पञ्ञापभेदकथावण्णना
425. धम्मसभावपटिवेधो नाम पञ्ञाय आवेणिको सभावो, न तेनस्सा कोचि विभागो लब्भतीति आह “धम्मसभावपटिवेधलक्खणेन ताव एकविधा”ति. लुज्जनपलुज्जनट्ठेन लोको वुच्चति वट्टं, तप्परियापन्नताय लोके नियुत्ता, तत्थ वा विदिताति लोकिया. तत्थ अपरियापन्नताय लोकतो उत्तरा उत्तिण्णाति लोकुत्तरा. लोकुत्तरापि हि मग्गसम्पयुत्ता भावेतब्बा. विपस्सनापरियायोपि तस्सा लब्भतेवाति लोकुत्तर-ग्गहणं न विरुज्झति. अत्तानं आरम्मणं कत्वा पवत्तेहि सह आसवेहीति सासवा, आरम्मणकरणवसेनपि नत्थि एतिस्सा आसवाति अनासवा. आदि-सद्देन आसवविप्पयुत्तसासवदुकादीनं सङ्गहो दट्ठब्बो. नामरूपववत्थानवसेनाति नामववत्थानवसेन, रूपववत्थानवसेन च. पठमं निब्बानदस्सनतो दस्सनञ्च, निस्सयभावतो सम्पयुत्ता धम्मा भवन्ति एत्थ, सयम्पि वा भवति उप्पज्जति न निब्बानं विय अपातुभावन्ति भूमि चाति दस्सनभूमि, पठममग्गो. सेसमग्गत्तयं पन यस्मा पठममग्गेन दिट्ठस्मिंयेव धम्मे भावनावसेन उप्पज्जति, न अदिट्ठपुब्बं किञ्चि पस्सति, तस्मा भावना च यथावुत्तेनत्थेन भूमि चाति भावनाभूमि. तत्थ पञ्ञा दस्सनभूमिभावनाभूमिवसेन दुविधाति वुत्ता. सुतादिनिरपेक्खाय चिन्ताय निब्बत्ता चिन्तामया. एवं सुतमया, भावनामया च. मयसद्दो पच्चेकं सम्बन्धितब्बो. आये वड्ढियं कोसल्लं आयकोसल्लं, अपाये अवड्ढियं कोसल्लं अपायकोसल्लं, उपाये तस्स तस्स अत्थस्स निब्बत्तिकारणे कोसल्लं उपायकोसल्लन्ति विसुं विसुं कोसल्लपदं सम्बन्धितब्बं. अज्झत्तं अभिनिवेसो पटिपज्जनं एतिस्साति अज्झत्ताभिनिवेसा. एवं बहिद्धाभिनिवेसा, उभयाभिनिवेसा च वेदितब्बा. 426. लोकियमग्गसम्पयुत्ताति लोकियकुसलचित्तुप्पादेसु मग्गसम्पयुत्ता, विसेसतो दिट्ठिविसुद्धि-आदिविसुद्धिचतुक्कसङ्गहितमग्गसम्पयुत्ता. समुदायेसु पवत्ता समञ्ञा तदेकदेसेसुपि वत्ततीति आह “मग्गसम्पयुत्ता”ति, पच्चेकम्पि वा सम्मादिट्ठि-आदीनं मग्गसमञ्ञाति कत्वा एवं वुत्तं. धम्मनानत्ताभावेपि पदत्थनानत्तमत्तेन दुक्करवचनं होतीति वुत्तं “अत्थतो पनेसा लोकियलोकुत्तरावा”ति. आसवविप्पयुत्तसासवदुकादीसुपि विप्पयुत्ततादिग्गहणमेव विसेसो, अत्थतो लोकियलोकुत्तराव पञ्ञाति आह “एसेव नयो”ति. आदि-सद्देन ओघनीय-ओघविप्पयुत्त-ओघनीयादिदुकानं सङ्गहो दट्ठब्बो. पठमज्झानिकानि चत्तारि मग्गचित्तानि, तथा दुतियादिज्झानिकानि चाति एवं सोळससु मग्गचित्तेसु. विपस्सनापञ्ञाय इध अधिप्पेतत्ता महग्गतपञ्ञा न गहिता. 