रूपक्खन्धकथावण्णना

432. तत्थाति तेसु पञ्चसु खन्धेसु. यं किञ्चीति अनवसेसपरियादानं. रुप्पनलक्खणन्ति अतिप्पसङ्गनियमनं. यं-सद्देन हि सनिपातेन किं-सद्देन च गहितेन अनियमत्थताय अतिप्पसङ्गे आपन्ने तं रुप्पनसद्दो निवत्तेति, तेन रूपस्स अनवसेसपरिग्गहो कतो होति. सीतादीहीति सीतुण्हजिघच्छापिपासादीहि. हेतु-अत्थे चेतं करणवचनं. रुप्पनं लक्खणं एतस्साति रुप्पनलक्खणं. धम्मो एव धम्मजातं. रुप्पनञ्चेत्थ सीतादिविरोधिपच्चयसन्निपाते विसदिसुप्पत्ति. ननु च अरूपधम्मानम्पि विरोधिपच्चयसमागमे विसदिसुप्पत्ति लब्भतीति? सच्चं लब्भति, न पन विभूततरं. विभूततरं हेत्थ रुप्पनं अधिप्पेतं सीतादिग्गहणतो. यदि एवं, कथं ब्रह्मलोके रूपसमञ्ञा? तत्थापि तंसभावानतिवत्तनतो होतियेव रूपसमञ्ञा, अनुग्गाहकपच्चयवसेन वा. विरोधिपच्चयसन्निपाते यो अत्तनो सन्ताने भिन्ने भिज्जमानस्सेव विसदिसुप्पत्तिहेतुभावो, तं रुप्पनन्ति अञ्ञे. इमस्मिं पक्खे रूपयति विकारं आपादेतीति रूपं, पुरिमपक्खे पन रुप्पतीति. सङ्घट्टनेन विकारापत्तियं रुप्पनसद्दो निरुळ्होति केचि. इमस्मिं पक्खे अरूपधम्मेसु रूपसमञ्ञाय पसङ्गो एव नत्थि सङ्घट्टनाभावतो. पटिघातो रुप्पनन्ति अपरे. सब्बं तं एकतो कत्वाति रासट्ठं हदये ठपेत्वा वदति.
भूतोपादायभेदतोति एत्थ तदधीनवुत्तिताय भवति एत्थ उपादायरूपन्ति भूतं. भूतानि उपादियतेव, न पन सयं तेहि, अञ्ञेहि वा उपादीयतीति उपादायं.
कामं चतुधातुववत्थाने वचनत्थादितोपि भूतानि विभावितानेव, सभावधम्मानं पन लक्खणादिविभावनाति कत्वा वुत्तं “लक्खणरसपच्चुपट्ठानानि चतुधातुववत्थाने वुत्तानी”ति. तत्थ पदट्ठानस्स अवुत्तत्ता आह “पदट्ठानतो पना”ति-आदि. अवचनञ्च तस्स तस्सत्थस्स पच्चयतोति एत्थ पकारन्तरेन विभावितत्ताति दट्ठब्बं. सब्बापीति चतस्सोपि धातुयो. आपोसङ्गहिताय तेजोनुपालिताय वायोवित्थम्भिताय एव पथवीधातुया पवत्ति, न अञ्ञथाति सा सेसभूतत्तयपदट्ठाना, एवमितरापीति आह “अवसेसधातुत्तयपदट्ठाना”ति.
