पञ्ञाभूमि-मूल-सरीरववत्थानवण्णना
430. इमाय पञ्ञायाति विपस्सनापञ्ञाय. भूमि सल्लक्खणादिग्गहणवसेन पवत्तिट्ठानभावतो. आदि-सद्देन आहारादीनं सङ्गहो दट्ठब्बो. कस्मा पनेते एवं बहुधम्मा भूमिभावेन गय्हन्ति, ननु खन्धादीसु एकेनापि अत्थसिद्धि होतीति? न, तिविधसत्तानुग्गहत्थं खन्धादित्तयग्गहणं कत्तब्बं, अञ्ञथा सब्बसाधारणो अनुग्गहो न कतो सिया. तिविधा हि सत्ता रूपसम्मूळ्हा अरूपसम्मूळ्हा उभयसम्मूळ्हाति. तेसु ये अरूपसम्मूळ्हा, तदत्थं खन्धानं गहणं अरूपधम्मानं चतुधा विभत्तत्ता. ये रूपसम्मूळ्हा, तदत्थं आयतनानं रूपधम्मानं अद्धेकादसधा विभत्तत्ता. ये पन उभयसम्मूळ्हा, तदत्थं धातूनं उभयेसम्पि विभत्तत्ता. तथा इन्द्रियभेदेन तिक्खिन्द्रिया मज्झिमिन्द्रिया मुदिन्द्रिया, संखित्तरुची मज्झिमरुची वित्थाररुचीति च तिविधा सत्ता, तेसम्पि अत्थाय यथाक्कमं खन्धादिग्गहणं कतन्ति योजेतब्बं. इन्द्रियग्गहणं पन कामं एते धम्मा इस्सरा विय सहजातधम्मेसु इस्सरियं आधिपच्चं पवत्तेन्ति, तं पन नेसं धम्मसभावसिद्धं, न एत्थ कस्सचि वसीभावो सुञ्ञा एते अवसवत्तिनोति अनत्तलक्खणस्स सुखग्गहणत्थं. तं पनेतं चतुब्बिधम्पि पवत्तिनिवत्तितदुभयहेतुवसेन दिट्ठमेव उपकारावहं, न अञ्ञथाति सच्चादिद्वयं गहितं. आदि-सद्देन गहितधम्मेसुपि अयं नयो नेतब्बो. मूलं पतिट्ठाभावतो. सति हि सीलविसुद्धियं, चित्तविसुद्धियञ्च अयं पञ्ञा मूलजाता होति, नासतीति. सरीरं परिब्रूहेतब्बतो. इमिस्सा हि पञ्ञाय सन्तानवसेन पवत्तमानाय पादपाणिसीसट्ठानिया दिट्ठिविसुद्धि-आदिका इमा पञ्च विसुद्धियो अवयवेन समुदायूपलक्खणनयेन सरीरन्ति वेदितब्बा. 431. पञ्च खन्धाति एत्थ पञ्चाति गणनपरिच्छेदो, तेन न ततो हेट्ठा, न उद्धन्ति दस्सेति. खन्धाति परिच्छिन्नधम्मनिदस्सनं. यस्मा चेत्थ खन्ध-सद्दो रासट्ठो महा-उदकक्खन्धोति-आदीसु (a. नि. 4.51; 6.37) विय, तस्मा अतीतादिविभागभिन्नं सब्बं रूपं रासिवसेन बुद्धिया एकज्झं गहेत्वा रूपमेव खन्धो रूपक्खन्धोति समानाधिकरणसमासो दट्ठब्बो. तीहि खन्धेहि इणं दस्सामाति-आदीसु विय कोट्ठासट्ठे पन खन्ध-सद्दे निब्बानस्सापि खन्धन्तरभावो आपज्जतीति? नापज्जति अतीतादिविभागाभावतो. न हि एकस्स निच्चस्स सतो निब्बानस्स अतीतादिविभागो अत्थीति. पठमेनत्थेन रूपरासीति अत्थो, दुतियेन रूपकोट्ठासोति. वेदनाक्खन्धोति-आदीसुपि एसेव नयो. कस्मा पनेते खन्धा पञ्चेव वुत्ता इमिना एव च कमेनाति? भाजनभोजनब्यञ्जनभत्तकारकभुञ्जकविकप्पदस्सनतो यथोळारिकयथासंकिलेसूपदेसतो चाति वेदितब्बं. विवादमूलहेतुभावं संसारहेतुतं, कम्महेतुतञ्च चिन्तेत्वा वेदनासञ्ञा सङ्खारक्खन्धतो नीहरित्वा विसुं खन्धभावेन देसिता.