427. अत्तनो चिन्तावसेनाति तस्स तस्स अनवज्जस्स अत्थस्स साधने परोपदेसेन विना अत्तनो उपायचिन्तावसेनेव. सुतवसेनाति यथासुतस्स परोपदेसस्स वसेन. यथा तथा वाति परतो उपदेसं सुत्वा वा असुत्वा वा सयमेव भावनं अनुयुञ्जन्तस्स. “अप्पनाप्पत्ता”ति इदं सिखाप्पत्तभावनामयं दस्सेतुं वुत्तं, न पन “अप्पनाप्पत्ताव भावनामया”ति. योगविहितेसूति पञ्ञाविहितेसु पञ्ञापरिणामितेसु उपायसम्पादितेसु. कम्मायतनेसूति एत्थ कम्ममेव कम्मायतनं, कम्मञ्च तं आयतनञ्च आजीवानन्ति वा कम्मायतनं. एस नयो सिप्पायतनेसुपि. तत्थ दुविधं कम्मं हीनञ्च वड्ढकीकम्मादि, उक्कट्ठञ्च कसिवाणिजादि. सिप्पम्पि दुविधं हीनञ्च नळकारसिप्पादि, उक्कट्ठञ्च मुद्दागणनादि. विज्जाव विज्जाट्ठानं. तं धम्मिकमेव नागमण्डलपरित्तफुधमनकमन्तसदिसं वेदितब्बं. तानि पनेतानि एकच्चे पण्डिता बोधिसत्तसदिसा मनुस्सानं फासुविहारं आकङ्खन्ता नेव अञ्ञेहि करियमानानि पस्सन्ति, न वा कतानि उग्गण्हन्ति, न कथेन्तानं सुणन्ति. अथ खो अत्तनो धम्मताय चिन्ताय करोन्ति, पञ्ञवन्तेहि अत्तनो धम्मताय चिन्ताय कतानिपि अञ्ञेहि उग्गण्हित्वा करोन्तेहि कतसदिसानेव होन्ति. कम्मस्सकतन्ति “इदं कम्मं सत्तानं सकं, इदं नो सकन्”ति एवं जाननञाणं. सच्चानुलोमिकन्ति विपस्सनाञाणं. तं हि सच्चपटिवेधस्स अनुलोमनतो “सच्चानुलोमिकन्”ति वुच्चति. इदानिस्स पवत्तनाकारं दस्सेतुं “रूपं अनिच्चन्ति वा”ति-आदि वुत्तं. तत्थ वा-सद्देन अनियमत्थेन दुक्खानत्तलक्खणानिपि गहितानेवाति दट्ठब्बं नानन्तरियकभावतो. यं हि अनिच्चं, तं दुक्खं. यं दुक्खं, तदनत्ताति. यं एवरूपिन्ति यं एवं हेट्ठा निद्दिट्ठसभावं. अनुलोमिकं खन्तिन्ति-आदीनि पञ्ञावेवचनानि. सा हि हेट्ठा वुत्तानं कम्मायतनादीनं अपच्चनीकदस्सनेन अनुलोमनतो, तथा सत्तानं हितचरियाय मग्गसच्चस्स, परमत्थसच्चस्स, निब्बानस्स च अविलोमनतो अनुलोमेतीति अनुलोमिका. सब्बानिपि एतानि कारणानि खमति दट्ठुं सक्कोतीति खन्ति. पस्सतीति दिट्ठि. रोचेतीति रुचि. मुनातीति मुति. पेक्खतीति पेक्खा. ते च कम्मायतनादयो धम्मा एताय निज्झायमाना निज्झानं खमन्तीति धम्मनिज्झानखन्ति. परतो असुत्वा पटिलभतीति अञ्ञस्स उपदेसवचनं असुत्वा सयमेव चिन्तेन्तो पटिलभति. अयं वुच्चतीति अयं चिन्तामया पञ्ञा नाम वुच्चति. सा पनेसा अभिञ्ञातानं बोधिसत्तानमेव उप्पज्जति. तत्थापि सच्चानुलोमिकञाणं द्विन्नंयेव बोधिसत्तानं अन्तिमभविकानं, सेसपञ्ञा सब्बेसम्पि पूरितपारमीनं महापञ्ञानं उप्पज्जति. परतो सुत्वा पटिलभतीति कम्मायतनादीनि परेन करियमानानि वा कतानि वा दिस्वापि परस्स कथयमानस्स वचनं सुत्वापि आचरियसन्तिके उग्गहेत्वापि पटिलद्धा सब्बा परतो सुत्वाव पटिलद्धा नामाति वेदितब्बा. समापन्नस्साति समापत्तिसमङ्गिस्स, निदस्सनमत्तञ्चेतं. विपस्सनामग्गपञ्ञा इध “भावनामया पञ्ञा”ति अधिप्पेता. साति “परित्तारम्मणा