379. सम्मापयोगेनाति उपायपयोगेन, यथा यथिच्छितत्थसिद्धि होति, तथा पवत्तितञायारम्भेन. तस्स तस्स कम्मस्साति यथाधिप्पेतस्स निप्फादेतब्बकम्मस्स. एत्थ चाति “तत्थ तत्थ सम्मापयोगप्पच्चया इज्झनट्ठेन इद्धी”ति (पटि. म. 3.18) इमिस्सा दसमाय इद्धिया निद्देसेपि. पुरिमपाळिसदिसावा”ति समाधिविप्फार-इद्धि-आदीनं निद्देससदिसाव. सकटब्यूहादिकरणवसेनाति सकटब्यूहचक्कब्यूहपदुमब्यूहादीनं संविधानवसेन निब्बत्तविसेसोति सम्बन्धो. गणितगन्धब्बादि सिप्पकम्मं. सल्लकत्तकादि वेज्जकम्मं. इरुब्बेदादीनं तिण्णं वेदानं.
“एकोपि हुत्वा बहुधाव होती”ति-आदिना (दी. नि. 1.238; म. नि. 1.147; सं. नि. 5.834; पटि. म. 1.102; 3.10) अधिट्ठानिद्धिया एव गहितत्ता आह “अधिट्ठाना इद्धियेव आगता”ति. इमस्मिं पनत्थेति इमस्मिं अभिञ्ञानिसंससङ्खाते, इद्धिविधसङ्खाते वा अत्थे.
380. “एकविधेन ञाणवत्थुन्”ति-आदीसु (विभ. 751) कोट्ठासत्थो विधसद्दो, “विविधम्पि सेनाब्यूहं दस्सेती”ति-आदीसु (पटि. म. 3.13) विकप्पत्थो, तदुभयम्पेत्थ युज्जतीति दस्सेन्तो आह “इद्धिविधायाति इद्धिकोट्ठासाय, इद्धिविकप्पाय वा”ति. इद्धि हि अभिञ्ञासु एको कोट्ठासो, वक्खमानेहि भेदेहि अनेकप्पभेदा च. वुत्तप्पकारवसेनाति वुत्तस्स चुद्दसप्पकारस्स, चित्तपरिदमनस्स समाहिततादिप्पकारस्स च वसेन. “इद्धिविधाया”ति तदत्थस्स सम्पदानवचनन्ति आह “इद्धिविधाधिगमत्थाया”ति. “कसिणारम्मणतो अपनेत्वा”ति इदं अभिञ्ञापादकपरिकम्मचित्तानं समानसन्तानताय वुत्तं, न परिकम्मचित्तस्स कसिणारम्मणत्ता. इद्धिविधाभिमुखं पेसेतीति निप्फादेतब्बस्स इद्धिविधस्स अभिमुखभावेन पवत्तेति. यं हि “सतं होमी”ति-आदिना परिकम्मचित्तस्स पवत्तनं, तदेवस्स अभिनीहरणं, इद्धिविधाभिमुखपेसनञ्च तथेव इद्धिविधस्स पवत्तनतो अभिनिन्नामनं इध परिकम्मचित्तस्स इद्धिविधे अधिमुत्तीति आह “अधिगन्तब्ब-इद्धिपोणं इद्धिपब्भारं करोती”ति. इध पच्चनुभवनफुसना सच्छिकिरियापत्तिपरियाया एवाति दस्सेन्तो “पापुणातीति अत्थो”ति आह. अस्साति इद्धिविधस्स.
एकोपीति पि-सद्दो वक्खमानं बहुभावं उपादाय सम्पिण्डनत्थो. सो हिस्स पटियोगी “एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होती”ति. सो च खो बहुभावं निम्मिनित्वा ठितस्स अन्तराव एकभावूपगमो. यथाकालपरिच्छेदं पन सरसेनेव एकभावूपगमो इध नाधिप्पेतो अनिद्धिनिम्मानभावतो. तम्पि पुब्बे कतकालपरिच्छेदवसेन सिद्धत्ता इद्धानुभावोयेवाति केचि. अट्ठाने वायं पि-सद्दो, एको हुत्वा बहुधापि होति, बहुधा हुत्वा एकोपि होतीति सम्बन्धो. इमस्मिं पक्खे पि-सद्दो वक्खमानं एकभावं उपादाय “सम्पिण्डनत्थो”ति वत्वा “सो ही”ति-आदि सब्बं यथारहं वत्तब्बं. बहुभावनिम्माने पयोजनं दस्सेतुं “बहूनं सन्तिके”ति-आदि वुत्तं. तत्थ बहूनं सन्तिकेति अत्तना निम्मितानं बहूनं समीपे, तेहि परिवारितो हुत्वाति अधिप्पायो. -सद्दो अवुत्तविकप्पत्थो, तेन “धम्मं वा कथेतुकामो”ति एवमादि सङ्गय्हति. “ѱणेन अधिट्ठहन्तो एवं होती”ति आनेत्वा सम्बन्धितब्बं.