चतुवीसतिविधन्ति गणनपरिच्छेदो बलरूपादीनं पटिसेधनत्थो. तत्थ यं वत्तब्बं, तं परतो आवि भविस्सति. चक्खतीति चक्खु, विञ्ञाणाधिट्ठितं रूपं अस्सादेन्तं विय होतीति अत्थो. चक्खतीति हि अयं चक्खति-सद्दो “मधुं चक्खति, ब्यञ्जनं चक्खती”ति-आदीसु विय अस्सादनत्थो. वुत्तञ्हेतं “चक्खुं खो, मागण्डिय, रूपारामं रूपरतं रूपसमुदितन्”ति (म. नि. 2.209). अट्ठकथायम्पि वुच्चति “रूपेसु आविञ्छनरसन्”ति (विसुद्धि. 2.433; ध. स. अट्ठ. 600). सतिपि सोतादीनं सद्दारम्मणादिभावे निरुळ्हत्ता दस्सने एव चक्खु-सद्दो पवत्तति पदुमादीसु पङ्कजादिसद्दा वियाति दट्ठब्बं. अथ वा चक्खतीति विञ्ञाणाधिट्ठितं समविसमं आचिक्खन्तं विय अभिब्यत्तं वदन्तं विय होतीति अत्थो. अट्ठकथायं पन “विभावेति चा”ति (महानि. अट्ठ. 13; विभ. अट्ठ. 154) वुत्तं. तं अनेकत्थत्ता धातूनं विभावनत्थतापि चक्खति-सद्दस्स सम्भवतीति कत्वा वुत्तं. सुणाति एतेन, विञ्ञाणाधिट्ठितं सयं वा सुणातीति सोतं. घायति एतेन, सयं वा घायतीति घानं. रसग्गहणमूलकत्ता अज्झोहरणस्स जीवितनिमित्तं आहाररसो जीवितं, तस्मिं निन्नताय तं अव्हायतीति जिव्हा निरुत्तिनयेन. कुच्छितानं सासवधम्मानं आयो उप्पत्तिट्ठानन्ति कायो अनुत्तरियहेतुभावं अनागच्छन्तेसु कामरागनिदानकम्मजनितेसु, कामरागस्स च विसेसपच्चयेसु घानजिव्हाकायेसु कायस्स विसेसतो सासवपच्चयत्ता. तेन हि फोट्ठब्बसुखं अस्सादेन्ता सत्ता मेथुनम्पि सेवन्ति. कायिन्द्रियवत्थुका वा चत्तारो खन्धा बलवकामासवादिहेतुभावतो विसेसेन सासवाति कुच्छितानं सासवधम्मानं आयोति कायो वुत्तो. वण्णविकारं आपज्जमानं हदयङ्गतभावं रूपयतीति रूपं, रूपमिव पकासं करोति सविग्गहमिव दस्सेतीति अत्थो. अनेकत्थत्ता वा धातूनं पकासनत्थो एव रूपसद्दो दट्ठब्बो. सप्पतीति सद्दो, उदाहरीयति, सकेहि वा पच्चयेहि सप्पीयति सोतविञ्ञेय्यभावं उपनीयतीति अत्थो. गन्धयतीति गन्धो, अत्तनो वत्थुं सूचयति अपाकटं “इदं सुगन्धं, दुग्गन्धन्”ति पकासेति पटिच्छन्नं वा पुप्फफलादिं “इदमेत्थ अत्थी”ति पेसुञ्ञं करोन्तं विय होतीति अत्थो. रसन्ति तं सत्ताति रसो, असादेन्तीति अत्थो.
इत्थियाव इन्द्रियं इत्थिन्द्रियं, तथा पुरिसिन्द्रियं. जीवन्ति तेन सहजातधम्माति जीवितं, तदेव इन्द्रियं जीवितिन्द्रियं. हदयञ्च तं वत्थु च, हदयस्स वा मनोविञ्ञाणस्स वत्थु हदयवत्थु. चोपनकायभावतो कायो च सो अधिप्पायविञ्ञापनतो विञ्ञत्ति चाति कायविञ्ञत्ति. चोपनवाचाभावतो, अधिप्पायविञ्ञापनतो च वची च सा विञ्ञत्ति चाति वचीविञ्ञत्ति. विग्गहाभावतो न कस्सति, कसितुं छिन्दितुं न सक्का, न वा कासति दिब्बतीति अकासं, अकासमेव आकासं, तदेव निस्सत्तनिज्जीवट्ठेन आकासधातु. रूपस्साति निप्फन्नरूपस्स. लहुभावो लहुता. सयं अनिप्फन्नताय “रूपस्सा”ति विसेसितं. एस नयो सेसेसुपि. अयं पन विसेसो– कम्मनि साधु कम्मञ्ञं, तस्स भावो कम्मञ्ञता. पठमं, उपरि च चयो पवत्ति उपचयो. पुब्बापरवसेन सम्बन्धा तति पवत्ति सन्तति. अनिच्चस्स विनासिनो भावो अनिच्चता. कबलं करीयतीति कबळीकारो. आहरतीति आहारो. एवं ताव उपादायरूपं सद्दत्थतो वेदितब्बं.
