पुब्बेनिवासानुस्सतिञाणकथावण्णना

402. पुब्बेनिवासं अनुस्सरति, तस्स वा अनुस्सरणं पुब्बेनिवासानुस्सति, तं निस्सयादिपच्चयभूतं पटिच्च उप्पज्जनतो “पुब्बेनिवासानुस्सतिम्हि यं ञाणं, तदत्थाया”ति सङ्खेपेन वुत्तमत्थं विवरन्तो पुब्बेनिवासं ताव दस्सेत्वा तत्थ सतिञाणानि दस्सेतुं “पुब्बेनिवासो”ति-आदिमाह. तत्थ “पुब्बे”ति इदं पदं “एकम्पि जातिन्”ति-आदिवचनतो अतीतभवविसयं इधाधिप्पेतन्ति आह “अतीतजातीसू”ति निवास-सद्दो कम्मसाधनो, खन्धविनिमुत्तो च निवसितधम्मो नत्थीति आह “निवुत्थक्खन्धा”ति. निवुत्थता चेत्थ ससन्ताने पवत्तता, तथाभूता च ते अनु अनु भूता जाता पवत्ता तत्थ उप्पज्जित्वा विगताव होन्तीति आह “निवुत्थाति अज्झावुत्था अनुभूता अत्तनो सन्ताने उप्पज्जित्वा निरुद्धा”ति. एवं ससन्ततिपरियापन्नधम्मवसेन निवास-सद्दस्स अत्थं वत्वा इदानि अविसेसेन वत्तुं “निवुत्थधम्मा वा निवुत्था”ति वत्वा तं विवरितुं “गोचरनिवासेना”ति-आदि वुत्तं. गोचरभूतापि हि गोचरासेवनाय आसेविता आरम्मणकरणवसेन अनुभूता निवुत्था नाम होन्तीति. ते पन दुविधा सपरविञ्ञाणगोचरतायाति उभयेपि ते दस्सेतुं “अत्तनो”ति-आदि वुत्तं.
तत्थ “अत्तनो विञ्ञाणेन विञ्ञाता”ति वत्वा “परिच्छिन्ना”ति वचनं ये ते गोचरनिवासेन निवुत्थधम्मा, ते न केवलं विञ्ञाणेन विञ्ञाणमत्ता, अथ खो यथा पुब्बे जातिनामगोत्तवण्णलिङ्गाहारादिविसेसेहि परिच्छेदकारिकाय पञ्ञाय परिच्छिज्ज गहिता, तथेवेतं ञाणं परिच्छिज्ज गण्हातीति इमस्स अत्थस्स दीपनत्थं वुत्तं. परविञ्ञाणविञ्ञातापि वा निवुत्थाति सम्बन्धो. न केवलं अत्तनोव विञ्ञाणेन, अथ खो परेसं विञ्ञाणेन विञ्ञातापि वाति अत्थो. इधापि “परिच्छिन्ना”ति पदं आनेत्वा सम्बन्धितब्बं “परेसम्पि वा विञ्ञाणेन विञ्ञाता परिच्छिन्ना”ति. तस्स च गहणे पयोजनं वुत्तनयेनेव वत्तब्बं. ते च खो यस्मा अभीतासु एव जातीसु अञ्ञेहि विञ्ञाता परिच्छिन्ना, ते च परिनिब्बुतापि होन्ति. ये हि ते विञ्ञाता, तेसं तदा वत्तमानसन्तानानुसारेन तेसम्पि अतीते पवत्ति ञायतीति सिखाप्पत्तं पुब्बेनिवासानुस्सतिञाणस्स विसयभूतं पुब्बेनिवासं दस्सेतुं “छिन्नवटुमकानुस्सरणादीसू”ति वुत्तं. छिन्नवटुमका सम्मासम्बुद्धा, तेसं अनुस्सरणा छिन्नवटुमकानुस्सरणं. आदि-सद्देन पच्चेकसम्बुद्धबुद्धसावकानुस्सरणानि गय्हन्तीति वदन्ति. छिन्नवटुमका पन सब्बेव अनुपादिसेसाय निब्बानधातुया परिनिब्बुता. तेसं अनुस्सरणं नाम तेसं पटिपत्तिया अनुस्सरणं, सा पन पटिपत्ति सङ्खेपतो छळारम्मणग्गहणलक्खणाति तानि इध परविञ्ञाणविञ्ञातग्गहणेन गहितानि, ते पनेते सम्मासम्बुद्धानंयेव विसया, न अञ्ञेसन्ति आह “ते बुद्धानंयेव लब्भन्ती”ति. न हि अतीते बुद्धा भगवन्तो एवं विपस्सिंसु, एवं मग्गं भावेसुं, एवं फलनिब्बानानि सच्छाकंसु, एवं वेनेय्ये विनेसुन्ति एत्थ सब्बदा अञ्ञेसं ञाणस्स गति अत्थीति. याय सतिया पुब्बेनिवासं अनुस्सरति, सा पुब्बेनिवासानुस्सतीति आनेत्वा सम्बन्धितब्बं.
