नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
विसुद्धिमग्ग-महाटीका
(दुतियो भागो)
12. इद्धिविधनिद्देसवण्णना
अभिञ्ञाकथावण्णना
365. संवण्णनावसेन अनन्तरसमाधिकथाय आसन्नपच्चक्खतं दीपेन्तो “अयं समाधिभावना”ति आह. “अभिञ्ञा सम्पादेतुं योगो कातब्बो”ति वत्वा तत्थ पयोजनविसेसे दस्सेतुं “एवञ्ही”ति-आदि वुत्तं. किञ्चापि थिरतरभावो, विपस्सनाभावनासुखता च समाधिभावनाय आनिसंसो एव, तथापि पञ्च लोकियाभिञ्ञा यथावुत्तसमाधिभावनाय आनिसंसभावेन पाकटा पञ्ञाताति तासंयेव वसेन योगिनो अधिगतानिसंसता वुत्ता, चुद्दसधा चित्तपरिदमनेन थिरतरता वुत्ता. लोकियाभिञ्ञासु वसीभावोपि समाधिस्सेव वसीभावो, तथा च “समाहितो यथाभूतं पजानाती”ति (सं. नि. 3.5; 4.99; 5.1071; नेत्ति. 40; मि. प. 2.1.14) वचनतो “सुखेनेव पञ्ञाभावनं सम्पादेस्सती”ति वुत्तं. तस्माति यस्मा समाधिभावनाय आनिसंसलाभो थिरतरता, सुखेनेव च पञ्ञाभावना इज्झति, तस्मा अभिञ्ञाकथं ताव आरभिस्साम, पञ्ञाभावनाय ओकासे सम्पत्तेपीति अधिप्पायो. भगवता पञ्च लोकिकाभिञ्ञा वुत्ताति सम्बन्धो. न चतुक्कज्झानमत्तमेव इध सासने सम्पादेतब्बं, नपि इद्धिविधञाणमेव, अथ खो अञ्ञम्पि अत्थीति उत्तरुत्तरिपणीतपणीतधम्मदेसनत्थञ्च. इद्धिविकुब्बनन्ति इद्धिसङ्खातं पकतिवण्णजहनकिरियं, इदं इद्धीसु विकुब्बनिद्धिया पधानताय वुत्तं, इद्धिं विकुब्बनञ्चाति एवं वा अत्थो दट्ठब्बो. विकुब्बनस्स विसुं गहणम्पि वुत्तकारणेनेव दट्ठब्बं. आकासकसिणवसेन अरूपसमापत्तियो न सम्भवन्ति, आलोककसिणञ्च ओदातकसिणन्तोगधं कत्वा “ओदातकसिणपरियन्तेसू”ति वुत्तं कसिणानुलोमादिचित्तपरिदमनविधिनो अधिप्पेतत्ता, आकासनिम्मानादि-अत्थं पन तदुभयम्पि इच्छितब्बमेव. अट्ठ अट्ठाति यथावुत्तेसु कसिणेसु एकेकस्मिं अट्ठ अट्ठ समापत्तियो. कसिणानुलोमतोति कसिणपटिपाटितो, पटिपाटि च देसनावसेन वेदितब्बा. झानानुलोमो पन पटिपत्तिवसेनपि. उक्कमनं उक्कन्तं, उक्कन्तमेव उक्कन्तिकं, झानस्स उक्कन्तिकं झानुक्कन्तिकं, ततो, झानलङ्घनतोति अत्थो. अङ्गसङ्कन्तितो अङ्गातिक्कमतो. चित्तं परिदमेतब्बं यदिच्छकं यत्थिच्छकं झानानं समापज्जनादिसुखत्थं, तेसं आरम्मणानञ्च सल्लक्खणत्थं. एवञ्हिस्स तत्थ विसविता समिज्झतीति. 