दस-इद्धिकथावण्णना

369. निप्फत्ति-अत्थेनाति सिज्झनट्ठेन. पटिलाभट्ठेनाति पापुणनट्ठेन. तन्ति कामितं वत्थुं. समिज्झतीति निप्फज्जति. पब्बज्जं आदिं कत्वा याव झानमग्गा इध नेक्खम्मं. इज्झतीति पापुणीयति. पटिहरतीति पाटिहारियन्ति यस्मा पटिपक्खं हरति अपनेति, तस्मा पाटिहारियं. अत्तनो पटिपक्खं हरतीति पटिहारियं, नेक्खम्मादि, पटिहारियमेव पाटिहारियं, यथा “वेकतं, वेसमन्”ति च.
इज्झनट्ठेनाति निप्फज्जनट्ठेन. उपायसम्पदायाति सम्पन्न-उपायस्स, ञायारम्भस्साति अत्थो. इज्झतीति पसवेति. सीलवाति आचारसीलेन सीलवा. कल्याणधम्मोति दसकुसलकम्मपथवसेन सुन्दरधम्मो. सीलसम्पत्तिया वा सीलवा. दानादिसेसपुञ्ञकिरियवत्थुवसेन कल्याणधम्मो. पणिदहिस्सतीति पत्थेस्सति.
इज्झन्तीति वड्ढन्ति, उक्कंसं पापुणन्तीति अत्थो. सातिसयनिप्फज्जनपटिलाभसिज्झनबुद्धि-अत्थे हि इद्धि वुत्ता. सा दसविधाति सब्बा इद्धियो आनेत्वा अत्थुद्धारवसेन इधाधिप्पेतं इद्धिं दस्सेतुं वुत्तं. बहुभावादिकस्स अधिट्ठानं अधिट्ठहनं एतिस्सा अत्थीति अधिट्ठाना. विविधं रूपनिम्मानसङ्खातं कुब्बनं एतिस्सा अत्थीति विकुब्बना. मनोमयाति झानमनेन निब्बत्तिभावतो मनोमया. ѱणस्स विप्फारो वेगायितत्तं एतिस्सा अत्थीति ञाणविप्फारा. अरियानं अयन्ति अरिया. यतो कुतोचि कम्मविपाकतो जाता इद्धि कम्मविपाकजा. सातिसयपुञ्ञनिब्बत्ता इद्धि पुञ्ञवतो इद्धि. कम्मविपाकजा इद्धि जातितो पट्ठाय होति, इतरा यदा तदा पुञ्ञस्स विपच्चनकालेति एवं वा इमासं विसेसो वेदितब्बो. आथब्बनविज्जाभिनिब्बत्ता विज्जामया. सम्मापयोगो उपायपयोगो ञायारम्भो.
370. पकतिया एकोति सभावेन एको. बहुकन्ति बहुं. तेन अग्गहितपरिच्छेदं अधिट्ठातब्बस्स अनेकभावं दस्सेत्वा पुन परिच्छेदतो दस्सेतुं “सतं वा”ति-आदि वुत्तं. आवज्जतीति परिकम्मसङ्खातेन आभोगेन आभुजति भाविरूपे तेन परिकम्ममनसिकारेन मनसि करोति. ѱणेन अधिट्ठातीति तथा परिकम्मं कत्वा अभिञ्ञाञाणेन यथाधिप्पेते बहुके अधिट्ठाति, अधिट्ठानचित्तेन सहेव बहुभावापत्तितो बहुभावापादकं इद्धिविधञाणं पवत्तेन्तो च तथा अधिट्ठातीति वुच्चति. सेसेसुपि एसेव नयो. एवन्ति पकारत्थो एवं-सद्दो, तेन सब्बम्पि अधिट्ठानप्पकारं सङ्गण्हाति. अधिट्ठानवसेनाति “ञाणेन अधिट्ठाती”ति (पटि. म. 3.10) एवं वुत्त-अधिट्ठानवसेन निप्फन्नत्ता.
371. पकतिवण्णन्ति पकतिसण्ठानं अत्तनो पाकतिकरूपं. पकतिवण्णविजहनविकारवसेनाति अत्तनो पकतिवण्णविजहनपुब्बकस्स कुमारकवण्णादिवण्णविकारस्स वसेन.
