एस अत्थोति कोसज्जादिनिमित्तं. इमस्स चित्तस्स आनेञ्जनत्थो सिद्धो एव आनेञ्जप्पत्तिया पकासनवसेन दस्सितत्ता. पुन वुत्तोति इद्धिया भूमिपादपददस्सनप्पसङ्गेन “इमानि मूलानि नामा”ति मूलभावदस्सनत्थं पुन वुत्तो. पुरिमोति “सद्धादीहि परिग्गहितत्ता”ति-आदिना पुब्बे छधा दस्सितनयो. अयन्ति अधुना सोळसधा दस्सितनयो. सुत्तनये, पटिसम्भिदानये च दस्सिते तत्थ सम्मोहो न होति, न अदस्सितेति आह “उभयत्थ असम्मोहत्थन्”ति. 385. ѱणेन अधिट्ठहन्तोति “कथं पनायं एवं होती”ति एत्थ पुब्बे अत्तना वुत्तपदं उद्धरति अधिट्ठानविधिं दस्सेतुं “अभिञ्ञापादकं झानं समापज्जित्वा वुट्ठाया”ति. एत्थ अनुपुब्बेन चत्तारि झानानि समापज्जित्वा चतुत्थज्झानतो वुट्ठायाति केचि, तं अयुत्तं. यथिच्छितज्झानसमापज्जनत्थञ्हि चित्तपरिदमनं, चतुत्थज्झानमेव च अभिञ्ञापादकं, न इतरानि. परिकम्मं कत्वाति पादकज्झानतो वुट्ठाय कामावचरचित्तेन “सतं होमी”ति-आदिना चिन्तनमेवेत्थ परिकम्मकरणं, तथावज्जनमेव च आवज्जनं. दुतियम्पीति पि-सद्दो समुच्चयत्थो, तेन ततियम्पि, ततो भिय्योपीति इममत्थं दीपेति. यथा हि झानभावना, एवमभिञ्ञाभावनापि. “एकवारं द्वेवारन्”ति इदम्पि निदस्सनमत्तं दट्ठब्बं. निमित्तारम्मणन्ति पटिभागनिमित्तारम्मणं. परिकम्मचित्तानीति एत्थ एकेकस्स परिकम्मचित्तस्स सतारम्मणता दट्ठब्बा “सतं होमी”ति पवत्तनतो. सहस्सारम्मणानीति एत्थापि एसेव नयो. वण्णवसेनाति अत्तना परिकप्पितवण्णवसेन. नो पण्णत्तिवसेनाति न सत्तपण्णत्तिवसेन. तं अधिट्ठानचित्तं अप्पनाचित्तमिवाति इवग्गहणं अभिञ्ञाचित्तस्स झानचित्तस्स पठमुप्पत्तिसदिसभावतो वुत्तं, न तस्स अप्पनाभावतो. रूपावचरचतुत्थज्झानिकन्ति रूपावचरचतुत्थझानवन्तं, तेन सम्पयुत्तं. 386. यदि एवं “आवज्जित्वा ञाणेन अधिट्ठाती”ति पटिसम्भिदावचनं कथन्ति आह “यम्पी”ति-आदि. तत्रापीति पटिसम्भिदायम्पि. आवज्जतीति “बहुकं आवज्जती”ति इदं पाठपदं परिकम्मवसेनेव वुत्तं, न आवज्जनवसेन. आवज्जित्वा ञाणेन अधिट्ठातीति अभिञ्ञाञाणवसेन वुत्तं, न परिकम्मचित्तसम्पयुत्तस्स, अञ्ञस्स वा कामावचरस्स ञाणस्स वसेन. न हि तस्स तादिसो आनुभावो अत्थीति. तस्माति यस्मा अप्पनाप्पत्तस्स अभिञ्ञाञाणस्सेव वसेन अधिट्ठानं, तस्मा. अयमधिट्ठानक्कमोति दस्सेन्तो “बहुकं आवज्जती”ति-आदिमाह. तत्थ सन्निट्ठापनवसेनाति निप्फादनवसेन. कायसक्खिदस्सनत्थन्ति