चेतोपरियञाणकथावण्णना
401. परियातीति सरागादिविभागेन परिच्छिज्ज जानाति. तेनाह “परिच्छिन्दतीति अत्थो”ति. येसञ्हि धातूनं गति अत्थो, बुद्धिपि तेसं अत्थो. “परसत्तानन्”ति एत्थ पर-सद्दो अञ्ञत्थोति आह “अत्तानं ठपेत्वा सेससत्तानन्”ति, यथा हि यो परो न होति, सो अत्ता. यो अत्ता न होति, सो परोति. सत्तानन्ति चेत्थ रूपादीसु सत्ताति सत्ता. तस्सा पन पञ्ञत्तिया सविञ्ञाणकसन्ताने निरुळ्हत्ता निच्छन्दरागापि सत्तात्वेव वुच्चन्ति, भूतपुब्बगतिया वा. “पुन्”ति नरकं, तत्थ गलन्ति पपतन्तीति पुग्गला, पापकारिनो. इतरेपि संसारे संसारिनो तंसभावानातिवत्तनतो पुग्गलात्वेव वुच्चन्ति. तंतंसत्तनिकायस्स वा तत्थ तत्थ उपपत्तिया पूरणतो, अनिच्चतावसेन गलनतो च पुग्गलाति नेरुत्ता. एतञ्हीति एत्थ हि-सद्दो हेतु-अत्थो. यस्मा “एतं चेतोपरियञाणं दिब्बचक्खुञाणवसेन इज्झती”ति तं दिब्बचक्खुञाणं, एतस्स चेतोपरियञाणस्स उप्पादने परिकम्मं, तस्मा तेन चेतोपरियञाणं उप्पादेतुकामेन अधिगतदिब्बचक्खुञाणेन भिक्खुनाति एवं योजना कातब्बा हदयरूपन्ति न हदयवत्थु, अथ खो हदयमंसपेसि. यं बहि कमलमकुळसण्ठानं, अन्तो कोसातकीफलसदिसन्ति वुच्चति, तञ्हि निस्साय दानि वुच्चमानं लोहितं तिट्ठति. हदयवत्थु पन इमं लोहितं निस्साय पवत्ततीति. कथं पन दिब्बचक्खुना लोहितस्स वण्णदस्सनेन अरूपं चित्तं परियेसतीति आह “यदा ही”ति-आदि. कथं पन सोमनस्ससहगतादिचित्तवुत्तिया कम्मजस्स लोहितस्स विविधवण्णभावापत्तीति? को वा एवमाह “कम्मजमेव तं लोहितन्”ति चतुसन्ततिरूपस्सापि तत्थ लब्भमानत्ता. तेनेवाह “इदं रूपं सोमनस्सिन्द्रियसमुट्ठानन्”ति-आदि. एवम्पि यं तत्थ अचित्तजं, तस्स यथावुत्तवण्णभेदेन न भवितब्बन्ति? भवितब्बं, सेसतिसन्ततिरूपानं तदनुवत्तनतो. यथा हि गमनादीसु चित्तजरूपानि उतुकम्माहारसमुट्ठानरूपेहि अनुवत्तीयन्ति, अञ्ञथा कायस्स देसन्तरुप्पत्तियेव न सिया, एवमिधापि चित्तजरूपं सेसतिसन्ततिरूपानि अनुवत्तमानानि पवत्तन्ति. पसादकोधवेलासु चक्खुस्स वण्णभेदापत्तियेव च तदत्थस्स निदस्सनं दट्ठब्बं. परियेसन्तेनाति पठमं ताव अनुमानतो ञाणं पेसेत्वा गवेसन्तेन. चेतोपरियञाणञ्हि उप्पादेतुकामेन योगिना हेट्ठा वुत्तनयेन रूपावचरचतुत्थज्झानं अट्ठङ्गसमन्नागतं अभिनीहारक्खमं कत्वा दिब्बचक्खुञाणस्स लाभी समानो आलोकं वड्ढेत्वा दिब्बेन चक्खुना परस्स हदयमंसपेसिं निस्साय