372. इमम्हा कायाति पच्चक्खभावेन “इमम्हा”ति वुत्ता भिक्खुस्स करजकाया. अञ्ञं कायन्ति अञ्ञं इद्धिमयं कायं. ततो एव इद्धिमयरूपवन्तताय रूपिं. अभिञ्ञामनेन निब्बत्तत्ता मनोमयं. निप्फत्तिवसेनाति निप्फज्जनवसेन. अभिञ्ञाञाणस्स हि यथा मनोमयो कायो निप्फज्जति, तथा पवत्ति मनोमयिद्धि. एसेव नयो सेसेसुपि. यदि एवं कथमयमेव मनोमयिद्धीति? रुळ्हीवेसा वेदितब्बा यथा “मनोमयो अत्तभावो”ति, यथा वा “गोसमञ्ञा विसाणादिमति पिण्डे”. अथ वा अब्भन्तरतो निक्खन्ते, इद्धिमता च एकन्तसदिसे इमस्मिं निम्माने सुपाकटो मनसा निब्बत्तितभावोति यथा सातिसयो मनोमयवोहारो, न तथा अञ्ञासु अधिट्ठानविकुब्बनिद्धीसु समञ्ञन्तरवन्तासूति वेदितब्बं.
373. ѱणुप्पत्तितो पुब्बे वाति अरहत्तमग्गञाणुप्पत्तितो पुब्बे वा विपस्सनाक्खणे, ततोपि वा पुब्बे अन्तिमभविकस्स पटिसन्धिग्गहणतो पट्ठाय. पच्छा वा याव खन्धपरिनिब्बाना. तङ्खणे वा मग्गुप्पत्तिसमये. ѱणानुभावनिब्बत्तो विसेसोति सूरियस्स उट्ठितट्ठाने, समन्ततो च आलोककरणसमत्थता विय तस्सेव ञाणस्स आनुभावेन निब्बत्तो सब्बसो पहातब्बपहानभावेतब्बभावनापारिपूरिसङ्खातो विसेसो. वत्थूनि पन अनन्तरायतावसेन आगतानि. अनिच्चानुपस्सनायाति सङ्खारे अनिच्चतो अनुपस्सन्तिया बलवविपस्सनाय. आरद्धविपस्सनस्स हि यथावुत्तविपस्सनाय पवत्तिक्खणे ततो पुब्बे, पच्छा च पकिण्णकसम्मसनवारे निच्चसञ्ञाय पहानट्ठो इज्झति. एसेव नयो सब्बत्थ. कामं एत्तकाय सङ्खेपकथायपि अधिप्पेतत्थो पकासितोव वित्थारकथाय पन विभूततरो होतीति आह “वित्थारेन कथेतब्बन्”ति.
गब्भगतस्सेवाति अनादरे सामिवचनं. वुत्तनयेनाति “पच्छिमभविकस्सा”ति-आदिना बाकुलत्थेरवत्थुम्हि वुत्तनयेन.
दारुभारं कत्वाति दारुभारं सकटे कत्वा, आरोपेत्वाति अत्थो. ओस्सज्जित्वाति छड्डेत्वा. सकटमूलेति सकटसमीपे. वाळयक्खानुचरितेति कुरुरेहि यक्खेहि अनुविचरितब्बे. यक्खपरिग्गहितञ्हि राजगहनगरं.
374. समाधितोति पठमज्झानादिसमाधितो. पुब्बेति उपचारज्झानक्खणे. पच्छाति समापत्तिया चिण्णपरियन्ते. तङ्खणेति समापन्नक्खणे. समथानुभावनिब्बत्तो विसेसोति तस्मिं तस्मिं झाने समाधितेजेन निब्बत्तो नीवरणविक्खम्भनवितक्कादिसमतिक्कमसञ्ञावेदयितनिरोधपरिस्सयसहनादिको विसेसो.
कपोतकन्दरायन्ति एवंनामके अरञ्ञविहारे. जुण्हाय रत्तियाति चन्दालोकवतिया रत्तिया. नवोरोपितेहि केसेहीति इत्थम्भूतलक्खणे करणवचनं. यस्साति पहारस्स. तस्साति यक्खस्स. खिप्पनिसन्तिभावस्स उक्कंसगतत्ता थेरो तस्मिं पहरन्ते एव समापत्तिं समापज्जीति आह “पहरणसमये समापत्तिं अप्पेसी”ति. पाळियं पन “निसिन्नो होति अञ्ञतरं समाधिं समापज्जित्वा”ति (उदा. 34) वुत्तं. इमे पन थेरा समापत्तितो वुट्ठानसमकालं तेन पहारो दिन्नोति वदन्ति.
