नन्दोपनन्दनागदमनकथावण्णना

ओलोकेसि बुद्धाचिण्णवसेन “अत्थि नु खो अस्स उपनिस्सयो”ति. लोकियं रतनत्तये पसादलक्खणं सासनावतारं सन्धायाह “अप्पसन्नो”ति. मिच्छादिट्ठितो विवेचेत्वा पसादेतब्बोति अधिप्पायो. तेनाह “को नु खो…पे… विवेचेय्या”ति.
तं दिवसन्ति यदा भगवा भिक्खुसङ्घपरिवुतो तावतिंसभवनाभिमुखो गच्छति, तं दिवसभागं. आपानभूमिं सज्जयिंसूति यत्थ सो निसिन्नो भोजनकिच्चं करोति, तं परिवेसनट्ठानं सित्तं सम्मट्ठं भोजनूपकरणूपनयनादिना सज्जयिंसु पटियादेसुं. तिविधनाटकेहीति वधूकुमारिकञ्ञावत्थाहि तिविधाहि नाटकित्थीहि. ओलोकयमानोति पेक्खन्तो, विचारेन्तो वा.
उपरूपरीति मत्थकमत्थके. भवनेनाति भवनपदेसेन. भोगेहीति सरीरभोगेहि. अवकुज्जेनाति निकुज्जितेन. गहेत्वाति यथा तावतिंसभवनस्स पदेसोपि नावसिस्सति, एवं परियादाय.
सिनेरुपरिभण्डन्ति सिनेरुमेखलं. सिनेरुस्स किर समन्ततो बहलतो, पुथुलतो च पञ्चयोजनसहस्सपरिमाणानि चत्तारि परिभण्डानि तावतिंसभवनस्स आरक्खाय नागेहि, गरुळेहि, कुम्भण्डेहि, यक्खेहि च अधिट्ठितानि, तानि परिभण्डभावसामञ्ञेन एकज्झं कत्वा “परिभण्डन्”ति वुत्तं. तेहि किर सिनेरुस्स उपड्ढं परियादिन्नं.
अत्तभावं विजहित्वाति मनुस्सरूपं अन्तरधापेत्वा. बाधतीति खेदमत्तं उप्पादेति.
अत्तभावं विजहित्वाति सुखुमत्तभावनिम्मानेन नागरूपं विजहित्वा. मुखं विवरि “मुखगतं समणं संखादिस्सामी”ति. पाचीनेन च पच्छिमेन चाति नागस्स तथानिपन्नत्ता वुत्तं. सुट्ठु सतिया पच्चुपट्ठापनत्थमाह “मनसि करोही”ति.
आदितो पट्ठाय सब्बपाटिहारियानीति तदा थेरेन कतपाटिहारियानि सन्धाय वुत्तं. इमं पन ठानन्ति इमं नासावातविस्सज्जनकारणं.
अनुबन्धीति “न सक्का एवंमहिद्धिकस्स इमस्स समणस्स पटिपहरितुन्”ति भयेन पलायन्तं अनुबन्धि.
एकपटिपाटियाति एकाय पटिपाटिया, निरन्तरन्ति अत्थो. अयमेवाति या उपादिन्नकं निस्साय अनुपादिन्नकस्स वड्ढि, अयमेव. एत्थ एदिसे हत्थवड्ढनादिपाटिहारिये युत्ति युत्तरूपा चित्ततो, उतुतो वा उपादिन्नकरूपानं अनुप्पज्जनतो. अथ वा उपादिन्नन्ति सकलमेव इन्द्रियबद्धं अधिप्पेतं. एवम्पि तस्स तथा वड्ढि न युज्जति एवाति वुत्तनयेनेव वड्ढि वेदितब्बा. एकसन्ताने उपादिन्नं, अनुपादिन्नञ्च सम्भिन्नं विय पवत्तमानम्पि अत्थतो असम्भिन्नमेव. तत्थ यथा आळ्हकमत्ते खीरे अनेकाळ्हके उदके आसित्ते यदिपि खीरं सब्बेन सम्भिन्नं सब्बत्थकमेव लम्बमानं हुत्वा तिट्ठति, तथापि न तत्थ खीरं वड्ढति, उदकमेव वड्ढति, एवमेवं यदिपि उपादिन्नं अनुपादिन्नञ्च सम्भिन्नं विय पवत्तति, तथापि उपादिन्नं न वड्ढति, इद्धानुभावेन चित्तजं, तदनुसारेन उतुजञ्च वड्ढतीति दट्ठब्बं.
