पकिण्णककथावण्णना
413. इतीति एवं वुत्तप्पकारेनाति अत्थो. तेन “सो एवं समाहिते चित्ते”ति-आदिना (दी. नि. 1.244-245; म. नि. 1.384, 431-433; पारा. 12-14) यथादस्सितपाळिगतिं, तस्सा अत्थविवरणनयञ्च पच्चामसति. सच्चेसु विय अरियसच्चानि खन्धेसु उपादानक्खन्धा अन्तोगधा. तदुभये च सभावतो, समुदयतो, अत्थङ्गमतो, अस्सादतो, आदीनवतो, निस्सरणतो च यथाभूतं सयम्भुञाणेन अवेदि अञ्ञासि पटिविज्झि पवेदेसि वाति सातिसयेन पञ्चक्खन्धावबोधेन भगवाव थोमेतब्बोति आह “पञ्चक्खन्धविदू”ति. Ñatv± विञ्ञेय्याति सम्बन्धो. तासूति पञ्चसु अभिञ्ञासु. तग्गहणेनेव च परिभण्डञाणानं गहितत्ता “पञ्चा”ति वुत्तं. तेनाह “एतासु ही”ति-आदि. तत्थ परिभण्डञाणानीति परिवारञाणानि. यथा हि सिनेरुस्स परिवारट्ठानानि यानि तंसिद्धिया सिद्धानि मेखलट्ठानानि परिभण्डानीति वुच्चन्ति, एवं इमानिपि दिब्बचक्खुसिद्धिया सिद्धानि तस्स परिभण्डानीति वुत्तानि. इधागतानीति एत्थ इधाति यथादस्सितानि सुत्तपदानि सन्धाय वुत्तं. ततो अञ्ञेसु पन सामञ्ञफलादीसु मनोमयञाणम्पि विसुं अभिञ्ञाञाणभावेन आगतं. “तेसू”ति इदं पच्चामसनं किं तिकानं, उदाहु आरम्मणानन्ति? किञ्चेत्थ यदि तिकानं, तदयुत्तं. न हि तिकेसु अभिञ्ञाञाणानि पवत्तन्ति. अथ आरम्मणानं, तम्पि अयुत्तं. न हि अञ्ञं उद्दिसित्वा अञ्ञस्स पच्चामसनं युत्तन्ति. यथा इच्छति, तथा भवतु ताव तिकानं, ननु वुत्तं “न हि तिकेसु अभिञ्ञाञाणानि पवत्तन्ती”ति? नायं विरोधो तिकवोहारेन आरम्मणानंयेव गय्हमानत्ता. अथ वा पन होतु आरम्मणानं, ननु वुत्तं “न हि अञ्ञं उद्दिसित्वा अञ्ञस्स पच्चामसनं युत्तन्”ति? अयम्पि न दोसो यथावुत्तकारणेनेवाति. 414. असतिपि वत्थुभेदे भूमिकालसन्तानभेदवसेन भिन्नेसु सत्तसु आरम्मणेसु. तिकवसेन हेस भेदो गहितो. इद्धिविधञाणस्स मग्गारम्मणताय अभावतो इध मग्गारम्मणतिको न लब्भति. तन्ति इद्धिविधञाणं. कायं चित्तसन्निस्सितं कत्वाति-आदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. उपयोगलद्धन्ति लद्ध-उपयोगवचनं. दुतियाविभत्तिवसेन वुत्तं “कायं परिणामेती”ति. तेनाह “रूपकायारम्मणतो”ति, रूपकायस्स वण्णारम्मणतोति अत्थो. तदेव चित्तन्ति यदेव कायवसेन चित्तपरिणामने वुत्तं पादकज्झानचित्तं, तदेव. रामगामे चेतियं ठपेत्वा सेसेसु सत्तसु चेतियेसु धातुयो इद्धिया आहरित्वा राजगहे भूमिघरमण्डपे कतं महाधातुनिधानं. “इमे गन्धा”ति-आदिना पच्चुप्पन्ने गन्धादिके गहेत्वापि असुस्सनादिविसेसयुत्तं अनागतमेव नेसं