न केवलं वचनमत्तमेव, अथ खो अयमेतस्सत्थस्स अत्तनो कायेन सच्छिकतत्ता कायसक्खीति सक्खिदस्सनत्थं. कोकनदन्ति पदुमविसेसनं यथा “कोकासकन्”ति. तं किर बहुपत्तं, वण्णसम्पन्नं, अतिविय सुगन्धञ्च होति. पातोति पगेव. अयञ्हेत्थ अत्थो– यथा कोकनदसङ्खातं पदुमं पातो सूरियस्सुग्गमनवेलायं फुल्लं विकसितं अवीतगन्धं सिया विरोचमानं, एवं सरीरगन्धेन, गुणगन्धेन च सुगन्धं सरदकाले अन्तलिक्खे आदिच्चमिव अत्तनो तेजसा तपन्तं अङ्गेहि निच्छरणकजुतिताय अङ्गीरसं सम्मासम्बुद्धं पस्साति. अभब्बोति पटिपत्तिसारमिदं सासनं, पटिपत्ति च परियत्तिमूलिका, त्वञ्च परियत्तिं उग्गहेतुं असमत्थो, तस्मा अभब्बोति अधिप्पायो. अभब्बो नाम न होति वासधुरस्सेव पधानभावतो. भिक्खूति पब्बजितवोहारेन वुत्तं, भाविनं वा भिक्खुभावं उपादाय यथा “अगमा राजगहं बुद्धो”ति (सु. नि. 410). पिलोतिकखण्डन्ति सुविसुद्धं चोळखण्डं रजो हरतीति रजोहरणं. अभिनिम्मिनित्वा अदासि तत्थ पुब्बे कताधिकारत्ता. तथा हि योनिसो उम्मुज्जन्तो “अत्तभावस्स पनायं दोसो”ति असुभसञ्ञं, अनिच्चसञ्ञञ्च पटिलभित्वा नामरूपपरिग्गहादिना पञ्चसु खन्धेसु ञाणं ओतारेत्वा कलापसम्मसनादिक्कमेन विपस्सनं वड्ढेत्वा उदयब्बयञाणादिपटिपाटिया विपस्सनं अनुलोमगोत्रभुसमीपं पापेसि. ओभासविस्सज्जनपुब्बिका भासितगाथा ओभासगाथा. रागो रजो अरियस्स विनये, न च पन रेणु वुच्चति “रजो”ति. कस्मा? चित्तस्स मलीनभावकरणतो. रागस्सेतं अधिवचनं “रजो”ति. एतं रजन्ति एतं रागसङ्खातं रजं. विप्पजहित्वाति अग्गमग्गेन विसेसतो पजहनहेतु. पण्डिता विहरन्ति तेति ते पजहनका पण्डिता हुत्वा विहरन्ति. वीतरजस्स सब्बसो पहीनरागादिरजस्स बुद्धस्स भगवतो सासने. तथा हि वदन्ति–
“चित्तम्हि संकिलिट्ठम्हि, संकिलिस्सन्ति माणवा;
चित्ते सुद्धे विसुज्झन्ति, इति वुत्तं महेसिना”ति. (दी. नि. अट्ठ. 2.373; म. नि. अट्ठ. 1.106; सं. नि. अट्ठ. 2.3.100; इतिवु. अट्ठ. 88).
छळभिञ्ञागहणेन गहिताय छळभिञ्ञाय विभावितेपि अरियमग्गे अनुत्तरभावसामञ्ञेन फलनिब्बानेहि सद्धिं सङ्गण्हन्तो आह “नव लोकुत्तरधम्मा”ति. पत्तस्स पिदहनाकारेन हत्थं ठपेन्तो “हत्थं पिदही”ति वुत्तो. हत्थन्ति वा करणत्थे उपयोगवचनं, हत्थेन पिदहीति अत्थो. सहस्सक्खत्तुन्ति सहस्सधा. सहस्सधा हि अत्तानं एकचित्तेनेव निम्मिनन्तोपि सहस्सवारं निम्मिनन्तो विय