14. खन्धनिद्देसवण्णना

पञ्ञाकथावण्णना

421. सब्बाकारेनाति उपचाराकारो, अप्पनाकारो, वसीभावाकारो, वितक्कादिसमतिक्कमाकारो, रूपादीहि विरज्जनाकारो, चुद्दसधा चित्तस्स परिदमनाकारो, पञ्चविध-आनिसंसाधिगमाकारोति एवमादिना सब्बेन भावनाकारेन.
तदनन्तराति “चित्तं पञ्ञन्”ति एवं देसनाक्कमेन, पटिपत्तिक्कमेन च तस्स समाधिस्स अनन्तरा. पञ्ञा भावेतब्बा समाधिभावनाय समन्नागतेन भिक्खुनाति सम्बन्धो. “पञ्ञञ्च भावयन्”ति एवं अतिसङ्खेपदेसितत्ता, गाथावण्णनायं वा “समाधिसिलायं सुनिसितं विपस्सनापञ्ञासत्थन्”ति एवं अतिविय सङ्खेपेन भासितत्ता अयं सा पञ्ञाति सभावतो विञ्ञातुम्पि ताव न सुकरा. भावनाविधानस्स पन अदस्सितत्ता पगेव भावेतुं न सुकराति सम्बन्धो. पुच्छनट्ठेन पञ्हा, कम्मं किरिया करणं, पञ्हाव कम्मं पञ्हाकम्मं, पुच्छनपयोगोति अत्थो.
का पञ्ञाति सरूपपुच्छा. केनट्ठेन पञ्ञाति केन अत्थेन पञ्ञाति वुच्चति, “पञ्ञा”ति पदं कं अभिधेय्यत्थं निस्साय पवत्तन्ति अत्थो. सा पनायं पञ्ञा सभावतो, किच्चतो, उपट्ठानाकारतो, आसन्नकारणतो च कथं जानितब्बाति आह “कानस्सा लक्खणरसपच्चुपट्ठानपदट्ठानानी”ति. कतिविधाति पभेदपुच्छा. कस्मा पनेत्थ संकिलेसवोदानपुच्छा न गहिताति? वुच्चते– लोकुत्तराय ताव पञ्ञाय नत्थेव संकिलेसो. असति च तस्मिं कुतो वोदानपुच्छाति तदुभयं न गहितं. लोकियाय पन तानि भावनाविधाने एव अन्तोगधानीति कत्वा विसुं न गहितानि मग्गामग्गञाणदस्सनविसुद्धि-अन्तोगधत्ता समाधिभावनायं वा वुत्तनयानुसारेन वेदितब्बानीति न गहितानि. पटिपत्ति नाम दिट्ठानिसंसे एव होतीति आह “पञ्ञाभावनाय को आनिसंसो”ति.
422. तत्राति तस्मिं, तस्स वा पञ्हाकम्मस्स. विस्सज्जनन्ति विवरणं. पुच्छितो हि अत्थो अविभावितत्ता निगूळ्हो मुट्ठियं कतो विय तिट्ठति, तस्स विवरणं विस्सज्जनं विभूतभावकरणतो. का पञ्ञाति कामञ्चायं सरूपपुच्छा, विभागवन्तानं पन सभावविभावनं विभागदस्सनमुखेनेव होतीति विभागो ताव अनवसेसतो दस्सेतब्बो. तंदस्सनेन च अयमादीनवोति दस्सेतुं “पञ्ञा बहुविधा”ति-आदि वुत्तं. तत्थ बहुविधाति कुसलादिवसेन अनेकविधा. नानप्पकाराति अत्थजापिकादिभेदेन, सुतमयञाणादिभेदेन च नानाविधा. तं सब्बन्ति तं अनवसेसं पञ्ञाविभागं. न साधेय्याति विपस्सनाभावनाय सद्धिं मग्गभावना इध अधिप्पेतत्थो. ताय हि तण्हाजटाविजटनं, तञ्च न साधेय्य. अनवसेसतो हि पञ्ञापभेदे विस्सज्जियमाने “एकविधेन ञाणवत्थू”ति-आदिको (विभ. 751) सब्बो ञाणवत्थु विभङ्गे, सुत्तन्तेसु च तत्थ तत्थ आगतो पञ्ञापभेदो. सकलोपि वा अभिधम्मनयो आहरित्वा विस्सज्जेतब्बो भवेय्य, तथा च सति य्वायं इध पञ्ञाभावनाविधि अधिप्पेतो, तस्स विस्सज्जनाय ओकासोव न भवेय्य. किञ्च य्वायं ठानाठानकम्मन्तरविपाकन्तरादिविसये पञ्ञाय पवत्तिभेदो, सोपि यथारहं सद्धिं फलाफलभेदेन विभजित्वा विस्सज्जेतब्बो सिया. सो च पन विस्सज्जियमानो अञ्ञदत्थु विक्खेपाय संवत्तेय्य, यथा तं अविसये. तेनाह “उत्तरि च विक्खेपाय संवत्तेय्या”ति. कुसलचित्तसम्पयुत्तं विपस्सनाञाणन्ति एत्थ कुसल-ग्गहणेन दुविधम्पि अब्याकतं निवत्तेति, तथा “अत्थि संकिलिट्ठपञ्ञा”ति एवं पवत्तं मिच्छावादं पटिसेधेति. विपस्सनाञाण-ग्गहणेन सेसकुसलपञ्ञा.