रूपं अधिट्ठानचित्तस्स आरम्मणं होति अनागताधिट्ठानत्ता. वत्तनियसेनासनं नाम विञ्झाटवियं विहारो. दधिरसन्ति दधिमण्डो, तं अधिट्ठहन्तस्स अनागतं दधिवण्णं आरम्मणं होति. पच्चुप्पन्नारम्मणं होति पच्चुप्पन्नस्स रूपकायस्स आरम्मणकरणतो. सकायचित्तानन्ति अत्तनो कायस्स, चित्तस्स च. 415. सद्दो च परित्तो सब्बस्स रूपस्स कामावचरभावतो. विज्जमानमेवाति वत्तमानंयेव. 416. सोतापन्नस्स चित्तन्ति सोतापन्नस्स आवेणिकं चित्तं. सकदागामिस्साति-आदीसुपि एसेव नयो. याव अरहतो नेतब्बन्ति “सकदागामी अनागामिनो चित्तं न जानाति, अनागामी अरहतो”ति एवं नेतब्बं. सब्बेसन्ति सब्बेसं अरियानं जानाति, को पन वादो अनरियानं. अञ्ञोपि च उपरिमो अनागामि-आदि हेट्ठिमस्स सकदागामि-आदिकस्स चित्तं जानातीति सम्बन्धो. अतीतस्स, अनागतस्स च परस्स चित्तस्स जाननं सम्भवति, पच्चुप्पन्नस्स पन न सम्भवतीति अधिप्पायेन पुच्छति “कथं पच्चुप्पन्नं आरम्मणं होती”ति. इतरो यत्थ सम्भवति, तंदस्सनत्थं पच्चुप्पन्नं ताव विभजित्वा दस्सेन्तो “पच्चुप्पन्नं नाम तिविधन्”ति-आदिमाह. तत्थ उप्पादट्ठितिभङ्गप्पत्तन्ति उप्पादं, ठितिं, भङ्गञ्च पत्तं, खणत्तयपरियापन्नन्ति अत्थो. एत्थन्तरे एकद्वेसन्ततिवारा वेदितब्बाति एत्थन्तरे पवत्ता रूपसन्ततिवारा एकद्वेसन्ततिवारा नामाति वेदितब्बाति अत्थो. आलोकट्ठानतो ओवरकं पविट्ठस्स पगेव तत्थ निसिन्नस्स विय याव रूपगतं पाकटं होति. तत्थ उपड्ढवेला अविभूतवारा, उपड्ढवेला विभूतवारा, तदुभयं गहेत्वा “द्वे सन्ततिवारा”ति वुत्तं. तयिदं न सब्बसाधारणं, एकच्चस्स सीघम्पि पाकटं होतीति “एकद्वेसन्ततिवारा”ति एकग्गहणम्पि कतं, अतिपरित्तसभाव-उतु-आदिसमुट्ठाना वा एकद्वेसन्ततिवारा वेदितब्बा. तीरे अक्कन्त-उदकलेखा नाम कालुस्सियं गता तीरसमीपे उदकराजि. याव न विप्पसीदतीति कालुस्सियविगमेन याव विप्पसन्ना न होति. केचि पन “अतिन्ते तीरे अल्लपादेन अक्कन्ते याव पादे उदकलेखा न विप्पसीदति, न संसीदति, न वूपसम्मती”ति एवमेत्थ अत्थं वदन्ति. ते पनेते किरियाभेदेन वुत्ता कालविसेसा, न अञ्ञमञ्ञं समसमा, ऊनाधिकभागवन्तोव दट्ठब्बा. द्वे तयो जवनवारा कामावचरजवनवसेन वेदितब्बा, न इतरजवनवसेन. न हि ते परिमितकाला, अनन्तरा पवत्तभवङ्गादयोपि तदन्तोगधाव दट्ठब्बा. तदुभयन्ति रूपारूपसन्ततिद्वयं. एकभवपरिच्छिन्नन्ति पटिसन्धिचुतिपरिच्छिन्नं. एकभवपरियापन्नं धम्मजातं एतरहीति वत्तब्बं अद्धापच्चुप्पन्नं नाम. मनोति ससम्पयुत्तं विञ्ञाणमाह. धम्माति