड्डहित्वा वूपसमतीति आह “सप्पि…पे… निब्बायती”ति.
406. दीघस्स अद्धुनोति संवट्टट्ठायी-असङ्ख्येय्यकप्पसङ्खातस्स दीघस्स कालस्स अच्चयेन तालक्खन्धादीति आदि-सद्देन साकसालादिरुक्खे सङ्गण्हाति. घनं करोतीति विसरितुं अदत्वा पिण्डितं करोति. तेनाह “परिवटुमन्”ति, वट्टभावेन परिच्छिन्नं. तन्ति उदकं. अस्साति वातस्स. विवरं देतीति यथा घनं करोति सम्पिण्डेति, एवं तत्थ अन्तरं देति. परिक्खयमानन्ति पुब्बे याव ब्रह्मलोका एकोघभूतेन वातेन परिसोसियमानताय परिक्खयं गच्छन्तं. ब्रह्मलोको पातुभवतीति योजना. ब्रह्मलोकोति च पठमज्झानभूमिमाह. उपरि चतुकामावचरदेवलोकट्ठानेति यामदेवलोकादीनं चतुन्नं पतिट्ठानट्ठाने. चातुमहाराजिकतावतिंसभवनानं पन पतिट्ठानट्ठानानि पथवीसम्बन्धताय न ताव पातुभवन्ति.
रुन्धन्तीति यथा हेट्ठा न भस्सति, एवं निरोधेन्ति.
“पठमतराभिनिब्बत्ता”ति इदं आयुक्खयस्स सम्भवदस्सनं, तेन द्विन्नं, चतुन्नं, अट्ठन्नं वा कप्पानं आदिम्हि निब्बत्ताति दस्सेति. ततोति आभस्सरब्रह्मलोकतो. परित्ताभ-अप्पमाणाभापि हि आभस्सरग्गहणेनेव सङ्गहं गच्छन्ति. “ते होन्ति सयंपभा अन्तलिक्खचरा”ति इदं उपचारज्झानपुञ्ञस्स महानुभावताय वुत्तं. आलुप्पकारकन्ति आलोपं कत्वा कत्वाति वदन्ति, आलुप्पनं विलोपं कत्वाति अत्थो.
हट्ठतुट्ठाति अतिविय हट्ठा उप्पिलावितचित्ता. नामं करोन्तीति तथा वोहरन्ति.
सिनेरुचक्कवाळहिमवन्तपब्बताति एत्थ दीपसमुद्दापीति वत्तब्बं. तथा हि वक्खति “निन्ननिन्नट्ठाने समुद्दा, समसमट्ठाने दीपा”ति. थूपथूपाति उन्नतुन्नता.
अतिमञ्ञन्तीति अतिक्कमित्वा मञ्ञन्ति, हीळेन्तीति अत्थो. तेनेव नयेनाति “एकच्चे वण्णवन्तो होन्ती”ति-आदिना (दी. नि. 3.123) वुत्तेन नयेनेव. पदालताति एवंनामिका लताजाति. तस्सा किर पारासवजाति गळोचीति वदन्ति. अकट्ठे एव भूमिप्पदेसे पच्चनको अकट्ठपाको. अकणोति कुण्डकरहितो.
सुमनसङ्खातजातिपुप्फसदिसो सुमनजातिपुप्फसदिसो. यो यो रसो एतस्साति यंयंरसो, ओदनो, तं यंयंरसं, यादिसरसवन्तन्ति अत्थो. रसपथवी, भूमिपप्पटको, पदालता च परिभुत्ता सुधाहारो विय खुद्दं विनोदेत्वा रसहरणीहि रसमेव ब्रूहेन्ता तिट्ठन्ति, न वत्थुनो सुखुमभावेन निस्सन्दा, सुखुमभावेनेव गहणिन्धनमेव च होन्ति. ओदनो पन परिभुत्तो रसं वड्ढेन्तोपि वत्थुनो ओळारिकभावेन निस्सन्दं विस्सज्जेन्तो पस्सावं, कसटञ्च उप्पादेतीति आह “ततो पभुति मुत्तकरीसं सञ्जायती”ति. पुरिमत्तभावेसु पवत्त-उपचारज्झानानुभावेन याव सत्तसन्ताने कामरागविक्खम्भनवेगो न समितो, न ताव बलवकामरागूपनिस्सयानि इत्थिपुरिसिन्द्रियानि पातुरहेसुं. यदा पनस्स विच्छिन्नताय बलवकामरागो लद्धावसरो अहोसि, तदा तदुपनिस्सयानि तानि सत्तानं अत्तभावेसु सञ्जायिंसु. तेन वुत्तं “पुरिसस्स…पे… पातुभवती”ति. तेनेवाह “तत्र सुदन्”ति-आदि.