423. सञ्जाननविजाननाकारविसिट्ठन्ति सञ्जाननाकारविजाननाकारेहि सातिसयं. यतो नानप्पकारतो जाननं जाननभावो विसयग्गहणाकारो. सो हि नेसं समानो, न सञ्जाननादि-आकारो. पीतकन्तीति एत्थ इति-सद्दो आदि-अत्थो, तेन “लोहितकं ओदातं दीघं रस्सन्”ति-आदिके सञ्ञाय गहेतब्बाकारे सङ्गण्हाति. सञ्जाननमत्तमेवाति एत्थ सञ्जाननं नाम “नीलं पीतन्”ति-आदिकं आरम्मणे विज्जमानं वा अविज्जमानं वा सञ्ञानिमित्तं कत्वा जाननं. तथा हेसा पुन सञ्जाननपच्चयनिमित्तकरणरसा. मत्त-सद्देन विसेसनिवत्ति-अत्थेन विजाननपजाननाकारे निवत्तेति, एव-सद्देन कदाचिपि इमिस्सा ते विसेसा नत्थेवाति अवधारेति. तेनाह “अनिच्चं दुक्खन्”ति-आदि तत्थ विञ्ञाणकिच्चम्पि कातुं असक्कोन्ती सञ्ञा कुतो पञ्ञाकिच्चं करेय्याति “लक्खणपटिवेधं पापेतुं न सक्कोति”च्चेव वुत्तं, न वुत्तं “मग्गपातुभावन्”ति. आरम्मणे पवत्तमानं विञ्ञाणं न तत्थ सञ्ञा विय नीलपीतादिकस्स सञ्जाननवसेनेव पवत्तति, अथ खो तत्थ अञ्ञञ्च विसेसं जानन्तमेव पवत्ततीति आह “विञ्ञाणन्”ति-आदि. कथं पन विञ्ञाणं लक्खणपटिवेधं पापेतीति? पञ्ञाय दस्सितमग्गेन. लक्खणारम्मणिकविपस्सनाय हि अनेकवारं लक्खणानि पटिविज्झित्वा पटिविज्झित्वा पवत्तमानाय पगुणभावतो परिचयवसेन ञाणविप्पयुत्तचित्तेनपि विपस्सना सम्भवति, यथा तं पगुणस्स गन्थस्स सज्झायने ञायागतापि वारा न विञ्ञायन्ति. लक्खणपटिवेधन्ति च लक्खणानं आरम्मणकरणमत्तं सन्धाय वुत्तं, न पटिविज्झनं. उस्सक्कित्वाति उदयब्बयञाणपटिपाटिया आयूहित्वा. मग्गपातुभावं पापेतुं न सक्कोति असम्बोधसभावत्ता. वुत्तनयवसेनाति विञ्ञाणे वुत्तनयवसेन आरम्मणञ्च जानाति, लक्खणपटिवेधञ्च पापेति. अत्तनो पन अनञ्ञसाधारणेन आनुभावेन उस्सक्कित्वा मग्गपातुभावञ्च पापेति.
इदानि यथावुत्तमत्थं उपमाय पतिट्ठापेतुं “यथा ही”ति-आदि वुत्तं. तत्थ अजातबुद्धीति असञ्जातब्यवहारबुद्धि. उपभोगपरिभोगन्ति उपभोगपरिभोगारहं, उपभोगपरिभोगवत्थूनं पटिलाभयोग्यन्ति अत्थो. छेकोति महासारो. कूटोति कहापणपतिरूपको तम्बकंसादिमयो. अद्धसारोति उपड्ढग्घनको. इति-सद्दो आदि-अत्थो, तेन पादसार समसारपरोपादसारादीनं सङ्गहो. ते पकारेति इन्दजालाजातिपुप्फादिप्पकारे चेव छेकादिप्पकारे च.