आरम्मणधम्मा. मनोति वा मनायतनं. धम्माति वेदनादयो अरूपक्खन्धा. उभयमेतं पच्चुप्पन्नन्ति अद्धापच्चुप्पन्नं होन्तं एतं उभयं होतीति अत्थो. विञ्ञाणन्ति निकन्तिविञ्ञाणं. तञ्हि तस्मिं पच्चुप्पन्ने छन्दरागवसेन पटिबद्धं होति. अभिनन्दतीति तण्हादिट्ठाभिनन्दनाहि अभिनन्दति. तथाभूतो च वत्थुपरिञ्ञाय अभावतो तेसु पच्चुप्पन्नेसु धम्मेसु संहीरति तण्हादिट्ठीहि आकड्ढीयति. एत्थ च द्वादसायतनानं “एतं पच्चुप्पन्नन्”ति (म. नि. 3.284) आगतत्ता तत्थ पवत्तो छन्दरागो अद्धापच्चुप्पन्नारम्मणो, न खणपच्चुप्पन्नारम्मणोति विञ्ञायतीति दस्सेन्तो “यं सन्धाय भद्देकरत्तसुत्ते…पे… संहीरतीति वुत्तन्”ति आह. “पच्चुप्पन्नञ्च यो धम्मं, तत्थ तत्थ विपस्सती”ति (म. नि. 3.272, 285) एत्थापि विपस्सनाचित्तं खणपच्चुप्पन्नं, विपस्सितब्बधम्मा अद्धापच्चुप्पन्नाति गहेतब्बं. अञ्ञथा विपस्सनाव न सम्भवेय्य. “खणपच्चुप्पन्नं पाळियं आगतन्”ति न वुत्तं तस्स वसेन आरम्मणकरणस्स अट्ठकथायं अनागतत्ता. केचीति अभयगिरिवासिनो. एकक्खणे चित्तं उप्पज्जतीति इद्धिचित्तस्स उप्पत्तिसमकालमेव परचित्तस्सपि उप्पत्तिसम्भवतोति युत्तिदस्सनं. यथा आकासेति-आदि सदिसूदाहरणं. तं पन तेसं वचनं अयुत्तं. कस्मा? मग्गफलवीथितो अञ्ञत्थ अनिट्ठे ठाने आवज्जनजवनानं नानारम्मणभावप्पत्तिदोसतोति युत्तिवचनं. यदि एवं कथं चेतोपरियञाणं पच्चुप्पन्नारम्मणं होतीति आह “सन्ततिपच्चुप्पन्नं पना”ति-आदि अद्धापच्चुप्पन्नं पन जवनवारेन दीपेतब्बं, न सकलेन पच्चुप्पन्नद्धुनाति अधिप्पायो. तत्रायं दीपनाति-आदि जवनवारस्स अद्धापच्चुप्पन्नभावदीपनमुखेन इद्धिचित्तस्स पवत्ति-आकारदीपनं. इतरानीति आवज्जनपरिकम्मचित्तानि. एत्थ च “केची”ति यदिपि अभयगिरिवासिनो अधिप्पेता, ते पन चित्तस्स ठितिक्खणं न इच्छन्तीति “ठितिक्खणे वा पटिविज्झती”ति न वत्तब्बं सिया. तथा ये “इद्धिमस्स च परस्स च एकक्खणे चित्तं उप्पज्जती”ति वदन्ति, तेसं “ठितिक्खणे वा भङ्गक्खणे वा पटिविज्झती”ति वचनं न समेति. न हि तस्मिं खणद्वये उप्पज्जमानं परचित्तेन सह एकक्खणे उप्पज्जति नामाति. Ýhitibhaªgakkhaºesu च उप्पज्जमानं एकदेसं पच्चुप्पन्नारम्मणं, एकदेसं अतीतारम्मणं आपज्जति. यञ्च वुत्तं “परस्स चित्तं जानिस्सामीति रासिवसेन महाजनस्स चित्ते आवज्जिते”ति, एत्थ च महाजनो अत्थतो परे अनेकपुग्गलाति “परेसं चित्तं जानिस्सामी”ति आवज्जनप्पवत्ति वत्तब्बा सिया. अथापि परस्साति महाजनस्साति अत्थो सम्भवेय्य, तथापि तस्स