एवमादीनि सुत्तपदानि वेदितब्बानि. आदिका गाथायोति एत्थ–
“अहं हि अरहा लोके, अहं सत्था अनुत्तरो;
एकोम्हि सम्मासम्बुद्धो, सीतिभूतोस्मि निब्बुतो. (महाव. 11; म. नि. 1.285; 2.341).
“दन्तो दमयतं सेट्ठो, सन्तो समयतं इसि;
मुत्तो मोचयतं अग्गो, तिण्णो तारयतं वरो. (इतिवु. 112).
“नयिमस्मिं लोके परस्मिं वा पन,
बुद्धेन सेट्ठो सदिसो च विज्जति;
यमाहु दक्खिणेय्यानं अग्गतं गतो,
पुञ्ञत्थिकानं विपुलफलेसिनन्”ति. (वि. व. 1047; कथा. 799)–
एवमादिका गाथा वित्थारेतब्बा.
139. दमेतीति समेति, कायसमादीहि योजेतीति अत्थो. तं पन कायसमादीहि योजनं यथारहं तदङ्गविनयादीसु पतिट्ठापनं होतीति आह “विनेतीति वुत्तं होती”ति. दमेतुं युत्ताति दमनारहा. अमनुस्सपुरिसाति एत्थ न मनुस्साति अमनुस्सा. तंसदिसता एत्थ जोतीयति, तेन मनुस्सत्तमत्तं नत्थि, अञ्ञं समानन्ति यक्खादयो “अमनुस्सा”ति अधिप्पेता, न ये केचि मनुस्सेहि अञ्ञे. तथा हि तिरच्छानपुरिसानं विसुं गहणं कतं, यक्खादयो एव च निद्दिट्ठा. अपलालो हिमवन्तवासी. चूळोदरमहोदरा नागदीपवासिनो. अग्गिसिखधूमसिखा सीहळदीपवासिनो. निब्बिसा कता दोसविसस्स विनोदनेन. तेनाह “सरणेसु च सीलेसु च पतिट्ठापिता”ति. कूटदन्तादयोति आदि-सद्देन घोटमुख-उपालिगहपति-आदीनं सङ्गहो दट्ठब्बो. सक्कदेवराजादयोति आदि-सद्देन अजकलापयक्खबकब्रह्मादीनं सङ्गहो दट्ठब्बो. इदं चेत्थ सुत्तन्ति इदं केसिसुत्तं. विनीता विचित्रेहि विनयनूपायेहीति एतस्मिं अत्थे वित्थारेतब्बं यथारहं सण्हादीहि उपायेहि विनयस्स दीपनतो. विसुद्धसीलादीनं पठमज्झानादीनीति “विसुद्धसीलस्स पठमज्झानं, पठमज्झानलाभिनो दुतियज्झानन्”ति-आदिना तस्स तस्स उपरूपरि विसेसं आचिक्खन्तोति सम्बन्धो. सोतापन्नादीनन्ति एत्थापि एसेव नयो. “दन्तेपि दमेतियेवा”ति इदं पुब्बे “सब्बेन सब्बं दमथं अनुपगता पुरिसदम्मा”ति वुत्ताति कत्वा वुत्तं. ये पन विप्पकतदम्मभावा सब्बथा दमेतब्बतं नातिवत्ता, ते सत्ते सन्धाय “दन्तेपि दमेतियेवा”ति वुत्तं. तेपि हि पुरिसदम्मा एवाति, यतो ने सत्था दमेति. अत्थपदन्ति अत्थाभिब्यञ्जकपदं, वाक्यन्ति अत्थो. वाक्येन हि अत्थाभिब्यत्ति, न नामादिपदमत्तेन. एकपदभावेन च अनञ्ञसाधारणो सत्थु पुरिसदम्मसारथिभावो दस्सितो होति. तेनाह “भगवा ही”ति-आदि. अट्ठ दिसाति अट्ठ समापत्तियो. ता हि अञ्ञमञ्ञसम्बन्धापि असंकिण्णभावेन दिस्सन्ति अपदिस्सन्तीति दिसा, दिसा वियाति वा दिसा. असज्जमानाति न सज्जमाना वसीभावप्पत्तिया निस्सङ्गचारा. धावन्ति जवनवुत्तियोगतो. एकंयेव दिसं धावति, अत्तनो कायं अपरिवत्तेन्तोति अधिप्पायो. सत्थारा पन दमिता पुरिसदम्मा एकिरियापथेनेव अट्ठ दिसा धावन्ति. तेनाह “एकपल्लङ्केनेव निसिन्ना”ति. अट्ठ दिसाति च निदस्सनमत्तमेतं, लोकियेहि अगतपुब्बं निरोधसमापत्तिदिसं, अमतदिसञ्च पक्खन्दनतो. 