सोति सो इद्धिमा. एवं कत्वाति वुत्ताकारेन हत्थं वा वड्ढेत्वा ते वा आगन्त्वा हत्थपासे ठिते कत्वा. पादट्ठपनादिपि वुत्तनयेनेव वेदितब्बं. अपरोपि इद्धिमा. तथेवाति पाटिहारियकरणतो पुब्बे विय. तथूपममेतन्ति यथा उदकपुण्णासु नानापातीसु बहूहि नानाचन्दमण्डलेसु दिस्समानेसु न तेन चन्दमण्डलस्स गमनादि-उपरोधो, बहूनञ्च पच्चेकं दस्सनं इज्झति, तथूपममेतं पाटिहारियं चन्दिमसूरियानं गमनादि-उपरोधाभावतो, बहूनञ्च इद्धिमन्तानं तत्थ इद्धिपयोगस्स यथिच्छितं समिज्झनतोति अधिप्पायो.
397. परिच्छेदं कत्वाति अभिविधिवसेन पन परिच्छेदं कत्वा, न मरियादवसेन. तथा हेस ब्रह्मलोके अत्तनो कायेन वसं वत्तेति. पाळीति पटिसम्भिदामग्गपाळि.
याव ब्रह्मलोकापि कायेन वसं वत्तेतीति एत्थ यस्मा न ब्रह्मलोकस्सेव गमनं अधिप्पेतं, नापि ब्रह्मलोकस्स गमनमेव, अथ खो अञ्ञथा अञ्ञम्पि. याव ब्रह्मलोकाति पन दूरावधिनिदस्सनमेतं, तस्मा “सचे ब्रह्मलोकं गन्तुकामा होती”ति वत्वापि इतरम्पि दस्सेतुं “सन्तिकेपि दूरे अधिट्ठाती”ति-आदि वुत्तं. तत्थ पि-सद्दो समुच्चयत्थो, तेन वुत्तावसेसस्स अधिट्ठानिद्धिया निप्फादेतब्बस्स सब्बस्सापि सङ्गहो, न वुत्तस्सेवाति दट्ठब्बं.
यमकपाटिहारियावसानेति-आदिना तिविक्कमस्स अधिट्ठानिद्धिनिप्फन्नता वुत्ता, अञ्ञत्थ पन लक्खणानिसंसता. तदुभयं यथा अञ्ञमञ्ञं न विरुज्झति, तथा विचारेत्वा गहेतब्बं.
नीलमातिकन्ति नीलवण्णोदकमातिकं.
महाबोधिन्ति अपराजितपल्लङ्कं महाबोधिं. चित्ते उप्पन्ने सन्तिके अकासीति तथा चित्तुप्पत्तिसमनन्तरमेव पथविं, समुद्दञ्च संखिपित्वा महाबोधिसन्तिके अकासि.
नक्खत्तदिवसेति महदिवसे. चन्दपूवेति चन्दसदिसे चन्दमण्डलाकारे पूवे. एकपत्तपूरमत्तमकासीति यथा ते पमाणतो सरूपेनेव अन्तोपत्तपरियापन्ना होन्ति, तथा अकासि.
काकवलियवत्थुस्मिञ्च “भगवा थोकं बहुं अकासी”ति आनेत्वा सम्बन्धितब्बं. तं पन वत्थुं सङ्खेपतोव दस्सेतुं “महाकस्सपत्थेरो किरा”ति-आदि वुत्तं. समापत्तियाति निरोधसमापत्तिया.