381. भवति एत्थ इद्धीति भूमियो, झानानि. एत्थाति च हेतुम्हि भुम्मवचनं. विवेकतो जाता भूमि विवेकजभूमि. विवेकजं हि पठमं झानं नीवरणविवेकसम्भूतत्ता. पीतिसुखभूता भूमि पीतिसुखभूमि. दुतियज्झानञ्हि पीतिसुखभूमिभूतञ्चेव पीतिसुखसञ्जातञ्च समाधिवसेन. उपरि द्वीसुपि एसेव नयो. इद्धिलाभायाति इद्धिया अधिगमाय. इद्धिपटिलाभायाति इद्धिया पुनप्पुनं लभमानाय, बहुलीकरणायाति अत्थो. इद्धिविकुब्बनतायाति इद्धिया विविधरूपकारणाय, विकुब्बनिद्धियाति अत्थो इद्धिविसवितायाति इद्धिया विविधानिसंसपसवनाय. इद्धिवसितायाति इद्धिया खिप्पनिसन्ति-आदिभावावहवसीभावत्थाय. इद्धिवेसारज्जायाति इद्धिया पटिपक्खदूरीभावेन विगतसंकिलेसताय सुट्ठु विसारदभावाय. चतुत्थज्झानं ताव इद्धिया भूमि होतु तत्थ पतिट्ठाय निप्फादेतब्बतो, इतरानि पन कथन्ति आह “एत्थ चा”ति-आदि. तत्थ तीणि झानानि सम्भारभूमियोति वेदितब्बानीति सम्बन्धो. ततियज्झाने सुखफरणेन, पठमदुतियेसु पीतिफरणेन सुखफरणेन च हेतुभूतेनाति यथारहवसेन योजना. फरणं चेत्थ झानस्स सुभावितभावेन सातिसयानं पीतिसुखानं वसेन झानप्पच्चयादिना सहजातनामकायस्स परिब्रूहनं, रूपकायस्स च तंसमुट्ठानेहि पणीतरूपेहि परिप्फुटता. तेनाह भगवा “पीतिसुखेन अभिसन्देति परिसन्देति परिपूरेति परिप्फरती”ति (दी. नि. 1.226; म. नि. 1.427). सुखसञ्ञन्ति झानसुखेन सहगतं सञ्ञं. लहुसञ्ञन्ति तंसम्पयुत्तलहुतासहगतं सञ्ञं. ओक्कमित्वाति अनुपविसित्वा. तेसु हि झानेसु सातिसयाय लहुताय सम्पयुत्तं सुखं सन्तानवसेन पवत्तेन्तो योगी तं समोक्कन्तो विय होतीति एवं वुत्तं. सञ्ञासीसेन निद्देसो. झानसम्पयुत्ता हि लहुता विनापि इद्धिया आकासं लङ्घापनप्पमाणप्पत्ता विय होति. लहुभावग्गहणेनेव चेत्थ मुदुकम्मञ्ञभावापि गहिता एव. तेनाह “लहुमुदुकम्मञ्ञकायो हुत्वा”ति.
इमिना परियायेनाति तिण्णं झानानं समापज्जनेन सुखलहुभावप्पत्तनामरूपकायस्स सति चित्तपरिदमने चतुत्थं झानं सुखेनेव इद्धिपटिलाभाय संवत्ततीति इमिना परियायेन. पकतिभूमिया हि अधिट्ठानभूता सम्भारभूमियो पाकारस्स नेमिप्पदेसो वियाति.