366. झानं समापज्जतीति किं चतुब्बिधम्पि झानं समापज्जति, उदाहु एकेकन्ति? किञ्चेत्थ यदि चतुब्बिधम्पि समापज्जति, अङ्गसङ्कन्तितो विसेसो न सिया, अथ एकेकं आरम्मणसङ्कन्तितो. नायं दोसो आभोगवसेन तेसं विसेससिद्धितो. यदा हि कसिणानुलोममेव आभुजित्वा तत्थ तत्थ कसिणे झानानि समापज्जति, न अङ्गसङ्कन्तिं, तदा कसिणानुलोमो. यदा पन अङ्गसङ्कन्तिं आभुजित्वा झानानि समापज्जति, तदा अङ्गसङ्कन्ति वेदितब्बा. इमिना नयेन कसिणानुलोम-आरम्मणसङ्कन्ति-आदीनम्पि अञ्ञमञ्ञं विसेसो वेदितब्बो. इदं कसिणानुलोमं नाम चित्तपरिदमनन्ति अधिप्पायो. तथेवाति “पटिपाटिया अट्ठसु कसिणेसु सतक्खत्तुम्पि सहस्सक्खत्तुम्पी”ति एतस्स उपसंहारत्थो तथा-सद्दो. पटिलोमतो चेत्थ पटिपाटि. तेनाह “पटिलोमक्कमेना”ति. अयञ्हेत्थ अत्थो– पठमं ओदातकसिणे झानं समापज्जति, ततो लोहितकसिणेति याव पथवीकसिणा वत्तब्बा. पुनप्पुनं समापज्जनन्ति “सतक्खत्तुं सहस्सक्खत्तुन्”ति वुत्तं बहुलाकारमाह. तत्थेवाति पथवीकसिणेयेव. ततोति पच्छा ततियज्झानतो वुट्ठानन्तरकालं. तदेवाति पथवीकसिणमेव. ततो आकिञ्चञ्ञायतनन्ति ततो पथवीकसिणुग्घाटिमाकासे पवत्तित-आकासानञ्चायतनसमापत्तितो वुट्ठाय विञ्ञाणञ्चायतनं अमनसिकरित्वा तं लङ्घित्वा यथावुत्त-आकासानञ्चायतनविञ्ञाणस्स अभावे पवत्तितं आकिञ्चञ्ञायतनं समापज्जति. पथवीकसिणुग्घाटिमाकासकसिणं पथवीकसिणपक्खिकमेव होतीति वुत्तं “कसिणं अनुक्कमित्वा”ति. अथ वा अट्ठसु कसिणेसु कस्सचि उक्कमनं इध कसिणुक्कन्तिकं नामाति आह “कसिणं अनुक्कमित्वा”ति. झानुक्कन्तिकन्ति एत्थ इच्छितं अवधारणेन निवत्तेतब्बं, उक्कमनस्स च सरूपं दस्सेतुं “एवं कसिणन्”ति-आदिं वत्वा पुन तं पकारं सह निस्सयेन सेसकसिणेसु अतिदिसन्तो “एवं आपोकसिणादि…पे… कातब्बा”ति आह. तेनाह “इमिना नयेना”ति-आदि. यथा पठमज्झानमूलकं पथवीकसिणादीसु झानुक्कन्तिकं दस्सितं, एवं दुतियज्झानादिमूलकम्पि तं यथारहं दस्सेतब्बं. तदेवाति पठमज्झानमेव. कसिणुक्कन्तिकेपि आपोकसिणादिमूलिका योजना वुत्तनयेनेव कातब्बा, तथा यथारहं दुतियज्झानादिमूलिका. लोहितकसिणतो आकिञ्चञ्ञायतनन्ति लोहितकसिणं आवज्जेन्तो अभिमुखं कत्वा तस्स उग्घाटनेन उपट्ठिते कसिणुग्घाटिमाकासे अमनसिकारेन आकासानञ्चायतनज्झानं समापज्जित्वा तत्थ पुब्बे पवत्तविञ्ञाणस्स अपगमं आरम्मणं कत्वा आकिञ्चञ्ञायतनं समापज्जति. इतरेसन्ति अवसिट्ठरूपावचरज्झानानं. न हि अरूपज्झानेसु अङ्गसङ्कन्ति अत्थि, नापि तानि पथवीकसिणे पवत्तन्ति. यं पन अङ्गारम्मणसङ्कन्तिवचने “नीलकसिणं उग्घाटेत्वा आकासानञ्चायतनन्”ति-आदि वुत्तं, तं यथालाभवसेन वुत्तं, परियायेन वाति दट्ठब्बं. निप्परियायतो पन यथा अङ्गसङ्कन्ति रूपज्झानेसु एव लब्भति, एवं अरूपज्झानेसु एव आरम्मणसङ्कन्ति. तस्स तस्सेव हि झानस्स आरम्मणन्तरे पवत्ति आरम्मणसङ्कन्ति. तेनाह “सब्बकसिणेसु एकस्सेव झानस्स समापज्जनं आरम्मणसङ्कन्तिकं नामा”ति. यथा पन “सब्बकसिणेसू”ति इमिना आकासविञ्ञाणकसिणानम्पि सङ्गहो होतीति न सक्का वत्तुं इध अट्ठन्नंयेव कसिणानं अधिगतत्ता, एवं सब्बम्पि अरूपज्झानं “एकं झानन्”ति न सक्का वत्तुं अट्ठन्नं समापत्तीनं वसेन चित्तपरिदमनस्स इच्छितत्ता. तस्मा आरुप्पज्झानानं वसेन अङ्गारम्मणसङ्कन्ति परियायेन वुत्ताति वेदितब्बं. तथा हि पीतकसिणुग्घाटिमाकासे यं पठमारुप्पविञ्ञाणं, तदारम्मणं विञ्ञाणञ्चायतनं सन्धायाह “पीतकसिणतो विञ्ञाणञ्चायतनं समापज्जित्वा”ति. इमिना नयेन सेसद्वयेपि अत्थो वेदितब्बो. एकन्तरिकवसेनाति अञ्ञत्थो अन्तर-सद्दो. अन्तरमेव अन्तरिकं, एकज्झं अन्तरिकं एतस्मिन्ति एकन्तरिकं, झानसमापज्जनं, तस्स वसेन. यथा अङ्गानं, आरम्मणस्स च एकज्झं अञ्ञथा विसेसो होति, तथा समापज्जनवसेनाति. सो पन विसेसो हेट्ठिमानं तेसं अङ्गारम्मणानं समतिक्कमनवसेन होतीति वुत्तं “एकन्तरिकवसेन अङ्गानञ्च आरम्मणानञ्च सङ्कमनन्”ति. “इदं झानं पञ्चङ्गिकन्”ति-आदिना अङ्गेसु, “इदं पथवीकसिणन्”ति-आदिना आरम्मणेसु च ववत्थापितेसु एकज्झं तेसं ववत्थापने न कोचि विसेसो अत्थीति अट्ठकथासु अयं विधि नाभतो. एवञ्च कत्वा झानुक्कन्तिकादीसु पटिलोमक्कमेन, अनुलोमपटिलोमक्कमेन च एकन्तरिकभावेन लब्भमानम्पि झानादीनं उक्कमनं न उद्धटं, तेहि नयेहि विनापि चित्तपरिदमनं इज्झतीति पपञ्चपरिहारत्थं वा ते अट्ठकथासु अनागताति दट्ठब्बं. 367. अभावितभावनो झानाभिञ्ञासु अकताधिकारो. तत्थ उपनिस्सयरहितोपीति केचि. आदिभूतं योगकम्मं आदिकम्मं, तं एतस्स अत्थीति आदिकम्मिको, पुब्बे अकतपरिचयो भावनं अनुयुञ्जन्तो. तेनाह “योगावचरो”ति. कसिणपरिकम्मम्पि भारोति दोसविवज्जनादिविधिना कसिणमण्डले पटिपत्ति याव उग्गहनिमित्तुप्पत्ति कसिणपरिकम्मं, तम्पि नाम भारो, पगेव इद्धिविकुब्बनाति अधिप्पायो. निमित्तुप्पादनन्ति पटिभागनिमित्तुप्पादनं तं वड्ढेत्वाति तं निमित्तं, भावनञ्च वड्ढेत्वा. न हि भावनाय विनाव निमित्तवड्ढनं लब्भति. केचि उपचारसमाधिं लभित्वा अप्पनासमाधिं अधिगन्तुं न सक्कोन्ति, तादिसापि बहू होन्तेवाति आह “अप्पनाधिगमो भारो”ति. अप्पनाधिगमोति वा अट्ठन्नं समापत्तीनं अधिगममाह. अञ्ञोव समापत्तीनं उपनिस्सयो अञ्ञो अभिञ्ञानन्ति आह “परिदमितचित्तस्सापि इद्धिविकुब्बनं नाम भारो”ति. खिप्पं निसन्ति निसामनं झानचक्खुना पथवीकसिणादिझानारम्मणस्स दस्सनं एतस्साति खिप्पनिसन्ति, सीघतरं झानं समापज्जिता, तस्स भावो