140. दिट्ठधम्मो वुच्चति पच्चक्खो अत्तभावो, तत्थ नियुत्तोति दिट्ठधम्मिको, इधलोकत्थो कम्मकिलेसवसेन सम्परेतब्बतो सम्मा गन्तब्बतो सम्परायो, परलोको, तत्थ नियुत्तोति सम्परायिको, परलोकत्थो. परमो उत्तमो अत्थो परमत्थो, निब्बानं. तेहि दिट्ठधम्मिकसम्परायिकपरमत्थेहि. यथारहन्ति यथानुरूपं. तेसु अत्थेसु यो यो पुग्गलो यं यं अरहति, तदनुरूपं. अनुसासतीति विनेति तस्मिं अत्थे पतिट्ठपेति, सह अत्थेन वत्ततीति सत्थो, भण्डमूलेन वाणिज्जाय देसन्तरं गच्छन्तो जनसमूहो. हितुपदेसादिवसेन परिपालेतब्बो सासितब्बो सो एतस्स अत्थीति सत्था, सत्थवाहो. सो विय भगवाति आह “सत्था वियाति सत्था, भगवा सत्थवाहो”ति. इदानि तमत्थं निद्देसपाळिनयेन दस्सेतुं “यथा सत्थवाहो”ति-आदि वुत्तं. तत्थ सत्थेति सत्थिके जने. कं तारेन्ति एत्थाति कन्तारो, निरुदको अरञ्ञप्पदेसो. रुळ्हीवसेन पन इतरोपि अरञ्ञप्पदेसो तथा वुच्चति. चोरकन्तारन्ति चोरेहि अधिट्ठितकन्तारं. तथा वाळकन्तारं. दुब्भिक्खकन्तारन्ति दुल्लभभिक्खं कन्तारं. तारेतीति अखेमन्तट्ठानं अतिक्कामेति. उत्तारेतीति-आदि उपसग्गेन पदं वड्ढेत्वा वुत्तं. अथ वा उत्तारेतीति खेमन्तभूमिं उपनेन्तो तारेति. नित्तारेतीति अखेमन्तट्ठानतो निक्खामेन्तो तारेति. पतारेतीति परिग्गहेत्वा तारेति, हत्थेन परिग्गहेत्वा विय तारेतीति अत्थो. सब्बम्पेतं तारणुत्तारणादिखेमट्ठाने ठपनमेवाति आह “खेमन्तभूमिं सम्पापेती”ति. सत्तेति वेनेय्यसत्ते. महागहनताय, महानत्थताय, दुन्नित्थरणताय च जातियेव कन्तारो जातिकन्तारो, तं जातिकन्तारं. उक्कट्ठपरिच्छेदवसेनाति उक्कट्ठसत्तपरिच्छेदवसेन. देवमनुस्सा एव हि उक्कट्ठसत्ता, न तिरच्छानादयो. भब्बपुग्गलपरिच्छेदवसेनाति सम्मत्तनियामोक्कमनस्स योग्यपुग्गलस्स परिच्छिन्दनवसेन. एतन्ति “देवमनुस्सानन्”ति एतं वचनं. भगवतोति निस्सक्कवचनं यथा “उपज्झायतो अज्झेती”ति, भगवतो सन्तिकेति वा अत्थो. उपनिस्सयसम्पत्तिन्ति तिहेतुकपटिसन्धि-आदिकं मग्गफलाधिगमस्स बलवकारणं. गग्गरायाति गग्गराय नाम रञ्ञो देविया, ताय वा कारितत्ता “गग्गरा”ति लद्धनामाय. सरे निमित्तं अग्गहेसीति “धम्मो एसो वुच्चती”ति धम्मसञ्ञाय सरे निमित्तं