अनेकविधन्ति नानाभवयोनिगतिविञ्ञाणट्ठितिसत्तावासादिवसेन बहुविधं. पकारेहीति नामगोत्तादि-आकारेहि सद्धिं, सहयोगे चेतं करणवचनं. पवत्तितं देसनावसेन. तेनाह “संवण्णितन्”ति, वित्थारितन्ति अत्थो. “निवासन्”ति अन्तोगधभेदसामञ्ञवचनमेतन्ति ते भेदे ब्यापनिच्छावसेन सङ्गहेत्वा दस्सेन्तो “तत्थ तत्थ निवुत्थसन्तानन्”ति आह. सावकस्सेवेतं अनुस्सरणं, न सत्थुनोति वुत्तं “खन्धपटिपाटिवसेन चुतिपटिसन्धिवसेन वा”ति. खन्धपटिपाटि खन्धानं अनुक्कमो. सा च खो चुतितो पट्ठाय उप्पटिपाटिवसेन. केचि पनेत्थ “इरियापथपटिपाटि खन्धपटिपाटी”ति वदन्ति. अनुगन्त्वा अनुगन्त्वाति ञाणगतिया अनुगन्त्वा अनुगन्त्वा. तित्थियाति अञ्ञतित्थिया, ते पन कम्मवादिनो किरियवादिनो तापसादयो. Ýhapetv± अग्गसावकमहासावके इतरे सत्थु सावका पकतिसावका.
यस्मा तित्थियानं ब्रह्मजालादीसु चत्तालीसाय एव संवट्टविवट्टानं अनुस्सरणं आगतं, तस्मा “न ततो परन्”ति वत्वा तं कारणं वदन्तो “दुब्बलपञ्ञत्ता”ति-आदिमाह, तेन विपस्सनाभियोगो पुब्बेनिवासानुस्सतिञाणस्स विसेसकारणन्ति दस्सेति. बलवपञ्ञत्ताति एत्थ नामरूपपरिच्छेदादियेव पञ्ञाय बलवकारणं दट्ठब्बं. तञ्हेत्थ नेसं साधारणकारणं. एत्तकोति कप्पानं लक्खं, तदधिकं एकं, द्वे च असङ्ख्येय्यानीति कालवसेन एवंपरिमाणो यथाक्कमं तेसं महासावक-अग्गसावकपच्चेकबुद्धानं पुञ्ञञाणाभिनीहारो सावकपच्चेकबोधिपारमिता समिता. यदि बोधिसम्भारसम्भरणकालपरिच्छिन्नो तेसं तेसं अरियानं अभिञ्ञाञाणविभागो, एवं सन्ते बुद्धानम्पि विसयपरिच्छेदता आपन्नाति आह “बुद्धानं पन परिच्छेदो नाम नत्थी”ति. “यावतकं ञेय्यं, तावतकं ञाणन्”ति (महानि. 156; चूळनि. मोघराजमाणवपुच्छानिद्देस 85; पटि. म. 3.5) वचनतो सब्बञ्ञुतञ्ञाणस्स विय बुद्धानं अभिञ्ञाञाणानम्पि विसये परिच्छेदो नाम नत्थि. तत्थ यं यं ञातुं इच्छन्ति, तं तं जानन्ति एव. अथ वा सतिपि कालपरिच्छेदे कारणूपायकोसल्लपरिग्गहादिना सातिसयत्ता महाबोधिसम्भारानं पञ्ञापारमिताय पवत्ति-आनुभावस्स परिच्छेदो नाम नत्थि, कुतो तन्निब्बत्तानं अभिञ्ञाञाणानन्ति आह “बुद्धानं पन परिच्छेदो नाम नत्थी”ति. अतीते एत्तकानि कप्पानं असङ्ख्येय्यानीति एवं कालपरिच्छेदो नाम नत्थि, अनागते अनागतंसञाणस्स विय.