382. इद्धिपादनिद्देसे चत्तारोति गणनपरिच्छेदो. इद्धिपादाति एत्थ इज्झतीति इद्धि, समिज्झति निप्फज्जतीति अत्थो. इज्झन्ति वा एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि. पठमेनत्थेन इद्धि एव पादोति इद्धिपादो, इद्धिकोट्ठासोति अत्थो. दुतियेनत्थेन इद्धिया पादोति इद्धिपादो. पादोति पतिट्ठा, अधिगमूपायोति अत्थो. तेन हि उपरूपरिविसेससङ्खातं इद्धिं पज्जन्ति पापुणन्ति. अयं ताव अट्ठकथानयो. तत्थ इद्धि-सद्दस्स पठमो कत्तु-अत्थो, दुतियो करणत्थो वुत्तो. पाद-सद्दस्स एको करणत्थोव. पज्जितब्बाव इद्धि वुत्ता, न च इज्झन्ती, पज्जितब्बा च इद्धि पज्जनकरणेन पादेन समानाधिकरणा होतीति पठमेन अत्थेन “इद्धि एव पादो इद्धिपादो”ति न सक्का वत्तुं. तथा इद्धिकिरियाकरणेन साधेतब्बाव वुद्धिसङ्खाता इद्धि पज्जनकिरियाकरणेन पज्जितब्बाति द्विन्नं करणानं न असमानाधिकरणता सम्भवतीति दुतियेनत्थेन “इद्धिया पादो इद्धिपादो”ति च न सक्का वत्तुं. तस्मा पठमेनत्थेन समानाधिकरणसमासो, दुतियेन सामिवचनसमासो न युज्जतीति पठमेनत्थेन इद्धिया पादो इद्धिपादो, दुतियेनत्थेन इद्धि एव पादो इद्धिपादोति समासो युत्तो, यथावुत्तोपि वा, पादस्स इज्झमानकोट्ठास-इज्झनकरणूपायभावतो.
पुब्बभागछन्दवसेन छन्दहेतुको. सम्पयुत्तछन्दवसेन छन्दाधिको. पुब्बाभिसङ्खारवसेन एव पन सहजातछन्दस्सापि अधिकता वेदितब्बा. अथ वा “छन्दञ्चे भिक्खु अधिपतिं करित्वा लभति समाधिं, लभति चित्तस्सेकग्गतं, अयं वुच्चति छन्दसमाधी”ति इमाय पाळिया छन्दाधिपतिसमाधि छन्दसमाधीति अधिपति-सद्दलोपं कत्वा समासो वुत्तोति विञ्ञायति. अधिपतिसद्दत्थदस्सनवसेन पन अट्ठकथायं “छन्दहेतुको छन्दाधिको वा समाधी”ति वुत्तं. तेनेवाह “छन्दं अधिपतिं करित्वा”ति-आदि. पधानभूताति वीरियभूताति केचि वदन्ति. सङ्खतसङ्खारनिवत्तनत्थं पन पधानग्गहणं. अथ वा तं तं विसेसं सङ्खरोतीति सङ्खारो, सब्बम्पि वीरियं. तत्थ चतुकिच्चसाधकतो अञ्ञस्स निवत्तनत्थं पधानग्गहणं. पधानभूता सेट्ठभूताति अत्थो. चतुब्बिधस्स पन वीरियस्स अधिप्पेतत्ता बहुवचननिद्देसो. यो पन “इद्धिया पादो इद्धिपादो”ति एवं समासयोजनावसेन पादस्स उपायत्थतं गहेत्वा इद्धिपादत्थो वुत्तो, सो पटिलाभपुब्बभागानं कत्तुकरणिद्धिभावं “छन्दिद्धिपादो”ति-आदिना (विभ. 457) वा अभिधम्मे आगतत्ता छन्दादीहि इद्धिपादेहि साधेतब्बाय वुद्धिया कत्तिद्धिभावं, छन्दादीनं करणिद्धिभावञ्च सन्धाय वुत्तोति वेदितब्बो.
वीरियिद्धिपादे “वीरियसमाधिपधानसङ्खारसमन्नागतन्”ति द्विक्खत्तुं वीरियं आगतं. तत्थ पुरिमं समाधिविसेसनं वीरियाधिपति समाधि वीरियसमाधीति. दुतियं समन्नागमङ्गदस्सनं. द्वे एव हि सब्बत्थ समन्नागमङ्गानि समाधि पधानसङ्खारो च. छन्दादयो समाधिविसेसनानि, पधानसङ्खारो पन पधानवचनेनेव विसेसितो, न छन्दादीहीति न इध वीरियाधिपतिता पधानसङ्खारस्स वुत्ता होति. वीरियञ्च समाधिं विसेसेत्वा ठितमेव समन्नागमङ्गवसेन पधानसङ्खारवचनेन वुत्तन्ति नापि द्वीहि वीरियेहि समन्नागमो वुत्तो होतीति. यस्मा पन छन्दादीहि विसिट्ठो समाधि, तथा विसिट्ठेनेव च तेन सम्पयुत्तो पधानसङ्खारो, सेसधम्मा च, तस्मा समाधिविसेसनानं वसेन चत्तारो इद्धिपादा वुत्ता. विसेसनभावो च छन्दादीनं तंतंअवस्सयवसेन होतीति.