होति. असतिपि किरियाब्यावुत्तियं तदत्थसिद्धितोति इममत्थं दस्सेतुं “सहस्सक्खत्तुन्”ति वुत्तं. अम्बवनेति अम्बवने कतविहारे. रम्मेति रमणीये. याव कालप्पवेदना, ताव निसीदीति योजना. अनियमेत्वाति वण्णावयवसरीरावयवपरिक्खारकिरियाविसेसादीहि नियमं अकत्वा. नानावण्णेति नानाकारे यथावुत्तवण्णादिवसेन नानाविधे. Missakakeseti palitehi missitakese. उपड्ढरत्तवण्ण-उपड्ढपण्डुवण्णादीसु अञ्ञतरवण्णन्ति एवं उपड्ढरत्तचीवरे. पदवसेन अत्थस्स गमनवसेन पाळिया भणनं पदभाणं. परिकथादिवसेन धम्मस्स कथनं धम्मकथा. सरेन भञ्ञं सुत्तादीनं उच्चारणं सरभञ्ञं. अपरेपीति वुत्ताकारतो अञ्ञेपि दीघरस्सकिसथूलादिके नानप्पकारके. इच्छितिच्छितप्पकारायेव होन्तीति यथा यथा इच्छिता, तंतंपकारायेव होन्ति. यत्तका हि विसेसा वण्णादिवसेन तेसु इच्छिता, तत्तकविसेसवन्तोव ते होन्ति. ते पन तथा बहुधा भिन्नाकारेपि वण्णवसेन आरम्मणं कत्वा एकमेव अधिट्ठानचित्तं पवत्तति. अयं हिस्स आनुभावो– यथा एकाव चेतना नानाविसेसवन्तं अत्तभावं निब्बत्तेति, तत्थ भवपत्थना कम्मस्स विसेसपच्चयो होति. अचिन्तेय्यो च कम्मविपाकोति चे, इधापि परिकम्मचित्तं विसेसपच्चयो होति, अचिन्तेय्यो च इद्धिविसयोति गहेतब्बं. एस नयोति य्वायं बहुभावनिम्माने “अभिञ्ञापादकं झानं समापज्जित्वा”ति-आदिना अधिट्ठाननयो वुत्तो, एस नयो इतरेसुपि अधिट्ठानेसु. इति अविसेसं अतिदेसेन दस्सेत्वा विसेसं सरूपतो दस्सेतुं “अयं पन विसेसो”ति-आदि वुत्तं. तत्थ इमिना भिक्खुना इच्छन्तेनाति सम्बन्धो. मं जानिस्सन्तीति “इद्धिमा”ति मं जानिस्सन्ति. अन्तरावाति परिच्छिन्नकालस्स अब्भन्तरे एव. पादकज्झानन्ति-आदि परिकम्मकरणाकारदस्सनत्थं वुत्तं, इतरं पन अतिदेसेनेव विभावितन्ति. एवं अकरोन्तोति “एको होमी”ति अन्तरा अधिट्ठानं अकरोन्तो. “यथापरिच्छिन्नकालवसेना”ति इमिना “सतं होमी”ति-आदिना अधिट्ठानं करोन्तेन कालपरिच्छेदवसेनेव कातब्बन्ति दस्सेति. सयमेव एको होति अधिट्ठानस्स पटिप्पस्सद्धत्ता. एत्थ च परिकम्माधिट्ठानचित्तानं इद्धिमा वण्णवसेन सयमेव आरम्मणं होति. तेसु परिकम्मचित्तानि सन्ततिपच्चुप्पन्नारम्मणानि. अधिट्ठानचित्तं सम्पतिवत्तमानारम्मणं अधिट्ठानस्स एकचित्तक्खणिकत्ताति वदन्ति. 