पवत्तमानस्स लोहितस्स वण्णदस्सनेन “इदानि इमस्स चित्तं सोमनस्ससहगतन्”ति वा “दोमनस्ससहगतन्”ति वा “उपेक्खासहगतन्”ति वा नयग्गाहवसेनपि ववत्थपेत्वा पादकज्झानं समापज्जित्वा वुट्ठाय “इमस्स चित्तं जानामी”ति परिकम्मं कातब्बं. कालसतम्पि कालसहस्सम्पि पुनप्पुनं पादकज्झानं समापज्जित्वा वुट्ठाय तथेव पटिपज्जितब्बं. तस्सेवं दिब्बचक्खुना हदयलोहितवण्णदस्सनादिविधिना पटिपज्जन्तस्स इदानि चेतोपरियञाणं उप्पज्जिस्सतीति यं तदा पवत्ततीति ववत्थापितं चित्तं, तं आरम्मणं कत्वा मनोद्वारावज्जनं उप्पज्जति, तस्मिं निरुद्धे चत्तारि, पञ्च वा जवनानि जवन्ति. तेसं पुरिमानि तीणि, चत्तारि वा परिकम्मादिसमञ्ञानि कामावचरानि, चतुत्थं, पञ्चमं वा अप्पनाचित्तं रूपावचरचतुत्थज्झानिकं. तत्थ यं अन्तेन अप्पनाचित्तेन सद्धिं उप्पन्नं ञाणं, इदं चेतोपरियञाणं. तञ्हि यत्थानेन परिकम्मं कतं, तं परस्स चित्तं पच्चक्खतो पटिविज्झन्तं विभावेन्तमेव हुत्वा पवत्तति रूपं विय च दिब्बचक्खुञाणं, सद्दं विय च दिब्बसोतञाणं. ततो परं पन कामावचरचित्तेहि सरागादिववत्थापनं होति नीलादिववत्थापनं विय. एवमधिगतस्स पन चेतोपरियञाणस्स थामगमनविधानम्पि अधिगमनविधानसदिसमेवाति तं दस्सेतुं “तस्मा तेन…पे… थामगतं कातब्बन्”ति वुत्तं. एवं थामगते हीति-आदि थामगतानिसंसदस्सनं. सब्बम्पि कामावचरचित्तन्ति चतुपण्णासविधम्पि कामावचरचित्तं. “सब्बम्पी”ति पदं “रूपावचरारूपावचरचित्तन्”ति एत्थापि आनेत्वा सम्बन्धितब्बं. तेन पञ्चदसविधम्पि रूपावचरचित्तं, द्वादसविधम्पि अरूपावचरचित्तन्ति वुत्तं होति. पजानातीति सरागादिपकारेहि जानाति, पच्चक्खतो पटिविज्झतीति अधिप्पायो. पुथुज्जनवसेनायं अभिञ्ञाकथाति लोकुत्तरं चित्तं इध अनुद्धटं. तम्पि हि उपरिमो, सदिसो वा अरियो हेट्ठिमस्स, सदिसस्स च चित्तम्पि पजानाति एव. तेनाह “अनुत्तरं वा चित्तन्”ति-आदि. सङ्कमन्तोति ञाणेन उपसङ्कमन्तो. एकच्चञ्हि चित्तं ञत्वा परिकम्मेन विना तदञ्ञं चित्तं जानन्तो “चित्ता चित्तं सङ्कमन्तो”ति वुत्तो. तेनाह “विनापि हदयरूपदस्सनेना”ति. हदयरूपदस्सनादिविधानं हि आदिकम्मिकवसेन वुत्तं. तेनाह “वुत्तम्पि चेतन्”ति-आदि. यत्थ कत्थचीति पञ्चवोकारभवे, चतुवोकारभवेपि वा. न कतो अभिञ्ञानुयोगसङ्खातो अभिनिवेसो एतेनाति अकताभिनिवेसो, तस्स, आदिकम्मिकस्साति अत्थो. अयं कथाति “आलोकं वड्ढेत्वा”ति-आदिना