महग्गतारम्मणा”ति (विभ. 753) वुत्तपञ्ञा. लोकियविपस्सनाति लोकियविपस्सनापञ्ञा. सा लोकुत्तरविपस्सनाति या निब्बानं आरब्भ पवत्ता अप्पमाणारम्मणा पञ्ञा वुत्ता, सा लोकुत्तरविपस्सनाति मग्गपञ्ञं सन्धायाह. सा हि सङ्खारानं अनिच्चतादिं अगण्हन्तीपि विपस्सनाकिच्चपारिपूरिया, निब्बानस्स वा तथलक्खणं विसेसतो पस्सतीति विपस्सनाति वुच्चति. गोत्रभुञाणं पन किञ्चापि अप्पमाणारम्मणं, मग्गस्स पन आवज्जनट्ठानियत्ता न विपस्सनावोहारं लभति. अयन्ति एताय सम्पत्तियोति आयो, वुद्धि. तत्थ कोसल्लन्ति तस्मिं अनत्थहानि-अत्थुप्पत्तिलक्खणे आये कोसल्लं कुसलता निपुणता. तं पन एकन्तिकं आयकोसल्लं पाळिवसेनेव दस्सेतुं “इमे धम्मे”ति-आदि वुत्तं. तत्थ इदं वुच्चतीति या इमेसं अकुसलधम्मानं अनुप्पत्तिपहानेसु, कुसलधम्मानञ्च उप्पत्तिट्ठितीसु पञ्ञा, इदं आयकोसल्लं नामाति वुच्चति. वुद्धिलक्खणा आयतो अपेतत्ता अपायो, अवुद्धि. तत्थ कोसल्लन्ति तस्मिं अत्थहानि-अनत्थुप्पत्तिलक्खणे अपाये कोसल्लं कुसलता अपायकोसल्लं. तम्पि पाळिवसेनेव दस्सेतुं “इमे धम्मे”ति-आदि वुत्तं. तत्थ इदं वुच्चतीति या इमेसं कुसलधम्मानं अनुप्पज्जननिरुज्झनेसु, अकुसलधम्मानं वा उप्पत्तिट्ठितीसु पञ्ञा, इदं अपायकोसल्लं नामाति वुच्चति. आयकोसल्लं ताव पञ्ञा होतु, अपायकोसल्लं कथं पञ्ञा नाम जाताति? एवं मञ्ञति “अपायुप्पादनसमत्थता अपायकोसल्लं नाम सिया”ति, तं पन तस्स मतिमत्तं. कस्मा? पञ्ञवा एव हि “मय्हं एवं मनसि करोतो अनुप्पन्ना कुसला धम्मा नुप्पज्जन्ति, उप्पन्ना निरुज्झन्ति. अनुप्पन्ना अकुसला धम्मा उप्पज्जन्ति, उप्पन्ना पवड्ढन्ती”ति पजानाति, सो एवं ञत्वा अनुप्पन्ने अकुसले न उप्पादेति, उप्पन्ने पजहति. अनुप्पन्ने कुसले उप्पादेति, उप्पन्ने भावनापारिपूरिं पापेति. एवं अपायकोसल्लम्पि पञ्ञा एवाति. सब्बत्थाति सब्बेसु. तेसं तेसं धम्मानन्ति सत्तानं तंतंहितसुखधम्मानं. तङ्खणप्पवत्तन्ति अच्चायिके किच्चे वा भये वा उप्पन्ने तस्स तिकिच्छनत्थं तस्मिंयेव खणे पवत्तं. Ýh±nena उप्पत्ति एतस्स अत्थीति ठानुप्पत्तिकं, ठानसो एव उप्पज्जनकं. तत्रुपायाति तत्र तत्र करणीये उपायभूता. गहेत्वाति “इदं रूपं, एत्तकं रूपन्”ति-आदिना परिग्गण्हनवसेन गहेत्वा. उभयं गहेत्वाति “अज्झत्तं बहिद्धा”ति उभयं अनुपुब्बतो परिग्गहेत्वा. अथ वा “यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्”ति एकप्पहारेनेव सब्बेपि पञ्चक्खन्धे अविभागेन परिग्गहेत्वा. अयं पन तिक्खविपस्सकस्स महापुञ्ञस्स भिक्खुनो विपस्सनाभिनिवेसो. 