कमतो पन सब्बेसं रूपधम्मानं निस्सयभावेन मूलभूतत्ता पठमं भूतरूपानि उद्दिट्ठानि. इतरेसु अज्झत्तिकभावेन अत्तभावसमञ्ञाय मूलभावतो चक्खादीनि पञ्च आदितो उद्दिट्ठानि. तेसं विसयीनं इमे विसयाति दस्सेतुं रूपादीनि चत्तारि उद्दिट्ठानि. फोट्ठब्बं पन अनुपादारूपत्ता, भूतग्गहणेन गहितत्ता च इध न गहितं. स्वायं अत्तभावो इमेहि “इत्थी”ति वा “पुरिसो”ति वा सङ्खं गच्छतीति दस्सनत्थं तदनन्तरं इत्थिपुरिसिन्द्रियद्वयं उद्दिट्ठं. “इमिना जीवती”ति वोहारं लब्भतीति दस्सनत्थं ततो जीवितिन्द्रियं. तस्स इमं निस्साय विञ्ञाणप्पवत्तियं अत्तहितादिसिद्धीति दस्सनत्थं हदयवत्थु. तस्स इमासं वसेन सब्बे कायवचीपयोगाति दस्सनत्थं विञ्ञत्तिद्वयं. इमाय रूपकायस्स परिच्छेदो, अञ्जसो चाति दस्सनत्थं आकासधातु. इमेहिस्स सुखप्पवत्ति, उप्पत्ति-आदयो चाति दस्सनत्थं लहुतादयो. सब्बो चायं चतुसन्ततिरूपसन्तानो इमिना उपत्थम्भीयतीति दस्सनत्थं अन्ते कबळीकारो आहारो उद्दिट्ठोति वेदितब्बो.
433. इदानि यथा-उद्दिट्ठानि उपादारूपानि लक्खणादितो निद्दिसितुं “तत्थ रूपाभिघातारहभूतप्पसादलक्खणन्”ति-आदि आरद्धं. तत्थ तत्थाति तेसु उपादारूपेसु. रूपे, रूपस्स वा अभिघातो रूपाभिघातो, तं अरहतीति रूपाभिघातारहो, रूपाभिघातो होतु वा मा वा एवंसभावो चतुन्नं भूतानं पसादो रूपाभिघातारहभूतप्पसादो, एवंलक्खणं चक्खूति अत्थो. यस्मा पच्चयन्तरसहितो एव चक्खुपसादो रूपाभिहननवसेन पवत्तति, न केवलो. तस्मा तंसभावताव पमाणं, न रूपाभिघातोति दस्सनत्थं रूपाभिघातारहता वुत्ता यथा विपाकारहं कुसलाकुसलन्ति. अभिघातो च विसयविसयीनं अञ्ञमञ्ञं अभिमुखीभावो योग्यदेसावट्ठानं अभिघातो वियाति कत्वा. सो रूपे चक्खुस्स, रूपस्स वा चक्खुम्हि होति. तेनाह “यं चक्खु अनिदस्सनं सप्पटिघं रूपम्हि सनिदस्सनम्हि सप्पटिघम्हि पटिहञ्ञि वा”ति, “यम्हि चक्खुम्हि अनिदस्सनम्हि सप्पटिघम्हि रूपं सनिदस्सनं सप्पटिघं पटिहञ्ञि वा पटिहञ्ञति