खिप्पनिसन्तिभावो. अम्बतरुनिचितं महामहिन्दत्थेरादीहि ओतिण्णट्ठानं थेरम्बत्थलं. यथा पटिपक्खविजयाय योधाजीवा निम्मलमेव असितोमरादिं गहेत्वा विचरन्ति, एवं भिक्खुनापि किलेसविजयाय निम्मलाव झानाभिञ्ञा वळञ्जितब्बाति इममत्थं दस्सेतुं “तस्मा”ति-आदि वुत्तं. पतिट्ठाभावोति इध परस्स उपद्दवूपसमनं अधिप्पेतं. तं हि खिप्पनिसन्तिभावतोपि गरुतरं अच्चायिककिच्चसाधनवसेन विधातब्बतो दुरभिसम्भवतरत्ता. तं पन रक्खितत्थेरनिदस्सनेनेव सिद्धम्पि ततो गरुतरेन अङ्गारवस्सपरित्ताणेन विभावेतुं “गिरिभण्डवाहनपूजाय…पे… थेरो विया”ति आह. गिरिभण्डवाहनपूजा नाम चेतियगिरिमादिं कत्वा सकलदीपे, समुद्दे च याव योजना महती दीपपूजा. पथविं मापेत्वाति मारेन पवत्तितं अङ्गारवस्सं फुलिङ्गमत्तेनपि याव मनुस्से न पापुणाति, तावदेव आकासे पथविं निम्मिनित्वा. बलवपुब्बयोगानन्ति गरुतरूपनिस्सयानं, इद्धिविधादीनं हेतुभूतमहाभिनीहारानन्ति अत्थो. अग्गसावकादीनन्ति आदि-सद्देन एकच्चे महासावके सङ्गण्हाति. भावनानुक्कमो यथावुत्तं चित्तपरिदमनं. पटिसम्भिदादीति आदि-सद्देन ठानाठानञाणादीनम्पि सङ्गहो वेदितब्बो, न सेसाभिञ्ञानमेव. सावकानम्पि हि ठानाठानञाणादीनि पदेसवसेन इज्झन्ति. तस्माति यस्मा पुब्बहेतुसम्पन्नस्सेव यथावुत्तं भावनानुक्कमं विना अभिञ्ञायो इज्झन्ति, न इतरस्स, तस्मा. अग्गिधमनादीहीति अग्गिम्हि तापनकोट्टनादीहि. यथा चाति च-सद्देन लाखाकारादीनं लाखाकोट्टनादिं अवुत्तम्पि सङ्गण्हाति. छन्द…पे… वसेनाति “छन्दवतो चे अभिञ्ञा सिज्झति, मय्हम्पि सिज्झती”ति कत्तुकम्यताछन्दं सीसं धुरं जेट्ठं पुब्बङ्गमं कत्वा, छन्दं वा उप्पादेत्वा तं भावनाय मुखं कत्वा झानस्स समापज्जनवसेन. एसेव नयो सेसेसुपि. “आवज्जनादिवसीभाववसेना”ति इदं अट्ठसुपि समापत्तीसु सातिसयं वसीभावापादनं सन्धाय वुत्तं. तञ्च खो आदिकम्मिकवसेन, न कताधिकारवसेनाति आह “पुब्बहेतु…पे… वट्टती”ति. पुब्बहेतुसम्पन्नस्स हि यं झानं पादकं कत्वा अभिञ्ञा निब्बत्तेतब्बा, तत्थेव सातिसयं चिण्णवसितापि इच्छितब्बा, न सब्बत्थेवाति अधिप्पायो. “चतुत्थज्झानमत्ते चिण्णवसिना”ति वचनतो अरूपसमापत्तियो विनापि अभिञ्ञा इज्झन्तीति वदन्ति. तम्पि यदि पुब्बहेतुसम्पन्नस्स वसेन वुत्तं, युत्तमेव. अथेतरस्स, तेसं मतिमत्तं. यथाति येन पकारेन येन विधिना. एत्थाति एतस्मिं इद्धिविधनिप्फादने. 