387. “आविभावन्”ति पदस्स हेट्ठा वुत्तेन होति-सद्देन सम्बन्धो न युज्जति उपयोगवचनेन वुत्तत्ता, तथा वक्खमानेन च गच्छति-सद्देन अत्तनो, परेसञ्च आविभावस्स इच्छितत्ता, नामपदञ्च किरियापदापेक्खन्ति किरियासामञ्ञवाचिना करोति-सद्देन योजेत्वा आह “आविभावं करोती”ति. तिरोभावन्ति एत्थापि एसेव नयो यदि एवं कथं पटिसम्भिदायन्ति चोदनं सन्धायाह “इदमेव ही”ति-आदि. कामं पटिसम्भिदायं “आविभावन्ति केनचि अनावटं होती”ति-आदिना (पटि. म. 3.11) आगतं, तम्पि इदमेव आविभावकरणं, तिरोभावकरणञ्च सन्धाय वुत्तं. सेसपदानि तेसंयेव वेवचनानि. अन्धकारन्ति रत्तन्धकारं, दिवापि वा बिलगुहादिगतं अन्धकारं. पटिच्छन्नन्ति कुट्टकवाटादिना पटिच्छादितं. अनापाथन्ति दूरतासुखुमतरतादिना न आपाथगतं. अयन्ति इद्धिमा. पटिच्छन्नोपि दूरे ठितोपि अत्ता वा परो वा यथा दिस्सतीति विभत्तिं परिणामेत्वा योजेतब्बं. आलोकजातन्ति आलोकभूतं, जातालोकं वा. 388. एतं पन पाटिहारियन्ति आविभावपाटिहारियमाह. केन कतपुब्बन्ति तत्थ कायसक्खिं पुच्छित्वा “सत्था ताव कायसक्खी”ति दस्सेन्तेन “भगवता”ति वत्वा तमत्थं विभावेतुं “भगवा ही”ति-आदि वुत्तं. सावत्थिवासिके पस्सन्तीति आनेत्वा सम्बन्धो, तथा “याव अवीचिं दस्सेसी”ति. आकासगतेसु हेट्ठिमहेट्ठिमविमानेसु उपरूपरिविमानं ब्यवधायकेसु ब्यूहियमानेसु तग्गतं आकासं ब्यूळ्हं नाम होतीति वुत्तं “आकासञ्च द्विधा वियूहित्वा”ति. अयमत्थोति आविभावपाटिहारियस्स सत्थारा कतभावो. पुरिमबुद्धानं पटिपत्ति-आवज्जनं बुद्धप्पवेणिया अनुपालनत्थं. “एकेन पादेना”ति-आदि तिविक्कमदस्सनं. नयं देति यस्स नयस्स अनुसारेन वाचनामग्गं ठपेसि. चूळ-अनाथपिण्डिको नाम अनाथपिण्डिकमहासेट्ठिस्स कनिट्ठभाता. सिनेरुपब्बतं निब्बिज्झित्वाति तं परिसाय दिस्समानरूपंयेव कत्वा निब्बिज्झित्वा. नन्ति सिनेरुपब्बतं. अनेकसतसहस्ससङ्खस्स ओकासलोकस्स, तंनिवासिसत्तलोकस्स च विवटभावकरणपाटिहारियं लोकविवरणं नाम. महाब्रह्माति सहम्पतिमहाब्रह्मा. पस्सथ ताव अपण्णकपटिपदाय फलन्ति निरयभयेन तज्जेत्वा सत्थु अनुपुब्बिकथानयेन सग्गसुखेन पलोभेत्वा, न पन सग्गसम्पत्तियं निन्नभावापादनेन. 389. यथा आविभावकरणे आलोककसिणं समापज्जितब्बं आलोकनिम्मानाय, एवं तिरोभावकरणे अन्धकारनिम्मानाय नीलकसिणं समापज्जितब्बं. कामञ्चेतं पाळियं सरूपतो नागतं, “विवटं आवटन्”ति (पटि. म. 3.11) पन वचनतो अत्थतो आगतमेव. ओदातकसिणन्तोगधं वा आलोककसिणन्ति वुत्तोवायमत्थो. अन्धकारन्ति अन्धकारवन्तं. 