एकपुग्गलस्सेव वा चित्तरासिं आवज्जित्वा एकस्स पटिविज्झनं अयुत्तं. न हि रासि-आवज्जनं एकदेसावज्जनं होतीति, तस्मा तेहि “महाजनस्स चित्ते आवज्जिते”ति-आदि न वत्तब्बं. यं पन ते वदन्ति “यस्मा इद्धिमस्स च परस्स च एकक्खणे चित्तं उप्पज्जती”ति. तत्थायं अधिप्पायो युत्तो सिया, चेतोपरियञाणलाभी परस्स चित्तं ञातुकामो पादकज्झानं समापज्जित्वा वुट्ठाय अतीतादिविभागं अकत्वा चित्तसामञ्ञेन “इमस्स चित्तं जानामि, इमस्स चित्तं जानामी”ति परिकम्मं कत्वा पुन पादकज्झानं समापज्जित्वा वुट्ठाय सामञ्ञेनेव चित्तं आवज्जित्वा तिण्णं, चतुन्नं वा परिकम्मानं अनन्तरा चेतोपरियञाणेन परचित्तं पटिविज्झति विभावेति रूपं विय दिब्बचक्खुना. ततो परं पन कामावचरचित्तेहि सरागादिववत्थानं होति नीलादिववत्थानं विय. तत्थ दिब्बचक्खुना दिट्ठहदयवत्थुरूपस्स सत्तस्स अभिमुखीभूतस्स चित्तसामञ्ञेन चित्तं आवज्जयमानं आवज्जनं अभिमुखीभूतं विज्जमानं चित्तं आरम्मणं कत्वा चित्तं आवज्जेति. परिकम्मानि च तं तं विज्जमानं चित्तं चित्तसामञ्ञेनेव आरम्मणं कत्वा चित्तजाननपरिकम्मानि हुत्वा पवत्तन्ति. चेतोपरियञाणं पन विज्जमानं चित्तं पटिविज्झन्तं विभावेन्तं तेन सह एकक्खणे एव उप्पज्जति. तत्थ यस्मा सन्तानस्स सन्तानग्गहणतो एकत्तवसेन आवज्जनादीनि “चित्तन्”त्वेव पवत्तानि. तञ्च चित्तमेव, यं चेतोपरियञाणेन विभावितं. तस्मा समानाकारप्पवत्तितो न अनिट्ठे मग्गफलवीथितो अञ्ञस्मिं ठाने नानारम्मणता आवज्जनजवनानं होति. पच्चुप्पन्नारम्मणञ्च परिकम्मं पच्चुप्पन्नारम्मणस्स चेतोपरियञाणस्स आसेवनपच्चयेन पच्चयोति सिद्धं होति. अतीतत्तिको च एवं उपपन्नो होति. अञ्ञथा सन्ततिपच्चुप्पन्ने, अद्धापच्चुप्पन्ने च “पच्चुप्पन्नन्”ति इध वुच्चमाने अतीतानागतानञ्च पच्चुप्पन्नता आपज्जेय्य. तथा च सति “पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो”ति वत्तब्बं सिया, न च तं वुत्तं. “अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स अनन्तरपच्चयेन पच्चयो. पुरिमा पुरिमा अतीता खन्धा पच्छिमानं पच्छिमानं पच्चुप्पन्नानं खन्धानं अनन्तर …पे… अनुलोमं गोत्रभुस्सा”ति-आदि वचनतो (पट्ठा. 