सञ्जीवत्थेरन्ति ककुसन्धस्स भगवतो दुतियं अग्गसावकं महाथेरं सन्धायाह. सो हि आयस्मा अरञ्ञादीसु यत्थ कत्थचि निसिन्नो अप्पकसिरेनेव निरोधं समापज्जति, तस्मा एकदिवसं अञ्ञतरस्मिं रुक्खमूले निरोधं समापज्जि, तं सन्धाय वुत्तं “निरोधसमापन्नन्”ति-आदि. चीवरे अंसुमत्तम्पि न झायित्थ, सरीरे का कथा. तेनेव हि थेरो “सञ्जीवो” त्वेव पञ्ञायित्थ. अयमस्साति अस्स आयस्मतो सञ्जीवत्थेरस्स यो निरोधसमापत्तियं अग्गिपरिस्सयाभावो, अयं समाधिविप्फारा इद्धीति योजना. कथं पन निरोधसमापत्तियं समाधिविप्फारसम्भवोति आह “अनुपुब्ब…पे… निब्बत्तत्ता”ति.
पठमं ठपितभण्डकस्साति सब्बपठमं ठपितभण्डकस्स. तञ्हि गहणकाले सब्बपच्छिमं गय्हति. कालपरिच्छेदवसेनाति “एत्तके काले गते वुट्ठहिस्सामी”ति समापत्तितो पुब्बे कतकालपरिच्छेदवसेन. भीता विरविंसूति रत्तन्धकारे रूपदस्सनेन “पिसाचो उट्ठहती”ति मञ्ञमाना. एत्तकेहि नाम भण्डकेहि अज्झोत्थटो निब्बिकारो “अहो महानुभावो, अहो विवेकवासी”ति च थेरगतेन पसादेन.
तत्ततेलकटाहन्ति आधारसीसेन आधेय्यमाह, कटाहे तत्ततेलं कटाहेन आसिञ्चीति अधिप्पायो. विवट्टमानन्ति कत्थचिपि अलग्गनवसेन भस्सन्तं.
सपरिवाराति पञ्चहि इत्थिसतेहि सपरिवारा. राजानं मेत्ताय फरीति ओदिस्सकमेत्तासमापत्तिया राजानं फुसि. खिपितुन्ति विज्झितुं. ओरोपेतुन्ति सरसन्नाहं पटिसंहरितुं.
375. पटिक्कूलादीसूति अनिट्ठादीसु. अनिट्ठं हि पटिक्कूलं, अमनुञ्ञम्पि “पटिक्कूलन्”ति वुच्चति. आदि-सद्देन अपटिक्कूलादिं सङ्गण्हाति. तत्थाति पटिक्कूलारम्मणे. उपेक्खकोति छळङ्गुपेक्खाय उपेक्खको. तत्थाति पटिक्कूलापटिक्कूलभेदे वत्थुस्मिं. सतोति सतिवेपुल्लप्पत्तिया सतिमा. सम्पजानोति पञ्ञावेपुल्लप्पत्तिया सम्पजानकारी. अयन्ति अयं पटिक्कूलादिवत्थूसु अपटिक्कूलसञ्ञीविहारादिका खीणासवानं अग्गमग्गाधिगमसिद्धा चित्तिस्सरियता. तेनाह “चेतोवसिप्पत्तानं…पे… वुच्चती”ति.