गण्हि, गण्हन्तो च पसन्नचित्तो परिसपरियन्ते निपज्जि. सन्निरुम्भित्वा अट्ठासीति तस्स सीसे दण्डस्स ठपितभावं अपस्सन्तो तत्थ दण्डं उप्पीळेत्वा अट्ठासि. मण्डूकोपि दण्डे ठपितेपि उप्पीळितेपि धम्मगतेन पसादेन विस्सरमकरोन्तोव कालमकासि. देवलोके निब्बत्तसत्तानं अयं धम्मता, या “कुतोहं इध निब्बत्तो, तत्थ किं नु खो कम्ममकासिन्”ति आवज्जना. तस्मा अत्तनो पुरिमभवस्स दिट्ठत्ता आह “अरे अहम्पि नाम इध निब्बत्तो”ति भगवतो पादे वन्दि कतञ्ञुतासंवड्ढितेन पेमगारवबहुमानेन. भगवा जानन्तोव महाजनस्स कम्मफलं, बुद्धानुभावञ्च पच्चक्खं कातुकामो “को मे वन्दती”ति गाथाय पुच्छि. तत्थ कोति देवनागयक्खगन्धब्बादीसु को, कतमोति अत्थो. मेति मम. पादानीति पादे. इद्धियाति इमाय एवरूपाय देविद्धिया. “यससा”ति इमिना एदिसेन परिवारेन, परिच्छेदेन च. जलन्ति विज्जोतमानो. अभिक्कन्तेनाति अतिविय कन्तेन कमनीयेन सुन्दरेन. वण्णेनाति छविवण्णेन सरीरवण्णनिभाय. सब्बा ओभासयं दिसाति सब्बा दसपि दिसा पभासेन्तो, चन्दो विय, सूरियो विय च एकोभासं एकालोकं करोन्तोति अत्थो. एवं पन भगवता पुच्छितो देवपुत्तो अत्तानं पवेदेन्तो “मण्डूकोहं पुरे आसिन्”ति गाथमाह. तत्थ पुरेति पुरिमजातियं. “उदके”ति इदं तदा अत्तनो उप्पत्तिट्ठानदस्सनं. “उदके मण्डूको”ति एतेन उद्धमायिकादिकस्स थले मण्डूकस्स निवत्तनं कतं होति. गावो चरन्ति एत्थाति गोचरो, गुन्नं घासेसनट्ठानं. इध पन गोचरो वियाति गोचरो, वारि उदकं गोचरो एतस्साति वारिगोचरो. उदकचारीपि हि कोचि कच्छपादि अवारिगोचरोपि होतीति “वारिगोचरो”ति विसेसेत्वा वुत्तं. तव धम्मं सुणन्तस्साति ब्रह्मस्सरेन करवीकरुतमञ्जुना देसेन्तस्स तव धम्मं “धम्मो एसो वुच्चती”ति सरे निमित्तग्गाहवसेन सुणन्तस्स. अनादरे चेतं सामिवचनं. अवधि वच्छपालकोति वच्छे रक्खन्तो गोपालदारको मम समीपं आगन्त्वा दण्डमोलुब्भ तिट्ठन्तो मम सीसे दण्डं सन्निरुम्भित्वा मं मारेसीति अत्थो. सितं कत्वाति “तथा परित्ततरेनापि पुञ्ञानुभावेन एवं अतिविय उळारा लोकियलोकुत्तरा सम्पत्तियो लब्भन्ती”ति पीतिसोमनस्सजातो भासुरतरधवलविप्फुरन्तदस्सनकिरणावलीहि भिय्योसो मत्ताय तं पदेसं ओभासेन्तो सितं कत्वा. पीतिसोमनस्सवसेन हि सो–
“मुहुत्तं चित्तपसादस्स, इद्धिं पस्स यसञ्च मे;
आनुभावञ्च मे पस्स, वण्णं पस्स जुतिञ्च मे.
“ये च ते दीघमद्धानं, धम्मं अस्सोसुं गोतम;
पत्ता ते अचलट्ठानं, यत्थ गन्त्वा न सोचरे”ति. (वि. व. 859-860).
इमा द्वे गाथा वत्वा पक्कामि.