368. तत्राति च तदेव पच्चामसति. पाळिनयानुसारेनेवाति पाळिगतिया अनुसरणेनेव, पाठसंवण्णनानुक्कमेनेवाति अत्थो. “चतुत्थज्झानं उपसम्पज्ज विहरती”ति वत्वा “सो”ति वुत्तत्ता आह “अधिगतचतुत्थज्झानो योगी”ति. “एवं समाहिते”ति एत्थ एवं-सद्दो हेट्ठाझानत्तयाधिगमपटिपाटिसिद्धस्स चतुत्थज्झानसमाधानस्स निदस्सनत्थोति आह “एवन्ति चतुत्थज्झानक्कमनिदस्सनमेतन्”ति, चतुत्थज्झानस्स, तस्स च अधिगमक्कमस्स निदस्सनं. येन समाधानानुक्कमेन चतुत्थज्झानसमाधि लद्धो, तदुभयनिदस्सनन्ति अत्थो. तेनाह “इमिना…पे… वुत्तं होती”ति. यदिपि “एवन्”ति इदं आगमनसमाधिना सद्धिं चतुत्थज्झानसमाधानं दीपेति. सतिपारिसुद्धिसमाधि एव पन इद्धिया अधिट्ठानभावतो पधानन्ति आह “चतुत्थज्झानसमाधिना समाहिते”ति. उपेक्खासतिपारिसुद्धिभावेनाति उपेक्खाय जनितसतिपारिसुद्धिसब्भावेन. सब्बपच्चनीकधम्मूपक्किलेसपरिसुद्धाय हि पच्चनीकसमनेपि अब्यावटाय पारिसुद्धि-उपेक्खाय वत्तमानाय चतुत्थज्झानं, तंसम्पयुत्तधम्मा च सुपरिसुद्धा, सुविसदा च होन्ति, सतिसीसेन पन तत्थ देसना कताति आह “उपेक्खासतिपारिसुद्धिभावेन परिसुद्धे”ति. परिसुद्धिया एव पच्चयविसेसेन पवत्तिविसेसो परियोदातता सुधन्तसुवण्णस्स निघंसनेन पभस्सरता वियाति आह “परिसुद्धत्तायेव परियोदाते, पभस्सरेति वुत्तं होती”ति. सुखादीनं पच्चयानं घातेनाति सुखसोमनस्सानं, दुक्खदोमनस्सानञ्च यथाक्कमं रागदोसपच्चयानं विक्खम्भनेन. “सुखं सोमनस्सस्स पच्चयो, सोमनस्सं रागस्स, दुक्खं दोमनस्सस्सा”ति हि वुत्तं. यथा रागादयो चेतसो मलासुचिभावेन “अङ्गणानी”ति वुच्चन्ति, एवं उपगन्त्वा किलेसनट्ठेन उपक्किलेसाति आह “अनङ्गणत्तायेव विगतूपक्किलेसे”ति. तेनाह “अङ्गणेन हि तं चित्तं उपक्किलिस्सती”ति, विबाधीयति उपतापीयतीति अत्थो. सुभावितत्ताति पगुणभावापादनेन सुट्ठु भावितत्ता. तेनाह “वसीभावप्पत्ते”ति, आवज्जनादिना पञ्चधा, चुद्दसविधेन वा परिदमनेन वसवत्तितं उपगतेति अत्थो. वसे वत्तमानं हि चित्तं पगुणभावापत्तिया सुपरिमद्दितं विय चम्मं, सुपरिकम्मकता विय च लाखा मुदुन्ति वुच्चति. कम्मक्खमेति विकुब्बनादि-इद्धिकम्मक्खमे. तञ्च उभयन्ति मुदुताकम्मनियद्वयं. नाहन्ति-आदीसु न-कारो पटिसेधत्थो. अहन्ति सत्था अत्तानं निद्दिसति. भिक्खवेति भिक्खू आलपति. अञ्ञन्ति इदानि वुच्चमानचित्ततो अञ्ञं. एकधम्मम्पीति एकम्पि सभावधम्मं न समनुपस्सामीति सम्बन्धो. अयं हेत्थ अत्थो– अहं, भिक्खवे, सब्बञ्ञुतञ्ञाणेन ओलोकेन्तोपि अञ्ञं एकधम्मम्पि न समनुपस्सामि. यं वसीभावापादनेन भावितं, तथा पुनप्पुनं करणेन बहुलीकतं, एवं सविसेसमुदुभावप्पत्तिया मुदुं, कम्मक्खमताय कम्मनियञ्च होति. यथयिदं चित्तन्ति अत्तनो, तेसञ्च