अलसजातिकस्साति सज्जुकमेव तण्डुलं अग्गहेत्वा परदिवसस्सत्थाय गहणेन अलसपकतिकस्स.
अनुत्थुनन्तीति अनुसोचन्ति. सम्मन्नेय्यामाति समनुजानेय्याम. नोति अम्हेसु. सम्माति सम्मदेव यथारहं. खीयितब्बन्ति खीयनारहं निन्दनीयं. गरहितब्बन्ति हीळेतब्बं.
अयमेव भगवा पटिबलो पग्गहनिग्गहं कातुन्ति योजना. रञ्जेतीति सङ्गहवत्थूहि सम्मदेव रमेति पीणेति.
विवट्टट्ठायी-असङ्ख्येय्यं चतुसट्ठि-अन्तरकप्पसङ्गहं. वीसति-अन्तरकप्पसङ्गहन्ति केचि. सेसासङ्ख्येय्यानि कालतो तेन समप्पमाणानेव.
407. महाधाराहीति तालसालक्खन्धप्पमाणाहि महतीहि खारुदकधाराहि. समन्ततोति सब्बसो. पथवितोति पथविया हेट्ठिमन्ततो पभुति. तेन हि खारुदकेन फुट्ठफुट्ठा पथवीपब्बतादयो उदके पक्खित्तलोणसक्खरा विय विलीयन्तेव, तस्मा पथवीसन्धारुदकेन सद्धिं एकूदकमेव तं होतीति केचि. अपरे “पथवीसन्धारकं उदकक्खन्धञ्च उदकसन्धारकं वायुक्खन्धञ्च अनवसेसतो विनासेत्वा सब्बत्थ सयमेव एकोघभूतं तिट्ठती”ति वदन्ति, तं युत्तं. तयोपि ब्रह्मलोकेति परित्ताभ-अप्पमाणाभ-आभस्सरब्रह्मलोके, तयिदं “अयं पन विसेसो”ति आरद्धत्ता वुत्तं, अञ्ञथा “छपि ब्रह्मलोके”ति वत्तब्बं सिया. सुभकिण्हेति उक्कट्ठनिद्देसेन ततियज्झानभूमिया उपलक्खणं. परित्तासुभ-अप्पमाणासुभेपि हि आहच्च उदकं तिट्ठति. हेट्ठा “आभस्सरे आहच्च तिट्ठती”ति एत्थापि एसेव नयो. तन्ति तं कप्पविनासक-उदकं. उदकानुगतन्ति उदकेन अनुगतं फुट्ठं. अभिभवित्वाति विलीयापेत्वा.
इदमेकं असङ्ख्येय्यन्ति इदं संवट्टसङ्खातं कप्पस्स एकं असङ्ख्येय्यं.
408. थूलरजे अपगते एव पथवीनिस्सितं सण्हरजं अपगच्छतीति वुत्तं “ततो सण्हरजन्”ति. समुट्ठापेतीति सम्बन्धो. “विसमट्ठाने ठितमहारुक्खे”ति इदं पठमं समुट्ठापेतब्बतं सन्धाय वुत्तं.
चक्कवाळपब्बतम्पि सिनेरुपब्बतम्पीति महापथविया विपरिवत्तनेनेव विपरिवत्तितं चक्कवाळपब्बतम्पि सिनेरुपब्बतम्पि वातो उक्खिपित्वा आकासे खिपति. ते चक्कवाळपब्बतादयो. अभिहन्त्वाति घट्टेत्वा. अञ्ञमञ्ञन्ति एकिस्सा लोकधातुया चक्कवाळहिमवन्तसिनेरुं अञ्ञिस्सा लोकधातुया चक्कवाळादीहीति एवं अञ्ञमञ्ञं समागमवसेन घट्टेत्वा. सब्बसङ्खारगतन्ति पथवीसन्धारक-उदकं, तंसन्धारकवातन्ति सब्बं सङ्खारगतं विनासेत्वा सयम्पि विनस्सति अवट्ठानस्स कारणाभावतो.