428. दुक्खसच्चं आरब्भाति दुक्खसच्चं आरम्मणं कत्वा, तप्पटिच्छादकसम्मोहविधंसनवसेन च पवत्तं ञाणं दुक्खे ञाणं. दुक्खसमुदयं आरब्भाति एत्थापि एसेव नयो. तथा सेसपदद्वयेपि. पच्चवेक्खणञाणं हि चतुसच्चं आरब्भ पवत्तञाणं नाम, ततियं पन मग्गञाणं, इतरसच्चानि विपस्सनाञाणन्ति पाकटमेव. “अत्थादीसु पभेदगतानि ञाणानी”ति सङ्खेपेन वुत्तमत्थं पाळिवसेनेव विवरितुं “वुत्तञ्हेतन्”ति-आदि वुत्तं. तत्थ अत्थे ञाणं अत्थपटिसम्भिदाति यं अत्थप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं अत्थे पभेदगतं ञाणं, अयं अत्थपटिसम्भिदा नाम. सेसपदेसुपि एसेव नयो. धम्मप्पभेदस्स हि सल्लक्खणविभावनववत्थानकरणसमत्थं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा. निरुत्तिप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं निरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदा. पटिभानप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं पटिभाने पभेदगतं ञाणं पटिभानपटिसम्भिदा. निरुत्तिपटिभानप्पभेदा तब्बिसयानं अत्थादीनं पच्चयुप्पन्नतादिभेदेहि भिन्दित्वा वेदितब्बा. निब्बानम्पि सम्पापकहेतु-अनुसारेन अरीयति, अधिगम्मतीति अत्थो. “यं किञ्चि पच्चयसम्भूतन्”ति एतेन सच्चहेतुधम्मपच्चयाकारवारेसु आगतानि दुक्खादीनि गहितानि. सच्चपच्चयाकारवारेसु निब्बानं, परियत्तिवारे भासितत्थो, अभिधम्मभाजनीये विपाको, किरिया चाति एवं पाळियं वुत्तानं एव वसेन पञ्च अत्था वेदितब्बा. दहतीति विदहति, निब्बत्तकहेतु-आदीनं साधारणमेतं निब्बचनं. तदत्थं पन विभावेतुं “पवत्तेति वा सम्पापुणितुं वा देती”ति वुत्तं. तेसु पुरिमो अत्थो मग्गवज्जेसु दट्ठब्बो. भासितम्पि हि अवबोधनवसेन अत्थं पवत्तेति, मग्गो पन निब्बानं पापेतीति तस्मिं पच्छिमो अत्थो. निब्बानं हि पत्तब्बो अत्थो, भासितत्थो ञापेतब्बो अत्थो, इतरो निब्बत्तेतब्बो अत्थोति एवं तिविधो होति. “यो कोचि फलनिब्बत्तको हेतू”ति एतेन सच्चहेतुधम्मपच्चयाकारवारेसु आगतानि समुदयादीनि गहितानि, सच्चपच्चयाकारवारेसु मग्गो, परियत्तिवारे भासितं, अभिधम्मभाजनीये कुसलाकुसलन्ति एवं पाळियं वुत्तानं एव वसेन पञ्च धम्मा वेदितब्बा. तत्थ मग्गो सम्पापको, भासितं ञापको, इतरं निब्बत्तकोति एवं तिविधो हेतु वेदितब्बो. एत्थ च किरियानं अविपाकताय धम्मभावो न वुत्तो. यदि एवं विपाका न होन्तीति अत्थभावोपि न वत्तब्बो? न, पच्चयुप्पन्नभावतो. एवं सति कुसलाकुसलानम्पि अत्थभावो आपज्जतीति चे? नायं दोसो अप्पटिसिद्धत्ता. विपाकस्स पन पधानहेतुताय पाकटभावतो धम्मभावो एव तेसं वुत्तो. किरियानं पच्चयभावतो धम्मभावो आपज्जतीति चे? नायं दोसो अप्पटिसिद्धत्ता. कम्मफलसम्बन्धस्स पन हेतुभावस्साभावतो धम्मभावो न