पच्चक्खताय एवमाहाति. यथा यथावुत्ता परिसुद्धतादयो न विगच्छन्ति, एवं सुभावितं चित्तं. तत्थ अवट्ठितं इध “ठितं, आनेञ्जप्पत्तन्”ति च वुत्तन्ति आह “एतेसु परिसुद्धतादीसु ठितत्ता ठिते, ठितत्तायेव आनेञ्जप्पत्ते”ति. यथा मुदुकम्मञ्ञता वसीभावप्पत्तिया लक्खीयन्ति, एवं वसीभावप्पत्तिपि मुदुकम्मञ्ञताहि लक्खीयतीति, मुदुकम्मञ्ञभावेन वा अत्तनो वसे ठितत्ता “ठिते”ति वुत्तं. यथा हि कारणेन फलं निद्धरीयति, एवं फलेनापि कारणं निद्धरीयतीति निच्चलभावेन अवट्ठानं आनेञ्जप्पत्ति. सा च सम्पयुत्तधम्मेसु थिरभावेन, पटिपक्खेहि अकम्मनियताय च सम्भवन्ती सद्धादिबलानं आनुभावेन होतीति “सद्धादीहि परिग्गहितत्ता आनेञ्जप्पत्ते”ति सङ्खेपतो वुत्तमत्थं विवरितुं “सद्धापरिग्गहितं ही”ति-आदि वुत्तं. तत्थ सद्धापरिग्गहितन्ति एवं सुभावितं वसीभावप्पत्तं एतं चित्तं एकंसेन अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाय संवत्ततीति एवं पवत्ताय सद्धाय परिग्गहितं यथावुत्तसद्धाबलेन उपत्थम्भितं. अस्सद्धियेनाति तप्पटिपक्खेन अस्सद्धियेन हेतुना न इञ्जति न चलति न कम्पति, अञ्ञदत्थु उपरि विसेसावहभावेनेव तिट्ठति. वीरियपरिग्गहितन्ति-आदीसुपि इमिना नयेन अत्थो वेदितब्बो. अयं पन विसेसो– वीरियपरिग्गहितन्ति वसीभावापादनपरिदमनसाधनेन वीरियेन उपत्थम्भितं. सतिपरिग्गहितन्ति यथावुत्ते भावनाबहुलीकारे असम्मोससाधिकाय, कुसलानञ्च धम्मानं गतियो समन्नेसमानाय सतिया उपत्थम्भितं. समाधिपरिग्गहितन्ति तत्थेव अविक्खेपसाधनेन समाधानेन उपत्थम्भितं. पञ्ञापरिग्गहितन्ति तस्सा एव भावनाय उपकारानुपकारधम्मानं पजाननलक्खणाय पञ्ञाय उपत्थम्भितं. ओभासगतन्ति ञाणोभाससहगतं. ओभासभूतेन हि यथावुत्तसमाधानसंवद्धितेन ञाणेन संकिलेसपक्खं याथावतो पस्सन्तो ततो उत्रसन्तो ओत्तप्पन्तो तं अधिभवति, न तेन अभिभूयति. तेनाह “किलेसन्धकारेन न इञ्जती”ति. एतेन ञाणपरिग्गहितं हिरोत्तप्पबलं दस्सेति. अट्ठङ्गसमन्नागतन्ति चतुत्थज्झानसमाधिना समाहितता, परिसुद्धता, परियोदातता, अनङ्गणता, विगतूपक्किलेसता, मुदुभावो, कम्मनियता, आनेञ्जप्पत्तिया ठितता, समाहितस्स वा चित्तस्स इमानि अङ्गानीति “समाहिते”ति इमं अङ्गभावेन अग्गहेत्वा ठिति-आनेञ्जप्पत्तियो विसुं गहेत्वा इमेहि अट्ठहि अङ्गेहि समन्नागतं. अभिनीहारक्खमन्ति इद्धिविधादि-अत्थं अभिनीहारक्खमं तदभिमुखं करणयोग्गं. तेनाह “अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाया”ति. कामं नीवरणानि विक्खम्भेत्वा एव पठमज्झानसमधिगमो, वितक्कादिके