एवं छन्नं जनानं पुब्बेनिवासानुस्सरणं कालविभागतो दस्सेत्वा इदानि आरम्मणग्गहणतो आनुभावविसेसतो, पवत्ति-आकारतो च दस्सेतुं “तित्थिया चा”ति-आदि वुत्तं. चुतिपटिसन्धिवसेनाति अत्तनो, परस्स वा तस्मिं तस्मिं अत्तभावे चुतिं दिस्वा अन्तरा किञ्चि अनामसित्वा पटिसन्धिया एव गहणवसेन. वुत्तमेवत्थं ब्यतिरेकतो, अन्वयतो च विभावेतुं “तेसञ्ही”ति-आदि वुत्तं. पकतिसावका चुतिपटिसन्धिवसेनपि सङ्कमन्तीति अयमत्थो हेट्ठा वुत्तनयेन “बलवपञ्ञत्ता”ति हेतुना विभावेतब्बो, चुतिपटिसन्धिवसेन सङ्कमनं वेमज्झदस्सने पयोजनाभावतो. ѱणबलदस्सनत्थं पनेत्थ वुत्तं.
तं तं पाकटमेवाति यथा नाम सरदसमये ठितमज्झन्हिकवेलायं चतुरतनिके गेहे चक्खुमतो पुरिसस्स रूपगतं सुपाकटमेव होतीति लोकसिद्धमेतं, सिया पन तस्स सुखुमतरतिरोहितादिभेदस्स रूपगतस्स अगोचरता. नत्थेव बुद्धानं ञातुं इच्छितस्स ञेय्यस्स अगोचरता, अथ खो तं ञाणालोकेन ओभासितं हत्थतले आमलकं विय सुपाकटं सुविभूतमेव होति तथा ञेय्यावरणस्स सुपहीनत्ता. पेय्यालपाळिं विय सङ्खिपित्वाति यथा पेय्यालपाळिं पठन्ता “पठमं झानं…पे… पञ्चमं झानन्”ति आदिपरियोसानमेव गण्हन्ता सङ्खिपित्वा सज्झायन्ति, न अनुपदं, एवं अनेकापि कप्पकोटियो सङ्खिपित्वा. यं यं इच्छन्तीति यस्मिं कप्पे, यस्मिं भवे यं यं जानितुं इच्छन्ति, तत्थ तत्थेव ञातुं इच्छिते एव ञाणेन ओक्कमन्ता. सीहोक्कन्तवसेन सीहगतिपतनवसेन ञाणगतिया गच्छन्ति. सतधा भिन्नस्स वाळस्स कोटिया कोटिपटिपादनवसेन कतवालवेधपरिचयस्स. सरभङ्गसदिसस्साति सरभङ्गबोधिसत्तसदिसस्स (जा. 2.17.50 आदयो). लक्खट्ठानस्स अप्पत्तवसेन न सज्जति. अतिक्कमनपस्सगमनवसेन न विरज्झति.
खज्जुपनकप्पभासदिसं हुत्वा उपट्ठातीति ञाणस्स अतिविय अप्पानुभावताय खज्जोतोभाससमं हुत्वा पुब्बेनिवासानुस्सतिञाणं उपट्ठाति. एस नयो सेसेसुपि. दीपप्पभासदिसन्ति पाकतिकदीपालोकसदिसं. उक्कापभा महा-उम्मुकालोको. ओसधितारकप्पभाति उस्सन्ना पभा एताय धीयतीति ओसधि, ओसधीनं वा अनुबलप्पदायिकत्ता ओसधीति एवं लद्धनामाय तारकाय पभा. सरदसूरियमण्डलसदिसं सविसये सब्बसो अन्धकारविधमनतो.
यट्ठिकोटिगमनं विय खन्धपटिपाटिया अमुञ्चनतो. कुन्नदीनं अतिक्कमनाय एकेनेव रुक्खदण्डेन कतसङ्कमो दण्डकसेतु. चतूहि, पञ्चहि वा जनेहि गन्तुं सक्कुणेय्यो फलके अत्थरित्वा आणियो कोट्टेत्वा कतसङ्कमो जङ्घसेतु. जङ्घसत्थस्स गमनयोग्गो सङ्कमो जङ्घसेतु जङ्घमग्गो विय. सकटस्स गमनयोग्गो सङ्कमो सकटसेतु सकटमग्गो विय. महता जङ्घसत्थेन गन्तब्बमग्गो महाजङ्घमग्गो. बहूहि वीसाय वा तिंसाय वा सकटेहि एकज्झं गन्तब्बमग्गो महासकटमग्गो.