2.18.5) न अद्धासन्ततिपच्चुप्पन्नेस्वेव च अनन्तरातीता चत्तारो खन्धा अतीताति विञ्ञायन्ति. न च अभिधम्ममातिकायं (ध. स. तिकमातिका 18-19) आगतस्स पच्चुप्पन्नपदस्स अद्धासन्ततिपच्चुप्पन्नपदत्थता कत्थचि पाळियं वुत्ता. तस्मा तेहि इद्धिमस्स च परस्स च एकक्खणे चित्तुप्पत्तिया चेतोपरियञाणस्स पच्चुप्पन्नारम्मणता वुत्ता. यदा पन “यं इमस्स चित्तं पवत्तं, तं जानामि. यं भविस्सति, तं जानामी”ति वा आभोगं कत्वा पादकज्झानसमापज्जनादीनि करोति, तदा आवज्जनपरिकम्मानि, चेतोपरियञाणञ्च अतीतानागतारम्मणानेव होन्ति आवज्जनेनेव विभागस्स कतत्ता. ये पन “इद्धिमा परस्स चित्तं जानितुकामो आवज्जेति, आवज्जनं खणपच्चुप्पन्नं आरम्मणं कत्वा तेनेव सह निरुज्झति. ततो चत्तारि, पञ्च वा जवनानि, येसं पच्छिमं इद्धिचित्तं, सेसानि कामावचरानि, तेसं सब्बेसम्पि तदेव निरुद्धं चित्तं आरम्मणं होति, न च तानि नानारम्मणानि होन्ति अद्धानवसेन पच्चुप्पन्नारम्मणत्ता”ति इदं वचनं निस्साय “आवज्जनजवनानं पच्चुप्पन्नातीतारम्मणभावेपि नानारम्मणताभावो विय एकद्वितिचतुपञ्चचित्तक्खणानागतेसुपि चित्तेसु आवज्जितेसु आवज्जनजवनानं यथासम्भवं अनागतपच्चुप्पन्नातीतारम्मणभावेपि नानारम्मणता न सिया. तेन चतुपञ्चचित्तक्खणानागते आवज्जिते अनागतारम्मणपरिकम्मानन्तरं खणपच्चुप्पन्नारम्मणं चेतोपरियञाणं सिद्धन्”ति वदन्ति. तेसं वादो “अनागतारम्मणो धम्मो पच्चुप्पन्नारम्मणस्स धम्मस्स आसेवनपच्चयेन पच्चयो, पच्चुप्पन्नारम्मणो धम्मो अतीतारम्मणस्स धम्मस्स आसेवनपच्चयेन पच्चयो”ति इमेसं पञ्हानं अनुद्धटत्ता, गणनाय च “आसेवने तीणी”ति (पट्ठा. 2.19.39) वुत्तत्ता न सिज्झति. न हि कुसलकिरियामहग्गतं अनासेवनं अत्थीति. एतस्स च वादस्स निस्सयभावो आवज्जनजवनानं खणपच्चुप्पन्ननिरुद्धारम्मणतावचनस्स न सिज्झति, “यं पवत्तं, पवत्तिस्सति चा”ति विसेसं अकत्वा गहणे आवज्जनस्स अनागतग्गहणाभावं, तदभावा जवनानम्पि वत्तमानग्गहणाभावञ्च सन्धायेव तस्स वुत्तत्ता. तदा हि भवङ्गचलनानन्तरं अभिमुखीभूतमेव चित्तं आरब्भ आवज्जना पवत्ततीति जाननचित्तस्सपि वत्तमानारम्मणभावे आवज्जनजाननचित्तानं सहट्ठानदोसापत्तिया, रासि-एकदेसावज्जनपटिवेधे सम्पत्तसम्पत्तावज्जनजानने च अनिट्ठे ठाने आवज्जनजवनानं नानारम्मणभावदोसापत्तिया च यं वुत्तं “खणपच्चुप्पन्नं चित्तं चेतोपरियञाणस्स आरम्मणं होती”ति, तं अयुत्तन्ति पटिक्खिपित्वा यथावुत्तदोसापत्तिं, कालवसेन च अद्धासन्ततिपच्चुप्पन्नारम्मणत्ता नानारम्मणताभावं दिस्वा आवज्जनजवनानं वत्तमानतं निरुद्धारम्मणभावो वुत्तोति. तम्पि वचनं पुरिमवादिनो नानुजानेय्युं. तस्मिं हि सति “आवज्जना कुसलानन्”ति-आदीसु (पट्ठा 1.1.417) विय अञ्ञपदसङ्गहितस्स अनन्तरपच्चयविधानतो “पच्चुप्पन्नारम्मण-आवज्जना अतीतारम्मणानं खन्धानं अनन्तरपच्चयेन पच्चयो”ति च वत्तब्बं सिया, न च वुत्तन्ति. कस्मा पनेवं चेतोपरियञाणस्स पच्चुप्पन्नारम्मणता विचारिता, ननु “अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स, अनागतो धम्मो पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो”ति (पट्ठा. 