390. अवसेसे इट्टियत्थेरादिके. 391. पाकटो इद्धिमा एतस्स अत्थीति पाकटं, पाकटञ्च तं पाटिहारियञ्चाति पाकटपाटिहारियं. न एत्थ इद्धिमा पाकटोति अपाकटं, अपाकटञ्च तं पाटिहारियञ्चाति अपाकटपाटिहारियं. इद्धिमतो एव हि पाकटापाकटभावेनायं भेदो, न पाटिहारियस्स. न हि तं अपाकटं अत्थि. उत्तरिमनुस्सधम्माति मनुस्सधम्मो वुच्चति दस कुसलकम्मपथधम्मा, ततो मनुस्सधम्मतो उत्तरि. इद्धिसङ्खातं पाटिहारियं इद्धिपाटिहारियं. आळिन्देति पमुखे. ओकासेहीति पकिर. इद्धाभिसङ्खारन्ति इद्धिपयोगं. अभिसङ्खासीति अभिसङ्खरि, अकासीति अत्थो. तालच्छिग्गळेनाति कुञ्चिकच्छिद्देन. अग्गळन्तरिकायाति पिट्ठसङ्घातानं अन्तरेन. अन्तरहितोति अन्तरधायितुकामो. बको ब्रह्मा यथा अन्तरधायितुं न सक्कोति, तथा कत्वा भगवा सयं तस्स, ब्रह्मगणस्स च अनापाथभावगमनेन अन्तरहितो हुत्वा “समणस्स गोतमस्स इमस्मिं ठाने अत्थिभावो वा नत्थिभावो वा न सक्का जानितुन्”ति एवं ब्रह्मगणस्स वचनोकासो मा होतूति “भवेवाहन्”ति इमं गाथं अभासि. तत्थ भवेवाहं भयं दिस्वाति अहं भवे संसारे जातिजरादिभेदं भयं दिस्वा एव. भवञ्च विभवेसिनन्ति इमञ्च कामभवादिं तिविधम्पि सत्तभवं, विभवेसिनं विभवं गवेसमानम्पि परियेसमानम्पि पुनप्पुनं भवे एव दिस्वा. भवं नाभिवदिन्ति तण्हादिट्ठिवसेन किञ्चि भवं न अभिवदिं न गहेसिं. नन्दिञ्च न उपादियिन्ति भवतण्हं न उपगच्छिं, न अग्गहेसिन्ति अत्थो. 392. अलग्गमानोति विनिविज्झित्वा गमनेन कुट्टादीसु कत्थचि न लग्गमानो. आवज्जित्वा कतपरिकम्मेनाति यस्स परतो गन्तुकामो, तं आवज्जित्वा “आकासो होतु, आकासो होतू”ति एवं कतपरिकम्मेन इद्धिमता. पाकारपब्बतापेक्खाय “सुसिरो, छिद्दो”ति च पुल्लिङ्गवसेन वुत्तं. उब्बेधवसेन पवत्तं विवरं सुसिरं. तिरियं पवत्तं छिद्दं. यत्थ कत्थचि कसिणे परिकम्मं कत्वाति पथवीकसिणादीसु यत्थ कत्थचि कसिणे झानं समापज्जित्वा परिकम्मं कत्वा “आकासो होतू”ति अधिट्ठातब्बो. तत्थ कारणमाह “अट्ठसमापत्तिवसीभावोयेव पमाणन्”ति. तस्मा यं यं इच्छति, तं तदेव होति. एतेन पथविया उम्मुज्जननिमुज्जने आपोकसिणसमापज्जनं, उदकादीसु पथवीनिम्माने पथवीकसिणसमापज्जनं न एकन्ततो इच्छितब्बन्ति वुत्तं होति. एतन्ति एतं तिरोकुट्टादिगमनपाटिहारियकरणे आकासकसिणसमापज्जनं अवस्सं वत्तब्बं अनुच्छविकभावतो. एवञ्च कत्वा “आकासकसिणवसेन पटिच्छन्नानं