इमस्मिं पन अधिकारेति “चित्तं पञ्ञञ्च भावयन्”ति (सं. नि. 1.23, 192; पेटको. 22; मि. प. 2.1.9) चित्तसीसेन सावकस्स निद्दिट्ठसमाधिभावनाधिकारे.
403. तस्माति यस्मा सावकानं पुब्बेनिवासानुस्सरणं इधाधिप्पेतं, तस्मा. एवन्ति यथा ते अनुस्सरन्ति, एवं अनुस्सरितुकामेन. हेट्ठा तीसु झानेसु यथारहं पीतिसुखेहि कायचित्तानं सम्पीननाय “चत्तारि झानानि समापज्जित्वा”ति वुत्तं, अञ्ञथा पादकज्झानमेव समापज्जितब्बं सिया. याय निसज्जाय निसिन्नस्स अनुस्सरणारम्भो, सा इध सब्बपच्छिमा निसज्जा. ततो आसनपञ्ञापनन्ति ततो निसज्जाय पुरिमकं आसनपञ्ञापनं आवज्जितब्बन्ति सम्बन्धो. एस नयो सेसेसुपि भोजनकालोति-आदीसु कालसीसेन तस्मिं तस्मिं काले कतकिच्चमाह. चेतियङ्गणबोधियङ्गणवन्दनकालोति चेतियङ्गणबोधियङ्गणेसु चेतियबोधीनं वन्दनकालो. सकलं रत्तिन्दिवन्ति अच्चन्तसंयोगे उपयोगवचनं.
किञ्चि किच्चं. एत्तकेनाति पादकज्झानसमापज्जनेन. पादकज्झानञ्हि सत्थकस्स विय निसानसिला सतिपञ्ञानम्पि निसितभावावहं. यं तस्स, ता तं समापज्जनेन परमनेपक्कप्पत्ता होन्ति. तेनाह “दीपे जलिते विय पाकटं होती”ति, अन्धकारट्ठानेति अधिप्पायो. पुरिमभवेति इमस्स भवस्स अनन्तरे पुरिमस्मिं भवे. पवत्तितनामरूपन्ति अत्तनो पच्चयेहि पवत्तितनामरूपं. तञ्च खो पठमं रूपं आवज्जित्वा नामं आवज्जितब्बं. पठमं नामं आवज्जित्वा पच्छा रूपन्ति अपरे. पहोतीति सक्कोति. पण्डितो नाम इमिस्सा अभिञ्ञाभावनाय कताधिकारो.
“अञ्ञं उप्पन्नन्”ति इदं अञ्ञस्मा कम्मभवा अञ्ञो उपपत्तिभवो उप्पन्नोति कत्वा वुत्तं अद्धापच्चुप्पन्नन्तरभावतो. अञ्ञथा एकभवेपि अञ्ञमञ्ञमेव नामरूपं उप्पज्जति, निरुद्धञ्च अप्पटिसन्धिकं. तेनेवाह–
“ये निरुद्धा मरन्तस्स, तिट्ठमानस्स वा इध;
सब्बेपि सदिसा खन्धा, गता अप्पटिसन्धिका”ति. (महानि. 39).
तं ठानन्ति तं निक्खेपट्ठानं. आहुन्दरिकन्ति समन्ततो, उपरि च घनसञ्छन्नं सम्बाधट्ठानं. अन्धतममिवाति अन्धकारतिमिसा विय.
कूटागारकण्णिकत्थायाति कूटागारस्स कूटत्थाय. कूटागारस्स कण्णिका विय पुब्बेनिवासानुस्सतिञाणं, महारुक्खो विय पुरिमभवे चुतिक्खणे पवत्तनामरूपं, साखापलासा विय तेन सम्बन्धं इमस्मिं भवे पटिसन्धिचित्तं, फरसुधारा विय परिकम्मभावना कम्मारसाला विय पादकज्झानन्ति एवं उपमासंसन्दनं वेदितब्बं. कट्ठफालकोपमापि “यथा नाम बलवा पुरिसो ओदनपचनादि-अत्थं महन्तं दारुं फालेन्तो तस्स तचफेग्गुमत्तफालने फरसुधाराय विपन्नाय महन्तं दारुं फालेतुं असक्कोन्तो धुरनिक्खेपं अकत्वा”ति-आदिना वुत्तनयानुसारेन वेदितब्बा. तथा केसोहारकूपमा.