13. अभिञ्ञानिद्देसवण्णना
दिब्बसोतधातुकथावण्णना
400. तत्थाति दिब्बसोतधातुया निद्देसे. अभिञ्ञापाळिया हि निद्देसमुखेन अभिञ्ञानं निब्बत्तनविधि विधीयति. अभिञ्ञासीसेनेत्थ अभिञ्ञापाळि वुत्ता. तेनाह “ततो परासु च तीसु अभिञ्ञासू”ति. ततो परासूति च सत्थुनो देसनाक्कमं, अत्तनो च उद्देसक्कमं सन्धाय वुत्तं, न पटिपत्तिक्कमं. न हि पटिपज्जन्ता इमिनाव कमेन पटिपज्जन्ति. सब्बत्थाति दिब्बसोतधातुपाळियं, सेसाभिञ्ञापाळियञ्चाति सब्बत्थ. तत्राति वाक्योपञ्ञासे निपातमत्तं, तत्र वा यथावुत्तपाठे. दिब्बसदिसत्ताति दिब्बे भवाति दिब्बा, देवानं सोतधातु, ताय दिब्बाय सदिसत्ता. इदानि तं दिब्बसदिसतं विभावेतुं “देवानं ही”ति-आदि वुत्तं. तत्थ सुचरितकम्मनिब्बत्ताति सद्धाबहुलताविसुद्धदिट्ठितानिसंसदस्सावितादिसम्पत्तिया सुट्ठु चरितत्ता सुचरितेन देवूपपत्तिजनकेन पुञ्ञकम्मेन निब्बत्ता. पित्तसेम्हरुहिरादीहीति आदि-सद्देन वातरोगादीनं सङ्गहो. अपलिबुद्धाति अनुपद्दुता. पित्तादीहि अनुपद्दुतत्ता, कम्मस्स च उळारताय उपक्किलेसविमुत्ति वेदितब्बा. उपक्किलेसदोसरहितं हि कम्मं तिणादिदोसरहितं विय सस्सं उळारफलं अनुपक्किलिट्ठं होति. कारणूपचारेन चस्स फलं तथा वोहरीयति, यथा “सुक्कं सुक्कविपाकन्”ति (दी. नि. 3.312; म. नि. 2.81; a. नि. 4.233). दूरेपीति पि-सद्देन सुखुमस्सापि आरम्मणस्स सम्पटिच्छनसमत्थतं सङ्गण्हाति. पसादसोतधातूति चतुमहाभूतानं पसादलक्खणा सोतधातु. वीरियारम्भवसेनेव इज्झनतो सब्बापि कुसलभावना वीरियभावना, पधानसङ्खारसमन्नागता वा इद्धिपादभावनापि विसेसतो वीरियभावना, तस्सा आनुभावेन निब्बत्ता वीरियभावनाबलनिब्बत्ता. ѱणमया सोतधातु ञाणसोतधातु. तादिसायेवाति उपक्किलेसविमुत्तताय, दूरेपि सुखुमस्सपि आरम्मणस्स सम्पटिच्छनसमत्थताय च तंसदिसा एव दिब्बविहारवसेन पटिलद्धत्ताति दिब्बविहारसङ्खातानं चतुन्नं भूमीनं वसेन पटिलद्धत्ता, इमिना कारणवसेनस्सा दिब्बभावमाह. यं चेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव. दिब्बविहारसन्निस्सितत्ताति अट्ठङ्गसमन्नागमेन उक्कंसगतं पादकज्झानसङ्खातं दिब्बविहारं सन्निस्साय पवत्तत्ता, दिब्बविहारपरियापन्नं वा अत्तना सम्पयुत्तं रूपावचरचतुत्थज्झानं निस्सयपच्चयभूतं सन्निस्सितत्ताति एवम्पेत्थ अत्थो दट्ठब्बो. सवनट्ठेनाति