अनिट्ठे वत्थुस्मिं सत्तसञ्ञिते मेत्ताफरणं वा धातुसो पच्चवेक्खणाय धातुमनसिकारं वा गूथादिके धातुमनसिकारं करोन्तोति योजेतब्बं. अपटिक्कूलसञ्ञी विहरतीति हितेसिताय, धम्मसभावचिन्तनाय च न पटिक्कूलसञ्ञी हुत्वा इरियापथविहारेन विहरति. इट्ठे वत्थुस्मिं ञातिमित्तादिके. केसादि-असुचिकोट्ठासमत्तमेवाति असुभफरणं वा असुभमनसिकारं वा. तत्थ रूपधम्मजातं अनिच्चन्ति आदि-अत्थो इति-सद्दो, तस्मा अनिच्चदुक्खानत्तविपरिणामधम्मोति मनसिकारं वा करोन्तोति योजना. पटिक्कूलापटिक्कूलेसूति इट्ठानिट्ठानि वत्थूनि एकज्झं गहेत्वा वदति. एस नयो इतरत्थ. यं वा सत्तानं पठमं पटिक्कूलतो उपट्ठितमेव पच्छा अपटिक्कूलतो उपतिट्ठति, यञ्च अपटिक्कूलतो उपट्ठितमेव पच्छा पटिक्कूलतो उपतिट्ठति, तदुभयेपि खीणासवो सचे आकङ्खति, वुत्तनयेन अपटिक्कूलसञ्ञी वा विहरेय्य, पटिक्कूलसञ्ञी वाति अयमरियिद्धि वुत्ता.
चक्खुना रूपं दिस्वाति कारणवसेन “चक्खू”ति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन, चक्खुना वा कारणभूतेन, द्वारभूतेन वा रूपं पस्सित्वा. नेव सुमनो होतीति गेहस्सितसोमनस्सस्सायं पटिक्खेपो, न नेक्खम्मपक्खिकाय किरियासोमनस्सवेदनाय. छळङ्गुपेक्खन्ति इट्ठानिट्ठछळारम्मणापाथे परिसुद्धपकतिभावाविजहनलक्खणं छसु द्वारेसु पवत्तिया “छळङ्गुपेक्खा”ति लद्धनामं तत्रमज्झत्तुपेक्खं. यथावुत्तमत्थं पाळिया समत्थेतुं “पटिसम्भिदायन्”ति-आदि वुत्तं.
376. पक्खी-आदीनन्ति आदि-सद्देन देवादीनं सङ्गहो. वेहासगमनादिकाति पन आदि-सद्देन चक्खुविसुद्धि-आदिं सङ्गण्हाति. कुसलकम्मेन निब्बत्तित्वापि अकुसलविपाकानुभावेन सुखसमुस्सयतो विनिपतितत्ता विनिपातिकानं. झानन्ति अभिञ्ञापत्तं झानं सन्धायाह. विपस्सनापि उक्कंसगता उब्बेगपीतिसहिता आकासे लङ्घापनमत्तापि होतीति वुत्तं “विपस्सनं वा”ति. “पठमकप्पिकानन्”ति इदं “एकच्चानं मनुस्सानन्”ति इमस्स विसेसनं दट्ठब्बं. एवमादीनन्ति आदि-सद्देन पुनब्बसुमातादीनं सङ्गहो दट्ठब्बो.
377. वेहासन्ति भुम्मत्थे उपयोगवचनं, अच्चन्तसंयोगे वा. चक्कवत्ती हि चक्करतनं पुरक्खत्वा अत्तनो भवनतो अब्भुग्गन्त्वा आकासेनेव सिनेरुं पदक्खिणं कत्वा सकलचक्कवाळं अनुसंयायतीति. अस्सबन्धाति अस्सपाला, ये अस्सानं यवदायका. तथा गोबन्धा.
चक्कवत्ति-आदीनं पुञ्ञिद्धिया वित्थारियमानाय अतिपपञ्चो होतीति पुञ्ञवतो इद्धिं लक्खणतो दस्सेन्तेन “परिपाकं गते पुञ्ञसम्भारे इज्झनकविसेसो”ति वत्वापि जोतिकादीनं पुञ्ञिद्धिं एकदेसेन दस्सेतुं “एत्थ चा”ति-आदि वुत्तं. तत्थ सुवण्णपब्बतोति सब्बसुवण्णमयो पब्बतो. तस्स किर गहितगहितट्ठाने ओधि न पञ्ञायति. एकसीतामत्तेति एत्थ सीता नाम कसनवसेन नङ्गलस्स गतमग्गो. तुम्बं नाम आळ्हकं. चुद्दस मग्गाति चतुद्दस कसनमग्गा.
378. विज्जं परिजपित्वाति गन्धारीविज्जादिकं अत्तनो विज्जं कतूपचारं परिवत्तेत्वा मन्तपठनक्कमेन पठित्वा.