गङ्गातीरेति तम्बपण्णिदीपे गङ्गानदिया तीरे. सञ्ञं अदासीति यथा ते यथाधिट्ठितं सप्पिं पस्सन्ति, तथा सञ्ञं अदासि.
तस्साति यस्स ब्रह्मुनो रूपं दट्ठुकामो, तस्स ब्रह्मुनो रूपं पस्सति. सद्दं सुणातीति दिब्बाय सोतधातुया ब्रह्मुनो सद्दं सुणाति. चित्तं पजानातीति चेतोपरियञाणेन ब्रह्मुनो चित्तं पजानाति. करजकायस्स वसेनाति चातुमहाभूतिकरूपकायस्स वसेन. “चित्तं परिणामेती”ति एत्थ किं तं चित्तं, कथं वा परिणामनन्ति आह “पादकज्झानचित्तं गहेत्वा काये आरोपेती”ति. कथं पन काये आरोपेतीति आह “कायानुगतिकं करोती”ति. एवम्पि सद्ददन्धरोवायन्ति वचनपथं पच्छिन्दन्तो आह “दन्धगमनन्”ति. करोतीति सम्बन्धो. कायगमनं हि दन्धं, दन्धमहाभूतपच्चयत्ताति अधिप्पायो. अयञ्हेत्थ अत्थो– दिस्समानेन कायेन गन्तुकामताय वसेन चित्तं परिणामेन्तो योगी पादकज्झानं समापज्जित्वा वुट्ठाय “इदं चित्तं कायो विय दन्धगमनं होतू”ति परिकम्मं करोति. तथा परिकम्मकरणं हि सन्धाय “पादकज्झानचित्तं गहेत्वा”ति वुत्तं. परिकम्मं पन कत्वा पुन समापज्जित्वा ञाणेन अधिट्ठहन्तो तं चित्तं काये आरोपेति, कायानुगतिकं दन्धगमनं करोति.
सुखसञ्ञन्ति सुखसहगतं सञ्ञं, सञ्ञासीसेन निद्देसो. लहुभावेन सञ्ञातन्ति लहुसञ्ञं. कथं पन इद्धिचित्तेन सह सुखसञ्ञाय सम्भवोति आह “सुखसञ्ञा नाम उपेक्खासम्पयुत्ता सञ्ञा”ति. सुखन्ति सञ्ञातन्ति वा सुखसञ्ञं. तेनेवाह “उपेक्खा हि सन्तं सुखन्ति वुत्ता”ति एकन्तगरुकेहि नीवरणेहि, ओळारिकेहि अनुपसन्तसभावेहि च वितक्कादीहि विप्पयोगो चित्तचेतसिकानं लहुभावस्स कारणन्ति दस्सेन्तो आह “सायेव…पे… वेदितब्बा”ति. तं ओक्कन्तस्साति तं सुखलहुसञ्ञं अनुप्पत्तस्स. अस्साति योगिनो. गन्तुकामता एव एत्थ पमाणन्ति एत्थ एतस्मिं दिस्समानेन कायेन गमने यं ठानं गन्तुकामो, तं उद्दिस्स गन्तुकामतावसेन पवत्तपरिकम्माधिट्ठानानि एव पमाणं, तावता गमनं इज्झति. तस्मा मग्गनिम्मानवायु-अधिट्ठानेहि विनापि इच्छितदेसप्पत्ति होतीति. इदानि तमेवत्थं पाकटतरं कातुं “सति ही”ति-आदि वुत्तं.