सद्दगहणट्ठेन. याथावतो हि सद्दूपलद्धि सद्दसभावावबोधो सवनं. सन्तेसुपि अञ्ञेसु सभावधारणादीसु धातु-अत्थेसु अत्तसुञ्ञतासन्दस्सनत्था सत्थु धातुदेसनाति आह “निज्जीवट्ठेन चा”ति. सोतधातुकिच्चं सद्दसम्पटिच्छनं, सद्दसन्निट्ठानपच्चयता च. ѱणस्स परिसुद्धि उपक्किलेसविगमेनेवाति आह “निरुपक्किलेसाया”ति. मानुसिका मनुस्स सन्तका, मंससोतधातु, दिब्बविदूरादिविसयग्गहणसङ्खातेन अत्तनो किच्चविसेसेन अतिक्कन्तं मानुसिकं एतायाति अतिक्कन्तमानुसिका. तेनाह “मनुस्सूपचारं अतिक्कमित्वा सद्दसवनेना”ति. तत्थ मनुस्सूपचारन्ति मनुस्सेहि उपचरितब्बट्ठानं, पकतिया सोतद्वारेन गहेतब्बं विसयन्ति अधिप्पायो. तेनाह “सद्दसवनेना”ति. दिब्बेति देवलोकपरियापन्ने. ते पन विसेसतो देवानं कथा सद्दा होन्तीति आह “देवानं सद्दे”ति. मनुस्सानं एतेति मानुसा, ते मानुसे. एवं देवमनुस्ससद्दानंयेव गहितत्ता वुत्तं “पदेसपरियादानन्”ति, एकदेसग्गहणन्ति अत्थो. सदेहसन्निस्सिता अत्तनो सरीरे सन्निस्सिता. निप्पदेसपरियादानं ठानभेदग्गहणमुखेन सविञ्ञाणकादिभेदभिन्नस्स सद्दस्स अनवसेसेन सङ्गण्हनतो. अयं दिब्बसोतधातु. परिकम्मसमाधिचित्तेनाति परिकम्मभूतावेणिकसमाधिचित्तेन, दिब्बसोतञाणस्स परिकम्मवसेन पवत्तक्खणिकसमाधिना समाहितचित्तेनाति अत्थो. परिकम्मसमाधि नाम दिब्बसोतधातुया उपचारावत्थातिपि वदन्ति. सा पन नानावज्जनवसेन वुत्ताति दट्ठब्बा. सब्बोळारिकसद्ददस्सनत्थं सीहादीनं सद्दो पठमं गहितो. तियोजनमत्थकेपि किर केसरसीहस्स सीहनादसद्दो सुय्यति. आदि-सद्देन मेघसद्दब्यग्घसद्दादीनं सङ्गहो दट्ठब्बो. एत्थ च यथा ओळारिकसद्दावज्जनं यावदेव सुखुमसद्दावज्जनूपायदस्सनत्थं, तथा सद्दग्गहणभावनाबलेन सुखुमतरसद्दग्गहणसंसिद्धितो. एवं आसन्नसद्दग्गहणानुसारेन दूरदूरतरसद्दग्गहणम्पि समिज्झतीति दस्सेतुं “पुरत्थिमाय दिसाया”ति-आदिना दिसासम्बन्धवसेन सद्दानं मनसिकारविधि आरद्धो. तत्थ सद्दनिमित्तन्ति ञाणुप्पत्तिहेतुभावतो सद्दो एव सद्दनिमित्तं, यो वा यथावुत्तो उपादायुपादाय लब्भमानो सद्दानं ओळारिकसुखुमाकारो, तं सद्दनिमित्तं. तेनेवाह “सद्दानं सद्दनिमित्तन्”ति. यं पन वुत्तं “ओळारिकानम्पि सुखुमानम्पि सद्दानं सद्दनिमित्तं मनसि कातब्बन्”ति, तं ओळारिकसुखुमसम्मतेसुपि ओळारिकसुखुमसब्भावदस्सनत्थं. तञ्च सब्बं