वुत्तपरिकम्मकथा. अवसेसन्ति वुत्तावसेसं. एवं अविभागेन वुत्तं विभागतो दस्सेतुं “चतुभूमकं कुसलाब्याकतं चित्तं वीतरागन्”ति आह. तञ्हि योनिसोमनसिकारप्पच्चयतंहेतुकताहि रागेन सम्पयोगासङ्काभावतो “वीतरागन्”ति वत्तब्बतं लभति. सेसाकुसलचित्तानं रागेन सम्पयोगाभावतो नत्थेव सरागता, तंनिमित्तकताय पन सिया तंसहिततालेसोति नत्थेव वीतरागतापीति दुकविनिमुत्तताव युत्ताति वुत्तं “इमस्मिं दुके सङ्गहं न गच्छन्ती”ति. यदि एवं पदेसिकं चेतोपरियञाणं आपज्जतीति? नापज्जति, दुकन्तरपरियापन्नत्ता तेसं. ये पन “पटिपक्खभावे असतिपि सम्पयोगाभावो एवेत्थ पमाणं एकच्च-अब्याकतानं विया”ति सेसाकुसलचित्तानम्पि वीतरागतं पटिजानन्ति ते सन्धायाह “केचि पन थेरा तानिपि सङ्गण्हन्ती”ति. सदोसदुकेपि इमिनाव नयेन अत्थो वेदितब्बो. पाटिपुग्गलिकनयेनाति आवेणिकनयेन, तदञ्ञाकुसलचित्तेसु विय लोभदोसेहि अमिस्सितस्स मोहस्सेव सब्भावतोति अत्थो. अकुसलमूलसङ्खातेसु सह मोहेनेवाति समोहं पठमनये, दुतियनये पन सहेव मोहेनाति समोहन्ति एवं उत्तरपुरिमपदावधारणतो द्वीसु नयेसु भेदो वेदितब्बो. अत्तना सम्पयुत्तं थिनमिद्धं अनुवत्तनवसेन गतं पवत्तं थिनमिद्धानुगतं पञ्चविधं ससङ्खारिकाकुसलचित्तं संखित्तं, आरम्मणे सङ्कोचनवसेन पवत्तनतो. वुत्तनयेन उद्धच्चानुगतं वेदितब्बं, तं पन उद्धच्चसहगतं चित्तं, यत्थ वा उद्धच्चं पच्चयविसेसेन थामजातं हुत्वा पवत्तति. किलेसविक्खम्भनसमत्थताय, विपुलफलताय, दीघसन्तानताय च महन्तभावं गतं, महन्तेहि वा उळारच्छन्दवीरियचित्तपञ्ञेहि गतं पटिपन्नन्ति महग्गतं. अवसेसन्ति परित्त-अप्पमाणं. अत्तानं उत्तरितुं समत्थेहि सह उत्तरेहीति स-उत्तरं. उत्तिण्णन्ति उत्तरं, लोके अपरियापन्नभावेन लोकतो उत्तरन्ति लोकुत्तरं. ततो एव नत्थि एतस्स उत्तरन्ति अनुत्तरं. उपनिज्झानलक्खणप्पत्तेन समाधिना सम्मदेव आहितन्ति समाहितं. तदङ्गविमुत्तिप्पत्तं कामावचरकुसलचित्तं. विक्खम्भनविमुत्तिप्पत्तं महग्गतचित्तं. समुच्छेदविमुत्तिप्पत्तं मग्गचित्तं. पटिप्पस्सद्धिविमुत्तिप्पत्तं फलचित्तं. निस्सरणविमुत्तिप्पत्तम्पि तदुभयमेव. कामं कानिचि पच्चवेक्खणचित्तादीनि निब्बानारम्मणानि होन्ति, निस्सरणविमुत्तिप्पत्तानि पन न होन्ति तादिसकिच्चायोगतो. पाळियं आगतसरागादिभेदवसेन चेव तेसं अन्तरभेदवसेन च सब्बप्पकारम्पि.
चेतोपरियञाणकथावण्णना निट्ठिता.