वा”ति (ध. स. 597) च आदि. परिपुण्णापरिपुण्णायतनत्तभावनिब्बत्तकस्स कम्मस्स निदानभूता कामतण्हा, रूपतण्हा च तदायतनिकभवपत्थनाभावतो दट्ठुकामतादिवोहारं अरहतीति दुतियनयो सब्बत्थ वुत्तो. तत्थ दट्ठुकामतानिदानकम्मं समुट्ठानं एतेसन्ति दट्ठुकामतानिदानकम्मसमुट्ठानानि. एवंविधानं भूतानं पसादो दट्ठुकामता…पे… पसादो, एवंलक्खणं चक्खु. तस्स तस्स हि भवस्स मूलकारणभूता तण्हा तस्मिं तस्मिं भवे उप्पज्जनारहायतनविसयापि नाम होतीति कामतण्हादीनं दट्ठुकामतादिवोहारारहता वुत्ता.
दट्ठुकामताति हि दट्ठुमिच्छा, रूपतण्हाति अत्थो. एत्थ च दट्ठुकामताय, सेसानञ्च तंतंअत्तभावनिब्बत्तककम्मायूहनक्खणतो सति पुरिमनिब्बत्तियं वत्तब्बं नत्थि, असति पन मग्गेन असमुग्घातितभावोयेव कारणन्ति दट्ठब्बं. यतो मग्गेन असमुच्छिन्नं कारणलाभे सति उप्पज्जित्वा अत्तनो फलस्स पच्चयभावूपगमनतो विज्जमानमेवाति उप्पन्नता अत्थिता परियायेहि वुच्चति “अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो उप्पन्नुप्पन्ने पापके अकुसले धम्मे अन्तरायेव अन्तरधापेती”ति (सं. नि. 5.156), “सन्तं वा अज्झत्तं कामच्छन्दं ‘अत्थि मे अज्झत्तं कामच्छन्दो’ति पजानाती”ति (दी. नि. 2.382; म. नि. 1.115) च एवमादीसु.
रूपेसु पुग्गलस्स, विञ्ञाणस्स वा आविञ्छनरसं. आधारभावपच्चुपट्ठानं निस्सयपच्चयभावतो. दट्ठुकामतानिदानकम्मजभूतपदट्ठानं येसं भूतानं पसादो, तेवस्स आसन्नकारणन्ति कत्वा. एत्थ च तंतंअत्तभावनिप्फादकसाधारणकम्मवसेन पुरिमं चक्खुलक्खणं वुत्तं कारणविसेसस्स अनामट्ठत्ता. “एवरूपं नाम मे चक्खु होतू”ति एवं निब्बत्तित-आवेणिककम्मवसेन दुतियन्ति वदन्ति. सतिपि पन पञ्चन्नं पसादभावसामञ्ञे सविसयावभासनसङ्खातस्स पसादब्यापारस्स वसेन पुरिमं वुत्तं. पसादकारणस्स सतिपि कम्मभावसामञ्ञे, एकत्ते वा अत्तनो कारणभेदेन भेददस्सनवसेन दुतियन्ति दट्ठब्बं. सोतादीनं लक्खणादीसु वुत्तनयेनेव अत्थो वेदितब्बो.