2.18.2) एतेसं विभङ्गेसु “अतीता खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो, अनागता खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो”ति, उप्पन्नत्तिके च “अनुप्पन्ना खन्धा उप्पादिनो खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स अनागतंसञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो”ति (पट्ठा. 2.17.3) चेतोपरियञाणग्गहणं कत्वा “पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्सा”ति (पट्ठा. 2.18.3) एतस्स विभङ्गे “पच्चुप्पन्ना खन्धा इद्धिविधञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो”ति (पट्ठा. 2.18.3), उप्पन्नत्तिके च “उप्पन्ना खन्धा इद्धिविधञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो”ति (पट्ठा. 2.17.2) एत्तकस्सेव वुत्तत्ता पच्चुप्पन्ने चित्ते चेतोपरियञाणं नप्पवत्ततीति विञ्ञायति. यदि हि पवत्तेय्य, पुरिमेसु विय इतरेसु च चेतोपरियञाणग्गहणं कत्तब्बं सियाति? सच्चं कत्तब्बं, नयदस्सनवसेन पन तं संखित्तन्ति अञ्ञाय पाळिया विञ्ञायति. “अतीतारम्मणो धम्मो पच्चुप्पन्नारम्मणस्स धम्मस्स आरम्मणपच्चयेन पच्चयो, अनागतारम्मणो धम्मो पच्चुप्पन्नारम्मणस्स, पच्चुप्पन्नारम्मणो धम्मो पच्चुप्पन्नारम्मणस्सा”ति (पट्ठा. 2.19.20-22) एतेसं हि विभङ्गेसु “चेतोपरियञाणेन अतीतारम्मणपच्चुप्पन्नचित्तसमङ्गिस्स चित्तं जानाति, अतीतारम्मणा पच्चुप्पन्ना खन्धा चेतोपरियञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो, चेतोपरियञाणेन अनागतारम्मणपच्चुप्पन्नचित्तसमङ्गिस्स चित्तं जानाति, अनागतारम्मणा पच्चुप्पन्ना खन्धा चेतोपरियञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो, चेतोपरियञाणेन पच्चुप्पन्नारम्मणपच्चुप्पन्नचित्तसमङ्गिस्स चित्तं जानाति, पच्चुप्पन्नारम्मणा पच्चुप्पन्ना खन्धा चेतोपरियञाणस्स आवज्जनाय आरम्मणपच्चयेन पच्चयो”ति (पट्ठा. 2.19.20-22) चेतोपरियञाणस्स पच्चुप्पन्नारम्मणे पवत्ति वुत्ताति. तेनेवायं विचारणा कताति वेदितब्बा. 