विवटकरणन्”ति-आदिवचनं विय पथवीकसिणवसेन “एकोपि हुत्वा बहुधा होती”ति-आदिभावो “आकासे वा उदके वा पथविं निम्मिनित्वा पदसा गमनं इच्छती”ति-आदिना यं पकिण्णकनये वुत्तं, तम्पि समत्थितं होति. “दोसो नत्थी”ति द्विक्खत्तुं बद्धं सुबद्धं विय दळ्हीकरणं नाम होतीति अधिप्पायेन वत्वा तेन पयोजनाभावं दस्सेतुं “पुन समापज्जित्वा”ति-आदि वुत्तं. अधिट्ठितत्ता आकासो होतियेवाति सचेपि किञ्चि अन्तरा उपट्ठितं पब्बतादि सिया, तम्पि “आकासो होतू”ति अधिट्ठितत्ता आकासो होतियेव. इदम्पि अट्ठानपरिकप्पनमत्तं, तादिसस्स उपट्ठानमेव नत्थीति दस्सेतुं “अन्तरा”ति-आदि वुत्तं. 393. परिच्छिन्दित्वाति यथिच्छितट्ठानं ञाणेन परिच्छिन्दित्वा. तत्राति तस्मिं पथविया उदकभावाधिट्ठाने अयं यथावुत्तपटिपत्तिविभाविनी पाळि परतो “तत्रायं पाळी”ति आगतट्ठानेसुपि इमिना नयेन अत्थो वेदितब्बो. सोति इद्धिमा. अधिट्ठानकाले कालपरिच्छेदं कत्वा अधिट्ठातीति वुत्तं “परिच्छिन्नकालं पन अतिक्कमित्वा”ति. पकतिया उदकं अनिम्मान-उदकं. 394. विपरीतन्ति यं उदकं अक्कमित्वा अक्कमन्तो न संसीदति, तं पनेत्थ इद्धिया पथवीनिम्मानवसेन वेदितब्बं. पथवीकसिणन्ति पथवीकसिणज्झानं. 395. पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. छिन्नपक्खो, असञ्जातपक्खो वा सकुणो डेतुं न सक्कोतीति पाळियं “पक्खी सकुणो”ति (पटि. म. 3.11) पक्खी-सद्देन विसेसेत्वा सकुणो वुत्तोति “पक्खेहि युत्तसकुणो”ति आह. परिकम्मं कत्वाति “पथवी होतू”ति परिकम्मं कत्वा. आकासे अन्तलिक्खेति अन्तलिक्खसञ्ञिते आकासे. यत्थ यत्थ हि आवरणं नत्थि, तं तं “आकासन्”ति वुच्चति. अयञ्च इद्धिमा न पथविया आसन्ने आकासे गच्छति. यत्थ पन पक्खीनं अगोचरो, तत्थ गच्छति, तादिसञ्च लोके “अन्तलिक्खन्”ति वुच्चति. तेन वुत्तं “अन्तलिक्खसञ्ञिते आकासे”ति. थेरोति पुब्बे वुत्त तिपिटकचूळाभयत्थेरो. समापत्तिसमापज्जनन्ति पुन समापत्तिसमापज्जनं. ननु समाहितमेवस्स चित्तन्ति इद्धिमतो पाटिहारियवसेन पवत्तमानस्स चित्तं अच्चन्तं समाहितमेव होति, न अञ्ञदा विय असमाहितन्ति अधिप्पायो. तं पन थेरस्स मतिमत्तं. पुब्बे हि पथवीकसिणं समापज्जित्वा पथविं अधिट्ठाय गच्छति, इदानि पन आकासो इच्छितब्बो, तस्मा आकासकसिणं समापज्जितब्बमेव. तेनाह “किञ्चापी”ति-आदि. तिरोकुट्टपाटिहारिये वुत्तनयेनेव पटिपज्जितब्बन्ति यथा तत्थ कुट्टादि “आकासो होतू”ति अधिट्ठानेन आकासो होति, एवं इधापि पब्बतरुक्खादिं अधिट्ठानेन आकासं कत्वा गन्तब्बन्ति अत्थो. अथ वा तिरोकुट्टपाटिहारिये वुत्तनयेनेवाति “सचे पनस्स भिक्खुनो अधिट्ठहित्वा गच्छन्तस्सा”ति-आदिना (विसुद्धि. 