वूपसमे एव च दुतियज्झानादिसमधिगमो, तथापि न तथा तेहि दूरीभूता अपेता वा यथा चतुत्थज्झानतो, चेतसो मलीनभावसङ्खात-उप्पिलाभोगकरेहि नीवरणादीहि सुट्ठु विमुत्तिया तस्स परिसुद्धि, परियोदातता च युत्ताति आह “नीवरण…पे… परियोदाते”ति. झानपटिलाभपच्चयानन्ति झानपटिलाभहेतुकानं झानपटिलाभं निस्साय उप्पज्जनकानं. पापकानन्ति लामकानं. इच्छावचरानन्ति इच्छाय अवचरानं इच्छावसेन ओतिण्णानं “अहो वत ममेव सत्था पटिपुच्छित्वा पटिपुच्छित्वा भिक्खूनं धम्मं देसेय्या”ति-आदिनयप्पवत्तानं मानमायासाठेय्यादीनं. अभिज्झादीनन्ति आदि-सद्देनापि तेसंयेव सङ्गहो. अभिज्झा चेत्थ पठमज्झानेन अविक्खम्भनेय्या, मानादयो च तदेकट्ठा दट्ठब्बा “झानपटिलाभपच्चयानन्”ति अनुवत्तमानत्ता. विक्खम्भनेय्या पन नीवरणग्गहणेनेव गहिता, कथं पन पठमज्झानेन अविक्खम्भनेय्या इध विगच्छन्तीति? “सब्बे कुसला धम्मा सब्बाकुसलानं पटिपक्खा”ति सल्लेखपटिपत्तिवसेन एवं वुत्तं झानस्स अपरामट्ठभावदस्सनतो. ये पनेत्थ “इच्छावचरानं अभिज्झादीनन्”ति इमेहि पदेहि कोप-अपच्चयक-आमरागब्यापादादयो गहिताति अधिप्पायेन “झानपटिलाभपच्चयानन्”ति पाठं पटिक्खिपित्वा “झानपटिलाभपच्चनीकानन्”ति पाठोति वदन्ति, तं तेसं मतिमत्तं तथा पाठस्सेव अभावतो. झानपटिलाभपच्चनीका च नीवरणा चेव तदेकट्ठा च तेसं दूरीभावं वत्वा पुन अभावविगमचोदनाय अयुज्जमानत्ता. ननु च अनङ्गणसुत्त- (म. नि. 1.57 आदयो) वत्थसुत्तेसु (म. नि. 1.70 आदयो) अयमत्थो न लब्भति, ओळारिकानंयेव पापधम्मानं तत्थ अधिप्पेतत्ता? सच्चमेतं, इध पन अधिगतचतुत्थज्झानस्स वसेन वुत्तत्ता सुखुमायेव ते गहिता, अङ्गणूपक्किलेसतासामञ्ञेन पनेत्थ सुत्तानं अपदिसनं. तथा हि “सुत्तानुसारेना”ति वुत्तं, न पन सुत्तवसेनाति. अवस्सं चे तमेवं सम्पटिच्छितब्बं अधिगतज्झानानम्पि केसञ्चि इच्छावचरानं पवत्तिसब्भावतो. इद्धिपादभावूपगमेनाति इद्धिया पादकभावस्स पदट्ठानभावस्स उपगमनेन. भावनापारिपूरियाति इतो परं कत्तब्बस्स अभाववसेन अभिनीहारक्खमभावनाय परिपुण्णत्ता. पणीतभावूपगमेनाति ततो एव पधानभावं नीतताय उत्तमट्ठेन, अतित्तिकरट्ठेन च पणीतभावस्स उपगमनेन. उभयञ्चेतं ठितिया कारणवचनं परिपुण्णाय भावनाय पणीतभावप्पत्तिया “ठिते”ति. “आनेञ्जप्पत्ते”ति इदं ठितिया विसेसनं. तेनाह “यथा आनेञ्जप्पत्तं होति, एवं ठिते”ति. इमस्मिं पक्खे “ठिते आनेञ्जप्पत्ते”ति उभयमेकं अङ्गं, “समाहिते”ति पन इदम्पि एकमङ्गं. तेनेवस्स पठमविकप्पतो विसेसं सन्धायाह “एवम्पि अट्ठङ्गसमन्नागतन्”ति.