417. तेसन्ति तेसु द्वीसु ञाणेसूति निद्धारणे सामिवचनं. चित्तमेव आरम्मणं चेतोपरियञाणत्ताति अधिप्पायो. तेनाह “अञ्ञं खन्धं वा खन्धप्पटिबद्धं वा न जानाती”ति. तत्थ खन्धप्पटिबद्धं नामगोत्तादि. यदि एवं कथं मग्गारम्मणन्ति आह “मग्गसम्पयुत्तचित्तारम्मणत्ता पन परियायतो मग्गारम्मणन्ति वुत्तन्”ति. चेतनामत्तमेव आरम्मणं, तथा हि तं “यथाकम्मूपगञाणन्”ति वुच्चतीति अधिप्पायो. खन्धप्पटिबद्धेसूति एत्थ निब्बानम्पि खन्धप्पटिबद्धमेव. खन्धेहि विसयीकतत्ताति वदन्ति. तथा हि वुत्तं अट्ठसालिनियं “अतीते बुद्धा मग्गं भावयिंसु, फलं सच्छाकंसु, अनुपादिसेसाय निब्बानधातुया परिनिब्बायिंसूति छिन्नवटुमकानुस्सरणवसेन मग्गफलनिब्बानपच्चवेक्खणतोपि अप्पमाणारम्मणन्”ति (ध. स. अट्ठ. 1421). तत्थ मग्गफलपच्चवेक्खणानि ताव पुब्बेनिवासानुस्सतिञाणेन मग्गफलेसु ञाणेसु पवत्तन्ति. निब्बानपच्चवेक्खणञ्च निब्बानारम्मणेसु अप्पमाणधम्मेसु ञाणेसूति मग्गादिपच्चवेक्खणानि पुब्बेनिवासानुस्सतिञाणस्स अप्पमाणारम्मणतं साधेन्तीति वेदितब्बानि. “अप्पमाणा खन्धा पुब्बेनिवासानुस्सतिञाणस्स आरम्मणपच्चयेन पच्चयो”इच्चेव (पट्ठा. 9.12.58) हि वुत्तं, न वुत्तं “निब्बानन्”ति. तस्मा पुब्बेनिवासञाणेन एव मग्गफलपच्चवेक्खणकिच्चे वुच्चमानेपि निब्बानपच्चवेक्खणता न सक्का वत्तुं. अट्ठकथायं पन निब्बानारम्मणता निदस्सिता. कुसला खन्धाति इद्धिविधपुब्बेनिवासानागतंसञाणापेक्खो बहुवचननिद्देसो, न चेतोपरिययथाकम्मूपगञाणापेक्खाति तेसं चतुक्खन्धारम्मणभावस्स असाधकोति चे? न, अञ्ञत्थ “अवितक्कविचारमत्ता खन्धा च विचारो च चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो”ति (पट्ठा. 2.6.72), “सवितक्कसविचारा खन्धा च वितक्को च चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो”ति (पट्ठा. 2.6.73) च वुत्तत्ता चेतोपरियञाणापेक्खापि बहुवचननिद्देसोति इमस्स अत्थस्स सिद्धितो. एवम्पि यथाकम्मूपगञाणस्स “अवितक्कविचारमत्ता खन्धा च विचारो चा”ति-आदीसु अवुत्तत्ता चतुक्खन्धारम्मणता न सिज्झतीति? न, तत्थ अवचनस्स अञ्ञकारणत्ता. यथाकम्मूपगञाणेन हि कम्मसंसट्ठा चत्तारो खन्धा कम्ममुखेन गय्हति. तञ्हि यथा चेतोपरियञाणं पुरिमपरिकम्मवसेन अवितक्कादिविभागं, सरागादिविभागञ्च चित्तं विभावेति, न एवं विभागं विभावेति. कम्मवसेनेव पन समुदायं विभावेति, तस्मा “अवितक्कविचारमत्ता खन्धा च विचारो चा”ति-आदिके विभागकरणे तं न वुत्तं, न चतुक्खन्धानारम्मणतोति. इदं पनस्स अकारणन्ति केचि. तत्थापि “पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मूपगञाणस्स