एत्थाह– चक्खादीनं इन्द्रियानं किं एककम्मुना उप्पत्ति, उदाहु नानाकम्मुनाति? उभयथापीति पोराणा. तत्थ नानाकम्मुना ताव उप्पत्तियं चक्खादीनं विसेसे वत्तब्बं नत्थि कारणस्स भिन्नत्ता. एककम्मुना पन उप्पत्तियं कथं नेसं विसेसोति? कारणस्स भिन्नत्ता एव. तंतंभवपत्थनाभूता हि तण्हा तंतंभवपरियापन्नायतनाभिलासताय सयं विचित्तरूपा उपनिस्सयभावेन तंतंभवनिब्बत्तककम्मस्स विचित्तभेदतं विदहति. यतो तदाहितविसेसं तं तथारूपसमत्थतायोगेनानेकरूपापन्नं विय अनेकं विसिट्ठसभावं फलं निब्बत्तेति. न चेत्थ समत्थता समत्थभावतो अञ्ञा वेदितब्बा कारणविसेसेन आहितविसेसस्स विसिट्ठफलनिप्फादनयोग्यतामत्ततो. अयञ्च एकस्सपि कम्मस्स अनेकिन्द्रियहेतुताविसेसयोगो युत्तितो, आगमनतो च परतो आगमिस्सति. अपिच एकस्सेव कुसलचित्तस्स सोळसादिविपाकचित्तनिब्बत्तिहेतुता वुच्चति. लोकेपि एकस्सेव सालिबीजस्स परिपुण्णापरिपुण्णतण्डुल-आतण्डुलफलनिब्बत्तिहेतुता दिस्सतेव, किं वा एताय युत्तिचिन्ताय. यतो कम्मफलं चक्खादीनि, कम्मविपाको च सब्बसो बुद्धानंयेव ञाणस्स विसयोति.
434. केचीति महासङ्घिकेसु एकच्चे. तेसु हि वसुधम्मो एवं वदति “चक्खुम्हि तेजो अधिकं, सोते वायु, घाने पथवी, जिव्हाय आपो, काये सब्बेपि समा”ति. चक्खादीसु तेजादि-अधिकता नाम तन्निस्सयभूतानं तदधिकतायाति दस्सेन्तो “तेजाधिकानं भूतानं पसादो चक्खू”ति-आदिमाह. कायो सब्बेसन्ति को एत्थ विसेसो, ननु तेजादि-अधिकानञ्च भूतानं पसादा सब्बेसंयेवाति? सच्चमेतं, इदं पन “सब्बेसन्”ति वचनं समानानन्ति इममत्थं दीपेति अनुवत्तमानस्स एकदेसाधिकभावस्स निवारणवसेन वुत्तत्ता. तेजादीनं हि पच्चेकं अधिकभावे विय द्विन्नं, तिण्णं वा अधिकभावेपि यथावुत्ताधिकभावेनेव एककादिवसेन लब्भमानाय ओमत्ततायपि कायप्पसादो न होतीति पाकटोयमत्थो. तस्मा चतुन्नम्पि भूतानं समभावेन कायप्पसादो होतीति सब्बसद्दो इध समभावदीपको दट्ठब्बो. तेजादीनन्ति पदीपसङ्खातस्स तेजस्स ओभासरूपेन, वायुस्स सद्देन, पथविया गन्धेन, खेळसङ्खातस्स उदकस्स रसेनाति पुरिमवादे, पच्छिमवादे च यथायोगं तंतंभूतगुणेहि अनुग्गय्हभावतो, रूपादीनं गहणे उपकारितब्बतोति अत्थो. आलोकादिसहकारीकारणसहितानंयेव चक्खादीनं रूपादि-अवभासनसमत्थता, विवरस्स च सोतविञ्ञाणूपनिस्सयभावो गुणोति तेसं लद्धि. तेजादीनं विय पन विवरस्स भूतभावाभावतो यथायोग-ग्गहणं. अथ वा रूपादयो विय विवरम्पि भूतगुणोति पराधिप्पाये तेजस्स आलोकरूपेन, आकाससङ्खातस्स विवरस्स सद्देन, वायुस्स गन्धेन, उदकस्स रसेन, पथविया फोट्ठब्बेनाति एवं यथायोगं तंतंभूतगुणेहीति योजना.