अथ वाति-आदिना निस्सयट्ठेपि पाद-सद्दे उपायट्ठेन छन्दादीनं इद्धिपादता वुत्ता. तेनेव अभिधम्मे उत्तरचूळभाजनीये “चत्तारो इद्धिपादा छन्दिद्धिपादो”ति-आदिना (विभ. 457) छन्दादीनमेव इद्धिपादता वुत्ता. पञ्हापुच्छके च “चत्तारो इद्धिपादा इध भिक्खु छन्दसमाधी”ति-आदिनाव (विभ. 462) उद्देसं कत्वापि पुन छन्दादीनंयेव कुसलादिभावो विभत्तो. उपायिद्धिपाददस्सनत्थमेव हि सुत्ते, अभिधम्मे च निस्सयिद्धिपाददस्सनं कतं, अञ्ञथा चतुब्बिधता न होतीति.
383. छन्दादीनि अट्ठाति छन्दसमाधि वीरियसमाधि चित्तसमाधि वीमंसासमाधीति एवं छन्दादीनि अट्ठ. कामं चेत्थ चतूसुपि ठानेसु समाधि समाधि एव, तथापि इद्धिं उप्पादेतुकामताछन्दसहितोव समाधि इद्धिपटिलाभाय संवत्तति, न केवलो. एवं वीरियसमाधि-आदयोपि. तस्मा छन्दादिसहिता एते चत्तारो च समाधी, छन्दादयो च चत्तारोति अट्ठ पज्जति इद्धि एतेहि पापुणीयति, सयं वा पज्जन्ति इद्धिपटिलाभाय सम्पज्जन्तीति पदानीति वुच्चन्ति. तेनाह “इद्धिपटिलाभाय संवत्तन्ती”ति. यं पन पाळियं “छन्दो न समाधी”ति-आदि, तं यदिपि छन्दादयो समाधिसहिताव इद्धिं निप्फादेन्ति, तथापि विसुं नेसं पदभावदस्सनं. एकतो नियुत्तोव, न एकेको हुत्वाति अधिप्पायो. नियुत्तोवाति सहितो एव, न वियुत्तो.
384. अनोनतन्ति न ओनतं, वीरियेन पग्गहितत्ता अलीनन्ति अत्थो. तेनाह “कोसज्जे न इञ्जती”ति, कोसज्जनिमित्तं न चलतीति अत्थो. उद्धं नतं उन्नतं, उद्धतं विक्खित्तं. न उन्नतं अनुन्नतं, अविक्खित्तं समाहितन्ति अत्थो. तेनाह “उद्धच्चे न इञ्जती”ति. अभिसङ्गवसेन नतं अभिनतं, न अभिनतं अनभिनतं, अरत्तं. अपगमनवसेन नतं अपनतं, कोधवसेन विमुखं. न अपनतं अनपनतं, अदुट्ठं. दिट्ठिया “अहं, ममन्”ति निस्सयवसेन न निस्सितन्ति अनिस्सितं. छन्दरागवसेन न पटिबद्धन्ति अप्पटिबद्धं. रागो केवलं आसत्तिमत्तं, छन्दरागो पन बहलकिलेसो. तथा हिस्स दूरे ठितम्पि आरम्मणं पटिबद्धमेव. विप्पमुत्तन्ति विसेसतो पमुत्तं. झानानं कामरागपटिपक्खताय आह “कामरागे”ति. विसंयुत्तन्ति विवित्तं संकिलेसतो, न वा संयुत्तं चतूहिपि योगेहि. विमरियादिकतं किलेसमरियादाय, यथा ईसकम्पि किलेसमरियादा न होति, तथा पटिपन्नं. एकत्तगतन्ति एकग्गतं उपगतं अच्चन्तमेव समाहितं. ततो एव नानत्तकिलेसेहि नानासभावेहि किलेसेहि न इञ्जति.