अनागतंसञाणस्सा”ति पठन्ति एव. न हि तं कुसलाकुसलविभागं विय सवितक्कादिविभागं कम्मं विभावेतुं असमत्थं. दुच्चरितसुचरितविभावनम्पि हि लोभादि-अलोभादिसम्पयोगविभागविसेसविभावनं होतीति. “पुब्बेनिवासानुस्सतिञाणं नामगोत्तानुस्सरणकाले न वत्तब्बारम्मणन्”ति एत्तकमेव अट्ठकथायं वुत्तं. नामगोत्तं पन खन्धूपनिबन्धो सम्मुतिसिद्धो ब्यञ्जनत्थो, न ब्यञ्जनन्ति. अयमेत्थ अम्हाकं खन्तीति आचरियस्सायं अत्तनो मति. यं पन वुत्तं “न ब्यञ्जनन्”ति, तस्स समत्थनं “ब्यञ्जनञ्ही”ति-आदि. 419. कामावचरे निब्बत्तिस्सतीति निब्बत्तिक्खन्धजाननमाह. 420. एत्थाति एतस्मिं अज्झत्तारम्मणत्तिकवसेन अभिञ्ञाञाणानं, आरम्मणविचारे. “अज्झत्तारम्मणञ्चेव बहिद्धारम्मणञ्चा”ति एकज्झं गहेत्वा यं वुत्तं पोराणट्ठकथायं, तं “कालेन…पे… होतियेवा”ति इमिना अधिप्पायेन वुत्तन्ति अत्थो. न हि अज्झत्तबहिद्धा नाम विसुं एकं अत्थि, नापि तं एकज्झं आरम्मणं करीयतीति. यदि एवं तिको एव न पूरति पदद्वयासङ्गहितस्स ततियस्स अत्थन्तरस्स अभावतो, न, पकारभेदविसयत्ता तिकनिद्देसस्स. तथा हि अट्ठकथायं “ते एव तिप्पकारेपि धम्मे”ति वुत्तं. ते एव अज्झत्तादिवसेन तिविधेपि धम्मेति अत्थो. एत्थ हि “ते एव धम्मे”ति अवत्वा “तिप्पकारे”ति वचनं पकारभेदनिबन्धना अयं तिकदेसनाति दस्सनत्थं. यथा हि कुसलत्तिकादीनं देसना यथारहं धम्मानं जातिसम्पयोगप्पहानसिक्खाभूमि-आरम्मणप्पभेदनियमकालादिभेदनिबन्धना, न एवमयं जाति-आदिभेदनिबन्धना, नापि सनिदस्सनत्तिकहेतुदुकादिदेसना विय सभावादिभेदनिबन्धना, अथ खो पकारभेदनिबन्धना. पञ्चेव हि खन्धा ससन्ततिपरियापन्नतं उपादाय “अज्झत्ता”ति वुत्ता, परसन्ततिपरियापन्नतं उपादाय “बहिद्धा”ति, तदुभयं उपादाय “अज्झत्तबहिद्धा”ति. तेनाह “अनिन्द्रियबद्धरूपञ्च निब्बानञ्च ठपेत्वा सब्बे धम्मा सिया अज्झत्ता, सिया बहिद्धा, सिया अज्झत्तबहिद्धा”ति (ध. स. 1435). ननु चेत्थ अत्थन्तराभावतो, पकारन्तरस्स च अनामट्ठत्ता ततियो रासि नत्थीति? नयिदमेवं. यदिपि हि पठमपदेन असङ्गहितसङ्गण्हनवसेन दुतियपदस्स पवत्तत्ता सब्बेपि सभावधम्मा पदद्वयेनेव परिग्गहिता, तेहि पन विसुं विसुं गहितधम्मे एकज्झं गहणवसेन ततियपदं वुत्तन्ति अत्थेव ततियो रासि. न हि समुदायो अवयवो होति, भिन्नवत्थुके पन धम्मे अधिट्ठानभेदं अमुञ्चित्वा एकज्झं गहणं न सम्भवतीति कालेन अज्झत्तं, कालेन बहिद्धा जाननकालेति वुत्तन्ति दट्ठब्बं.
अभिञ्ञानिद्देसवण्णना निट्ठिता.
इति तेरसमपरिच्छेदवण्णना.