सुखुमे ञाणपरिचयदस्सनत्थं दट्ठब्बं. सद्दनिमित्तस्स अपच्चुप्पन्नसभावत्ता “सद्दोव सद्दनिमित्तन्”ति अयमेव पक्खो ञायागतोति केचि, तं न ओळारिकसुखुमानं सद्दानं वण्णारम्मणेन ञाणेन नीलपीतादिवण्णानं विय तत्थेव गहेतब्बतो. ओळारिकसुखुमभावो चेत्थ सद्दनिमित्तन्ति अधिप्पेतन्ति. तस्साति यथावुत्तेन विधिना पटिपज्जन्तस्स योगिनो. ते सद्दाति ये सब्बोळारिकतो पभुति आवज्जन्तस्स अनुक्कमेन सुखुमसुखुमा सद्दा आवज्जिता, ते. पाकतिकचित्तस्सापीति पादकज्झानसमापज्जनतो पुब्बे पवत्तचित्तस्सापि. परिकम्मसमाधिचित्तस्साति दिब्बसोतधातुया उप्पादनत्थं पादकज्झानं समापज्जित्वा वुट्ठितस्स सद्दं आरब्भ परिकम्मकरणवसेन पवत्तक्खणिकसमाधिचित्तस्स. पुब्बेपि ञाणेन परिमद्दितत्ता अतिविय पाकटा होन्तीति सम्बन्धो. तेसु सद्देसूति ये परिकम्मस्स विसयदस्सनत्थं बहू सद्दा वुत्ता, तेसु सद्देसु. अञ्ञतरन्ति यत्थस्स परिकम्मकरणवसेन अभिण्हं मनसिकारो पवत्तो, तं एकं सद्दं. ततो परन्ति ततो अप्पनुप्पत्तितो परं. तस्मिं सोतेति तस्मिं ञाणसोते. पतितो होतीति दिब्बसोतधातु अन्तोगधा होति अप्पनाचित्तस्स उप्पत्तितो पभुति दिब्बसोतञाणलाभी नाम होति, न दानिस्स तदत्थं भावनाभियोगो इच्छितब्बोति अत्थो. तन्ति दिब्बसोतधातुं. थामजातन्ति जातथामं दळ्हभावप्पत्तं. वड्ढेतब्बं पादकज्झानारम्मणं. किन्ति कित्तकन्ति आह “एत्थन्तरे सद्दं सुणामीति एकङ्गुलमत्तं परिच्छिन्दित्वा”ति. पादकज्झानस्स हि आरम्मणभूतं कसिणनिमित्तं “एत्तकं ठानं फरतू”ति मनसि करित्वा पादकज्झानं समापज्जन्तस्स कसिणनिमित्तं तत्तकं ठानं फरित्वा तिट्ठति सो समापत्तितो वुट्ठाय तत्थ गते सद्दे आवज्जति, सुभावितभावनत्ता तत्थ अञ्ञतरं सद्दं आरब्भ उप्पन्नावज्जनानन्तरं चत्तारि, पञ्च वा जवनानि उप्पज्जन्ति. तेसु पच्छिमं इद्धिचित्तं, इतरस्स पुनपि पादकज्झानं समापज्जितब्बमेव. ततो एव हि पादकज्झानारम्मणेन फुट्ठोकासब्भन्तरगतेपि सद्दे सुणातियेवाति सासङ्कं वदति. एकङ्गुलद्वङ्गुलादिग्गहणञ्चेत्थ सुखुमसद्दापेक्खाय कतं. एवं सुणन्तोवाति एवं परिच्छिन्दित्वा परिच्छिन्दित्वा सवनेन वसीकताभिञ्ञो हुत्वा यथावज्जिते सद्दे सुणन्तो एव. पाटियेक्कन्ति एकज्झं पवत्तमानेपि ते सद्दे पच्चेकं वत्थुभेदेन ववत्थपेतुकामताय सति.
दिब्बसोतधातुकथावण्णना निट्ठिता.