कायं गहेत्वाति करजकायं आरम्मणकरणवसेन परिकम्मचित्तेन गहेत्वा. चित्ते आरोपेतीति “अयं कायो इदं चित्तं विय होतू”ति पादकज्झानचित्ते आरोपेति तग्गतिकं करोति. तेनाह “चित्तानुगतिकं करोति सीघगमनन्”ति. चित्तगमनन्ति चित्तप्पवत्तिमाह. इदं पन चित्तवसेन कायपरिणामनपाटिहारियं. चित्तगमनमेवाति चित्तेन समानगमनमेव. कथं पन कायो दन्धप्पवत्तिको लहुपरिवत्तिना चित्तेन समानगतिको होतीति? न सब्बथा समानगतिको. यथेव हि कायवसेन चित्तपरिणामने चित्तं सब्बथा कायेन समानगतिकं न होति. न हि तदा चित्तं सभावसिद्धेन अत्तनो खणेन अवत्तित्वा गरुवुत्तिकस्स रूपधम्मस्स खणेन वत्तति. “इदं चित्तं अयं कायो विय होतू”ति पन अधिट्ठानेन दन्धगतिकस्स कायस्स अनुवत्तनतो याव इच्छितट्ठानप्पत्ति, ताव कायगति-अनुलोमेनेव हुत्वा सन्तानवसेन पवत्तमानं चित्तं कायगतिया परिणामितं नाम होति, एवं “अयं कायो इदं चित्तं विय होतू”ति अधिट्ठानेन पगेव सुखलहुसञ्ञाय सम्पादितत्ता अभावितिद्धिपादानं विय दन्धं अवत्तित्वा यथा लहुकतिपयचित्तवारेहेव इच्छितट्ठानप्पत्ति होति, एवं पवत्तमानो कायो चित्तगतिया परिणामितो नाम होति, न एकचित्तक्खणेनेव इच्छितट्ठानप्पत्तिया.
एवञ्च कत्वा “सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्या”ति इदम्पि उपमावचनं निप्परियायेनेव समत्थितं होति. अवस्सं चेतं एवं सम्पटिच्छितब्बं, अञ्ञथा सुत्ताभिधम्मपाठेहि, विनय-अट्ठकथाय च विरोधो सिया, धम्मता च विलोमिता. “नाहं, भिक्खवे, अञ्ञं एकधम्मम्पी”ति (a. नि. 1.11 आदयो) हि एत्थ अञ्ञगहणेन रूपधम्मा गहिता अलहुपरिवत्तिताय. अभिधम्मे (पट्ठा. 1.1.10-11) च पुरेजातपच्चयो रूपमेव वुत्तो, पच्छाजातपच्चयो च तस्सेव. यत्थ यत्थ च धम्मा उप्पज्जन्ति, तत्थ तत्थेव भिज्जन्ति. नत्थि देसन्तरसङ्कमनं, न च सभावो अञ्ञथा होतीति. न हि इद्धिबलेन धम्मानं केनचि लक्खणं अञ्ञथत्तं कातुं सक्का, भावञ्ञथत्तमेव पन कातुं सक्का. “तीसुपि खणेसू”ति इदम्पि गमनारम्भं सन्धाय वुत्तं, न गमननिट्ठानन्ति वदन्ति. थेरोति अट्ठकथाचरियानं अन्तरे एको थेरो. इधाति इदं पाटिहारियं विभजित्वा वुत्तपाठे. सयं गमनमेव आगतं “ब्रह्मलोकं गच्छती”ति वुत्तत्ता.
चक्खुसोतादीनन्ति चक्खुसोतादीनं अङ्गानं. तथा हि वुत्तं “सब्बङ्गपच्चङ्गन्”ति, सब्ब-अङ्गपच्चङ्गवन्तन्ति अत्थो. पसादो नाम नत्थीति इमिनाव भावजीवितिन्द्रियानम्पि अभावो वुत्तोति दट्ठब्बं. रुचिवसेनाति इच्छावसेन. अञ्ञम्पीति भगवता करियमानतो अञ्ञम्पि किरियं करोति. अयञ्चेत्थ बुद्धानुभावो. यदि सावकनिम्मितेसु नानप्पकारता नत्थि, “सचे पन नानावण्णे कातुकामो होती”ति-आदि यं हेट्ठा वुत्तं, तं कथन्ति? तं तथा तथा परिकम्मं कत्वा अधिट्ठहन्तस्स ते ते वण्णवयादिविसेसा परिकम्मानुरूपं इज्झन्तीति कत्वा वुत्तं. इध पन यथाधिट्ठिते निम्मितरूपे सचे सावको “इमे विसेसा होन्तू”ति इच्छति, न इज्झति, बुद्धानं पन इज्झतीति अयमत्थो दस्सितोति न कोचि विरोधो.