409. यदिपि सङ्खारानं अहेतुको सरसनिरोधो विनासकाभावतो, सन्ताननिरोधो पन हेतुविरहितो नत्थि यथा तं सत्तकायेसूति. भाजनलोकस्सापि सहेतुकेन विनासेन भवितब्बन्ति हेतुं पुच्छति “किं कारणा एवं लोको विनस्सती”ति. इतरो यथा तत्थ निब्बत्तनकसत्तानं पुञ्ञबलेन पठमं लोको विवट्टति, एवं तेसं पापबलेन संवट्टतीति दस्सेन्तो “अकुसलमूलकारणा”ति आह. यथा हि रागदोसमोहानं अधिकभावेन यथाक्कमं रोगन्तरकप्पो, सत्थन्तरकप्पो, दुब्भिक्खन्तरकप्पोति इमे तिविधा अन्तरकप्पा विवट्टट्ठायिम्हि असङ्ख्येय्यकप्पे जायन्ति, एवमेते यथावुत्ता तयो संवट्टा रागादीनं अधिकभावेनेव होन्तीति दस्सेन्तो “अकुसलमूलेसु ही”ति-आदिमाह. उस्सन्नतरेति अतिविय उस्सन्ने. दोसे उस्सन्नतरे अधिकतरदोसेन विय तिक्खतरेन खारुदकेन विनासो युत्तोति वुत्तं “दोसे उस्सन्नतरे उदकेन विनस्सती”ति. पाकटसत्तुसदिसस्स दोसस्स अग्गिसदिसता, अपाकटसत्तुसदिसस्स रागस्स खारुदकसदिसता च युत्ताति अधिप्पायेन “दोसे उस्सन्नतरे अग्गिना, रागे उस्सन्नतरे उदकेना”ति केचिवादस्स अधिप्पायो वेदितब्बो. रागो सत्तानं बहुलं पवत्ततीति रागवसेन बहुसो लोकविनासो.
410. एवं पसङ्गेन संवट्टादिके पकासेत्वा इदानि यथाधिकतं नेसं अनुस्सरणाकारं दस्सेतुं “पुब्बेनिवासं अनुस्सरन्तोपी”ति-आदि आरद्धं.
“अमुम्हि संवट्टकप्पे”ति इदं संवट्टकप्पस्स आदितो पाळियं (दी. नि. 1.244) गहितत्ता वुत्तं. तत्थापि हि इमस्स कतिपयं कालं भवादीसु संसरणं उपलब्भतीति. संवट्टकप्पे वा वट्टमानेसु भवादीसु इमस्स उपपत्ति अहोसि, तंदस्सनमेतं दट्ठब्बं. अथ वा अमुम्हि संवट्टकप्पेति एत्थ -सद्दो लुत्तनिद्दिट्ठो दट्ठब्बो, तेन च अनियमत्थेन इतरासङ्ख्येय्यानम्पि सङ्गहो सिद्धो होति. भवे वाति-आदीसु कामादिभवे वा अण्डजादियोनिया वा देवादि गतिया वा नानत्तकायनानत्तसञ्ञी-आदिविञ्ञाणट्ठितिया वा सत्तावासे वा खत्तियादि सत्तनिकाये वा. आसिन्ति अहोसिं. वण्णसम्पत्तिं वाति -सद्देन वण्णविपत्तिं वाति दस्सेति.
सालिमंसोदनाहारो वा गिहिकाले. पवत्तफलभोजनो वा तापसादिकाले. सामिसा गेहस्सिता सोमनस्सादयो. निरामिसा नेक्खम्मस्सिता. आदि-सद्देन विवेकजसमाधिजसुखादीनं सङ्गहो.
“अमुत्रासिन्”ति-आदिना सब्बं यावदिच्छकं अनुस्सरणं दस्सेत्वा इदानि अञ्ञथा अत्थं दस्सेतुं “अपिचा”ति-आदि वुत्तं. तत्थ अमुत्रासिन्ति सामञ्ञनिद्देसोयं, ब्यापनिच्छालोपो वा, अमुत्र अमुत्रासिन्ति वुत्तं होति. अनुपुब्बेन आरोहन्तस्स यावदिच्छकं अनुस्सरणन्ति एत्थ आरोहन्तस्साति पटिलोमतो ञाणेन पुब्बेनिवासं आरोहन्तस्स. पच्चवेक्खणन्ति अनुस्सरितानुस्सरितस्स पच्चवेक्खणं, न अनुस्सरणं. इतीति वुत्तत्थनिदस्सनं. तञ्च खो यथारहतो, न यथानुपुब्बतोति दस्सेन्तो “नामगोत्तवसेना”ति-आदिमाह. वण्णादीहीति वण्णाहारवेदयितायुपरिच्छेदेहि. ओदातोतीति एत्थ इति-सद्दो आदि-अत्थो, पकारत्थो वा, तेन एवमादि एवंपकारनानत्ततोति दस्सितं होति.

पुब्बेनिवासानुस्सतिञाणकथावण्णना निट्ठिता.