2.392) तत्थ वुत्तनयेन. एतेन “पुरिमाधिट्ठानबलेनेव चस्स अन्तरा अञ्ञो पब्बतो वा रुक्खो वा उतुमयो उट्ठहिस्सतीति अट्ठानमेवेतन्”ति नागादीहि कयिरमानो विबन्धो गमनन्तरायं न करोतीति दस्सेति. ओकासेति जनविवित्ते युत्तट्ठाने. पाकटो होति आकासचारी अयं समणोति. 396. द्वाचत्तालीसयोजनसहस्सग्गहणं पठमकप्पवसेन कतं, ततो परं पन अनुक्कमेन पथविया उस्सितभावेन ततो कतिपययोजनूनता सिया, अप्पकं अधिकं वा ऊनं वा गणनूपगं न होतीति तथा वुत्तं. तीसु दीपेसु एकक्खणे आलोककरणेनाति यदा यस्मिं दीपे मज्झे तिट्ठन्ति, तदा ततो पुरिमस्मिं अत्थं गच्छन्ता पच्छिमे उदेन्ता हुत्वा आलोककरणेन. अञ्ञजोतीनं वा अभिभवनेन, दुद्दसताय च महिद्धिके. सत्तानं सीतपरिळाहवूपसमनेन, ओसधितिणवनप्पतीनं परिब्रूहनेन च महानुभावे. छुपतीति फुसति. परिमज्जतीति हत्थं इतो चितो च सञ्चारेन्तो घंसेति. अभिञ्ञापादकज्झानवसेनेवाति यस्स कस्सचि अभिञ्ञापादकज्झानवसेन. एव-कारेन पादकज्झानविसेसं निवत्तेति, न अधिट्ठानं. तेनेवाह “नत्थेत्थ कसिणसमापत्तिनियमो”ति. तिरोकुट्टपाटिहारियादीसु विय इमस्मिं नाम कसिणे झानं समापज्जित्वा अधिट्ठातब्बन्ति न एत्थ कोचि नियमो अत्थीति अत्थो. तथा हि पाळियं किञ्चि समापत्तिं अपरामसित्वा “इध सो इद्धिमा”ति-आदि (पटि. म. 3.10-11) वुत्तं. हत्थपासे होति “चन्दिमसूरिये”ति एवं वुत्तं चन्दिमसूरियमण्डलं. रूपगतं हत्थपासेति हत्थपासे ठितं रूपगतं, हत्थपासे वा रूपगतं. हत्थं वा वड्ढेत्वा परामसतीति योजना. उपादिन्नकं निस्साय अनुपादिन्नकस्स वड्ढनं वुत्तं. युत्तिया पनेत्थ उपादिन्नकस्सपि वड्ढनच्छाया दिस्सति. अत्तनो अणुमहन्तभावापादने उपादिन्नकस्स हापनं विय वड्ढनम्पि लब्भतेव. यथा आयस्मतो महामोग्गल्लानस्स नन्दोपनन्ददमनेति एवं पवत्तं सहवत्थुना थेरवादं आहरित्वा तमत्थं दस्सेतुं “तिपिटकचूळनागत्थेरो आहा”ति-आदि आरद्धं. किं पन न होति, होतियेवाति अधिप्पायो. द्वे हि पटिसेधा पकतिं गमेन्तीति. “तदा महन्तं होति महामोग्गल्लानत्थेरस्स विया”ति इदं यथाधिकतत्थदस्सनवसेन वुत्तं, खुद्दकभावापादनम्पेत्थ लब्भतेव.