इदानि यानि तानि “याव ब्रह्मलोकापि कायेन वसं वत्तेती”ति (पटि. म. 3.10) पाळिया अत्थदस्सनवसेन विभत्तानि “दूरेपि सन्तिके अधिट्ठाती”ति-आदीनि चुद्दस पाटिहारियानि तत्थ सिखाप्पत्तं कायेन वसवत्तनपाटिहारियं दस्सेतुं “एत्थ चा”ति-आदि आरद्धं. तत्थ यन्ति किरियापरामसनं, तेन “रूपं पस्सती”ति एत्थ यदेतं रूपदस्सनं, “सद्दं सुणाती”ति एत्थ यदेतं सद्दसवनं, “चित्तं पजानाती”ति एत्थ यदेतं चित्तजाननन्ति एवं दिब्बचक्खुसोतचेतोपरियञाणकत्तुकं दस्सनसवनजाननकिरियं परामसतीति दट्ठब्बं. इतो परेसु सन्तिट्ठतीति-आदीसुपि एसेव नयो. यम्पिस्साति यम्पि अस्स. योगिनो अधिट्ठानन्ति सम्बन्धो. यञ्च खोति एत्थ खो-सद्दो अवधारणत्थो, विसेसत्थो वा, तेन अयमेवेत्थ कायेन वसवत्तनपाटिहारियेसु उक्कट्ठतरन्ति दीपेति. कस्मा? “अयं नु खो इद्धिमा, अयं नु खो निम्मितो”ति एकच्चस्स ब्रह्मुनो आसङ्कुप्पादनतो. यदग्गेन चेतं अधिट्ठितं विसेसतो मनोमयन्ति वुच्चति, तदग्गेन उक्कट्ठतरन्ति वेदितब्बं. तेनाह “एत्तावता कायेन वसं वत्तेति नामा”ति. यदि एवं कस्मा इध सेसानि गहितानीति आह “सेसं…पे… वुत्तन्”ति.
398. इदं नानाकरणन्ति काममिमापि द्वे इद्धियो अधिट्ठानवसेनेव इज्झन्ति, तथापि इदं इदानि वुच्चमानं इमासं नानाकरणं विसेसो. पकतिवण्णं विजहित्वाति अत्तनो पकतिरूपं विजहित्वा अपनेत्वा, परेसं अदस्सेत्वाति अत्थो. कुमारकवण्णन्ति कुमारकसण्ठानं. दस्सेतीति तथा विकुब्बन्तो अत्तनि दस्सेति. नागवण्णं वाति-आदीसुपि एसेव नयो. हत्थिम्पि दस्सेतीति अत्तानम्पि हत्थिं कत्वा दस्सेति, बहिद्धापि हत्थिं दस्सेति. एतदत्थमेव हि इध “हत्थिवण्णं वा दस्सेती”ति अवत्वा “हत्थिम्पि दस्सेती”ति (पटि. म. 3.13) वुत्तं. यं पन केचि बहिद्धा हत्थि-आदिदस्सनवचनं “पकतिवण्णं विजहित्वा”ति वचनेन विकुब्बनिद्धिभावेन विरुज्झतीति वदन्ति, तदयुत्तं. कस्मा? पकतिवण्णविजहनं नाम अत्तनो पकतिरूपस्स अञ्ञेसं अदस्सनं, न सब्बेन सब्बं तस्स निरोधनं. एवं सति अत्तानं अदस्सेत्वा बहिद्धा हत्थिं दस्सेन्तो “पकतिवण्णं विजहित्वा हत्थिं दस्सेती”ति वुच्चमाने को एत्थ विरोधो, अत्तना पन हत्थिवण्णो हुत्वा बहिद्धापि हत्थिं दस्सन्ते वत्तब्बमेव नत्थि. तेनेवाह “बहिद्धापि हत्थि-आदिदस्सनवसेन वुत्तन्”ति. एवञ्च कत्वा विकुब्बनिद्धिभावेन च न कोचि विरोधो.