वुत्तो. अपिच “अयं इमस्स पच्चयो, अयं पच्चयुप्पन्नो”ति एतं भेदमकत्वा केवलं कुसलाकुसले, विपाककिरियाधम्मे च पच्चवेक्खन्तस्स धम्मत्थपटिसम्भिदा होन्तीति तेसं अत्थधम्मता न वुत्ताति दट्ठब्बं. अयमेव हि अत्थोति य्वायं अत्थधम्मानं पञ्चधा विभजनवसेन अत्थो वुत्तो, अयमेव अभिधम्मे विभजित्वा दस्सितोति सम्बन्धो. “धम्मनिरुत्ताभिलापे”ति एत्थ धम्म-सद्दो सभाववाचकोति कत्वा आह “सभावनिरुत्ती”ति, अविपरीतनिरुत्तीति अत्थो. तेनाह “अब्यभिचारी वोहारो”ति, तस्स तस्स अत्थस्स बोधने पटिनियतसम्बन्धो सद्दवोहारोति अत्थो. तदभिलापेति तस्स सभावनिरुत्तिसञ्ञितस्स अब्यभिचारिवोहारस्स अभिलापने. सा पनायं सभावनिरुत्ति मागधभासा. अत्थतो नामपञ्ञत्तीति आचरिया. अपरे पन यदि सभावनिरुत्ति पञ्ञत्तिसभावा, एवं सति पञ्ञत्ति अभिलपितब्बा, न वचनन्ति आपज्जति. न च वचनतो अञ्ञं अभिलपितब्बं उच्चारेतब्बं अत्थि. अथ फस्सादिवचनेहि बोधेतब्बं अभिलपितब्बं, एवञ्च सति अत्थधम्मानम्पि बोधेतब्बत्ता तेसम्पि निरुत्तिभावो आपज्जति. फस्सोति च सभावनिरुत्ति, फस्सं फस्साति न सभावनिरुत्तीति दस्सितोवायमत्थो. न च अवचनं एवंपकारं अत्थि. तस्मा वचनभूताय एव तस्सा सभावनिरुत्तिया अभिलापे उच्चारणेति अत्थो दट्ठब्बो. तं सभावनिरुत्तिसद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं सभावनिरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिपटिसम्भिदा, “एवमयं निरुत्तिपटिसम्भिदा सद्दारम्मणा नाम जाता, न पञ्ञत्ति-आरम्मणा”ति (विभ. अट्ठ. 718) च अट्ठकथायं वुत्तत्ता निरुत्तिसद्दारम्मणाय सोतविञ्ञाणवीथिया परतो मनोद्वारे निरुत्तिपटिसम्भिदा पवत्ततीति वदन्ति. “निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणा”ति (विभ. 749) च वचनसद्दं गहेत्वा पच्छा जाननं सन्धाय वुत्तन्ति. एवं पन अञ्ञस्मिं पच्चुप्पन्नारम्मणे अञ्ञं पच्चुप्पन्नारम्मणं वुत्तन्ति आपज्जति. यथा पन दिब्बसोतञाणं मनुस्सादिसद्दभेदनिच्छयस्स पच्चयभूतं तंतंसद्दविभावकं, एवं सभावासभावनिरुत्तिनिच्छयस्स पच्चयभूतं पच्चुप्पन्नसभावनिरुत्तिसद्दारम्मणं तंविभावकं ञाणं निरुत्तिपटिसम्भिदाति वुच्चमाने न कोचि पाळिविरोधो. “तं सभावनिरुत्तिसद्दं आरम्मणं कत्वा पच्चवेक्खन्तस्सा”ति च “पच्चुप्पन्नसद्दारम्मणं पच्चवेक्खणं पवत्तेन्तस्सा”ति न नसक्का वत्तुं. तञ्हि ञाणं सभावनिरुत्तिं विभावेन्तमेव तंतंसद्दपच्चवेक्खणानन्तरं तंतंपभेदनिच्छयहेतुभावतो निरुत्तिं भिन्दन्तं पटिविज्झन्तमेव उप्पज्जतीति पभेदगतम्पि होतीति. सब्बत्थ ञाणन्ति सब्बस्मिं विसये ञाणं, सब्बम्पि ञाणन्ति अधिप्पायो. तेनाह “ञाणारम्मणं