141. यं पन किञ्चीति एत्थ यन्ति अनियमितवचनं. तथा किञ्चीति. पनाति वचनालङ्कारमत्तं. तस्मा यं किञ्चीति ञेय्यस्स अनवसेसपरियादानं कतं होति. पनाति वा विसेसत्थदीपको निपातो. तेन “सम्मासम्बुद्धो”ति इमिना सङ्खेपतो, वित्थारतो च सत्थु चतुसच्चाभिसम्बोधो वुत्तो. “बुद्धो”ति पन इमिना तदञ्ञस्सपि ञेय्यस्सावबोधो. पुरिमेन वा सत्थु पटिवेधञाणानुभावो, पच्छिमेन देसनाञाणानुभावो. पीति उपरि वुच्चमानो विसेसो जोतीयति. सब्बसो पटिपक्खेहि विमुच्चतीति विमोक्खो, अग्गमग्गो. तस्स अन्तो अग्गफलं, तत्थ भवं तस्मिं लद्धे लद्धब्बतो विमोक्खन्तिकञाणं, सब्बञ्ञुतञ्ञाणेन सद्धिं सब्बम्पि बुद्धञाणं. एवं पवत्तोति एत्थ–
“सब्बञ्ञुताय बुद्धो, सब्बदस्साविताय बुद्धो, अनञ्ञनेय्यताय बुद्धो, विसविताय बुद्धो, खीणासवसङ्खातेन बुद्धो, निरुपलेपसङ्खातेन बुद्धो, एकन्तवीतरागोति बुद्धो, एकन्तवीतदोसोति बुद्धो, एकन्तवीतमोहोति बुद्धो, एकन्तनिक्किलेसोति बुद्धो, एकायनमग्गं गतोति बुद्धो, एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धो, अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धो. बुद्धोति नेतं नामं मातरा कतं, न पितरा कतं, न भातरा कतं, न भगिनिया कतं, न मित्तामच्चेहिकतं, न ञातिसालोहितेहि कतं, न समणब्राह्मणेहि कतं, न देवताहि कतं. विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं बुद्धो”ति (महानि. 192)–
अयं निद्देसपाळिनयो. यस्मा चेत्थ तस्सा पटिसम्भिदापाळिया भेदो नत्थि, तस्मा द्वीसु एकेनापि अत्थसिद्धीति दस्सनत्थं “पटिसम्भिदानयो वा”ति अनियमत्थो वा-सद्दो वुत्तो.
तत्थ यथा लोके अवगन्ता “अवगतो”ति वुच्चति, एवं बुज्झिता सच्चानीति बुद्धो सुद्धकत्तुवसेन. यथा पण्णसोसा वाता “पण्णसुसा”ति वुच्चन्ति, एवं बोधेता पजायाति बुद्धो हेतुकत्तुवसेन, हेतु-अत्थो चेत्थ अन्तोनीतो. सब्बञ्ञुताय बुद्धोति सब्बधम्मबुज्झनसमत्थाय बुद्धिया बुद्धोति अत्थो. सब्बदस्साविताय बुद्धोति सब्बधम्मानं ञाणचक्खुना दिट्ठत्ता बुद्धोति अत्थो. अनञ्ञनेय्यताय बुद्धोति अञ्ञेन अबोधनीतो सयमेव बुद्धत्ता बुद्धोति अत्थो. विसविताय बुद्धोति नानागुणविसवनतो पदुममिव विकसनट्ठेन बुद्धोति अत्थो. खीणासवसङ्खातेन बुद्धोति एवमादीहि छहि परियायेहि निद्दक्खयविबुद्धो पुरिसो विय सब्बकिलेसनिद्दक्खयविबुद्धत्ता बुद्धोति वुत्तं होति. एकायनमग्गं गतोति बुद्धोति गमनत्थानं बुद्धि-अत्थताय बुद्धि-अत्थानम्पि गमनत्थता लब्भतीति एकायनमग्गं गतत्ता बुद्धोति वुच्चतीति अत्थो. एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धोति न परेहि बुद्धत्ता बुद्धो, अथ खो सयमेव अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धत्ता बुद्धोति अत्थो. अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धोति बुद्धि बुद्धं बोधोति अनत्थन्तरं. तत्थ यथा रत्तगुणयोगतो रत्तो पटो, एवं बुद्धगुणयोगतो बुद्धोति ञापनत्थं वुत्तं. ततो परं बुद्धोति नेतं नामन्ति-आदि अत्थानुगतायं पञ्ञत्तीति बोधनत्थं वुत्तन्ति एवमेत्थ इमिनापि कारणेन भगवा बुद्धोति वेदितब्बं.