पाळियञ्च कुमारकवण्णं वाति-आदीसु अनियमत्थो वा-सद्दो वुत्तो. तेसु एकेकस्सेव करणदस्सनत्थं. हत्थिम्पीति-आदीसु पन हत्थि-आदीनं बहूनं एकज्झं कातब्बाभावदस्सनत्थं समुच्चयत्थो पि-सद्दो वुत्तो. तेन “हत्थिम्पि दस्सेती”ति-आदीसु दुतिये वुत्तनयेनेव अत्थो गहेतब्बो.
इद्धिमतो अत्तनो कुमारकाकारेन परेसं दस्सनं कुमारकवण्णनिम्मानं, न एत्थ किञ्चि अपुब्बं पथवी-आदिवत्थु निप्फादीयतीति कसिणनियमेन पयोजनाभावतो “पथवीकसिणादीसु अञ्ञतरारम्मणतो”ति वुत्तं. सतिपि वा वत्थुनिप्फादने यथारहं तं पथवीकसिणादिवसेनेव इज्झतीति एवम्पेत्थ कसिणनियमेन पयोजनं नत्थेव. कुमारकवण्णञ्हि दस्सेन्तेन नीलवण्णं वा दस्सेतब्बं सिया, पीतादीसु अञ्ञतरवण्णं वा. तथा सति नीलादिकसिणानि समापज्जितब्बानीति आपन्नोव कसिणनियमो. एसेव नयो सेसेसुपि. एवमधिट्ठिते यदेके पथवीकसिणवसेन “एकोपि हुत्वा बहुधा होती”ति-आदि (दी. नि. 1.238; म. नि. 1.147; सं. नि. 5.842; पटि. म. 3.10) भावोति एवं पवत्तेन कसिणनिद्देसेन इध विकुब्बनिद्धिनिद्देसे “पथवीकसिणादीसु अञ्ञतरारम्मणतो”ति-आदिवचनस्स विरोधं आसङ्कन्ति, सो अनोकासोवाति दट्ठब्बं. निम्मिनितब्बभावेन अत्तना इच्छितोति अत्तनो कुमारकवण्णो, न पन अत्तनो दहरकाले कुमारकवण्णोति. नागादिवण्णेसुपि अयं नयो ब्यापी एवाति यदेके “नागादिनिम्माने न युज्जति विया”ति वदन्ति, तदपोहतं दट्ठब्बं.
बहिद्धापीति पि-सद्देन अज्झत्तं सम्पिण्डेति. अयञ्हेत्थ अत्थो– हत्थिम्पि दस्सेतीति-आदि अज्झत्तं, बहिद्धापि हत्थि-आदिदस्सनवसेन वुत्तं, न “कुमारकवण्णं वा”ति-आदि विय अज्झत्तमेव कुमारकवण्णादीनं दस्सनवसेनाति. यं एत्थ वत्तब्बं अधिट्ठानविधानं, तं हेट्ठा वुत्तमेव.
399. कायन्ति अत्तनो करजकायं. वुत्तनयेनेवाति “अयं कायो सुसिरो होतू”ति परिकम्मं कत्वा पुन “पादकज्झानं समापज्जित्वा वुट्ठाया”ति इमं हेट्ठा वुत्तनयानुसारमाह. अञ्ञं कायन्ति यं मनोमयं कायं निम्मिनितुकामो, तं. मुञ्जम्हाति मुञ्जतिणतो. ¿सिकन्ति तस्स कण्डं. कोसियाति असिकोसतो. करण्डायाति पेळाय, निम्मोकतोति च वदन्ति. अब्बाहतीति उद्धरति. पवाहेय्याति आकड्ढेय्य.

इद्धिविधनिद्देसवण्णना निट्ठिता.

इति द्वादसमपरिच्छेदवण्णना.