ञाणन्”ति. सब्बत्थाति वा सब्बेसु अत्थादीसु, तीसु, चतूसुपि वा पवत्तत्ता, कुसलकिरियाभूताय पटिभानपटिसम्भिदाय धम्मत्थभावतो तीसु एव वा पवत्तत्ता “सब्बत्थ ञाणन्”ति वुत्तं. तेनाह “यथावुत्तेसु वा”ति-आदि. तत्थ सगोचरकिच्चादिवसेनाति सगोचरस्स, किच्चादिकस्स च वसेन “इदं ञाणं इदं नाम आरम्मणं कत्वा पवत्तं इमिना नाम किच्चेना”ति जाननं. आदि-सद्देन लक्खणपच्चुपट्ठानपदट्ठानभूमि-आदीनं सङ्गहो. तेनेवाह “इमानि ञाणानि इदमत्थजोतकानी”ति-आदि. 429. पभेदं गच्छन्तीति अनेकभेदभिन्नेसु आरम्मणेसु तेसं याथावतो तंतंपभेदावबोधनसमत्थतं उपगच्छन्ति. महासावकानञ्च असेक्खभूमियं पभेदं गताति सामञ्ञविधिना दस्सितमत्थं अपवादेन निवत्तेतुं आनन्दत्थेर-ग्गहणं कतं. एता पटिसम्भिदा. सेक्खभूमियं पभेदगमनं अप्पविसयं, असेक्खभूमियं बहुविसयन्ति आह “अधिगमो नाम अरहत्तप्पत्ती”ति, सातिसयं वा अधिगमं सन्धाय एवं वुत्तं. सेक्खेन पत्तानम्पि हि इमासं अरहत्तप्पत्तिया विसदभावाधिगमोति पुब्बयोगो विय पन अरहत्तप्पत्ति अरहतोपि पटिसम्भिदाविसदताय पच्चयो न न होतीति पञ्चन्नम्पि यथायोगं सेक्खासेक्खपटिसम्भिदाविसदताय कारणता योजेतब्बा. अत्थधम्मादीनं अनवसेससङ्गण्हनतो बुद्धवचनविसया एव परियत्ति-आदयो दस्सिता. पाळिया सज्झायो परियापुणनं, तदत्थसवनं सवनं, परितो सब्बसो ञातुं इच्छा परिपुच्छाति आह “पाळि-अट्ठकथादीसु गण्ठिपद-अत्थपदविनिच्छयकथा”ति, पदत्थतो, अधिप्पायतो च दुविञ्ञेय्यट्ठानं वित्थारतो सन्निट्ठानकथाति अत्थो. यस्स हि पदस्स अत्थो दुविञ्ञेय्यो, तं गण्ठिपदं, यस्स अधिप्पायो दुविञ्ञेय्यो, तं अत्थपदं. आदि-सद्देन खन्धादिपटिसंयुत्ते कथामग्गे सङ्गण्हाति. भावनानुयोगसहितं गतं, पच्चागतञ्च एतस्स अत्थीति गतपच्चागतिको, तस्स भावो, तेन गतपच्चागतिकभावेन. वसनट्ठानतो याव गोचरगामो, ततो च याव वसनट्ठानं कम्मट्ठानानुयुत्तोति अत्थो. याव अनुलोमगोत्रभुसमीपन्ति सङ्खारुपेक्खाञाणमाह. तञ्हि तेसं समीपप्पवत्तं. सत्थेसूति अनवज्जेसु सत्तानं हितसुखावहेसु गन्थेसु. तथा सिप्पायतनेसूति एत्थापि. पुब्बकाले एकसतराजूनं देसभासा एकसतवोहारा. धम्मपदे (ध. प. 1 आदयो) यमकवग्गो ओपम्मवग्गोति वदन्ति, मूलपण्णासे (म. नि. 1.325 आदयो; 439 आदयो) यमकवग्गो ओपम्मवग्गो एवाति अपरे. सुतपटिभानबहुलानन्ति बहुस्सुतानं पटिभानवन्तानं. सब्बानीति पुब्बे वुत्तानि पञ्च, पच्छा वुत्तानि अट्ठपि वा. सेक्खफलविमोक्खपरियोसाने भवा सेक्खफलविमोक्खन्तिका. Ýh±n±µh±nañ±ºabal±d²ni सब्बबुद्धगुणेसु सकिच्चतो पाकटतरानीति वुत्तं “दस बलानि विया”ति, अञ्ञे वा सब्बञ्ञुतञ्ञाणादयोपि सब्बे भगवतो गुणविसेसा असेक्खफलविमोक्खन्तिका एव.