सञ्ञा हीति-आदि उपमासंसन्दनं. सञ्ञा विभागं अकत्वा पिण्डवसेनेव आरम्मणस्स गहणतो दारकस्स कहापणदस्सनसदिसी वुत्ता. तथा हि सा “यथा-उपट्ठितविसयपदट्ठाना” वुच्चति. विञ्ञाणं आरम्मणे एकच्चविसेसगहणसमत्थताय गामिकपुरिसस्स कहापणदस्सनसदिसं वुत्तं. पञ्ञा आरम्मणे अनवसेसविसेसावबोधतो हेरञ्ञिकस्स कहापणदस्सनसदिसी वुत्ताति दट्ठब्बं. “नानप्पकारतो जाननन्”ति इमिना ञेय्यधम्मा पच्चेकं नानप्पकाराति तेसं याथावतो अवबोधो पञ्ञाति दस्सेति. तथा हि वुत्तं “सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथमागच्छन्ती”ति (महानि. 156; चूळनि. मोघराजमाणवपुच्छानिद्देस 85).
यत्थाति यस्मिं चित्तुप्पादे. न तत्थ एकंसेन होतीति तस्मिं चित्तुप्पादे पञ्ञा एकन्तेन न होति. न हि दुहेतुक-अहेतुकचित्तुप्पादेसु पञ्ञा उप्पज्जति. अविनिब्भुत्ताति अवियुत्ता. तेहीति सञ्ञाविञ्ञाणेहि. यथा हि सुखं पीतिया न नियमतो अवियुत्तं, एवं सञ्ञाविञ्ञाणानि पञ्ञाय न नियमतो अवियुत्ताति. यथा पन पीति सुखेन नियमतो अवियुत्ता, एवं पञ्ञा सञ्ञाविञ्ञाणेहि नियमतो अवियुत्ता. तस्मा एवं अविनिब्भुत्तेसु इमेसु तीसु धम्मेसु तेसं विनिब्भोगो दुक्करोति तिण्णं जनानं कहापणदस्सनं निदस्सितन्ति. तेसं दुविञ्ञेय्यनानत्ततंयेव वचनन्तरेनपि दस्सेतुं “तेनाहा”ति-आदि वुत्तं. तत्थ रूपधम्मेसुपि ताव नानानदीनं उदकस्स, नानातेलस्स वा एकस्मिं भाजने पक्खिपित्वा मथितस्स “इदं असुकाय नदिया उदकं, इदं असुकतेलन्”ति निद्धारेत्वा सरूपतो दस्सनं दुक्करं, किमङ्गं पन अरूपधम्मेसूति दस्सेन्तो “यं अरूपीनं चित्तचेतसिकानन्”ति-आदिमाह.
424. धम्मानं सको भावो, समानो च भावो धम्मसभावो. तत्थ पठमेन कक्खळफुसनादिसलक्खणं गहितं, दुतियेन अनिच्चदुक्खतादिसामञ्ञलक्खणं. तदुभयस्स च याथावतो पटिविज्झनलक्खणा पञ्ञाति आह “धम्मसभावपटिवेधलक्खणा पञ्ञा”ति. घटपटादिपटिच्छादकस्स बाहिरन्धकारस्स दीपालोकादि विय यथावुत्तधम्मसभावपटिच्छादकस्स मोहन्धकारस्स विद्धंसनरसा. उप्पज्जमानो एव हि पञ्ञालोको हदयन्धकारं विधमेन्तो एवं उप्पज्जति, ततो एव धम्मसभावेसु असम्मुय्हनाकारेन पच्चुपतिट्ठतीति असम्मोहपच्चुपट्ठाना. कारणभूता वा सयं फलभूतं असम्मोहं पच्चुपट्ठापेतीति एवम्पि असम्मोहपच्चुपट्ठाना. विपस्सनापञ्ञाय इध अधिप्पेतत्ता “समाधि तस्सा पदट्ठानन्”ति वुत्तं. तथा हि “समाहितो यथाभूतं पजानाती”ति सुत्तपदं निबन्धनभावेन आगतं (सं. नि. 3.5, 99; सं. नि. 5.1071; नेत्ति. 40; मि. प. 2.1.14).