142. अस्साति भगवतो. गुणविसिट्ठसब्बसत्तुत्तमगरुगारवाधिवचनन्ति सब्बेहि सीलादिगुणेहि विसिट्ठस्स ततो एव सब्बसत्तेहि उत्तमस्स गरुनो गारववसेन वुत्तवचनमिदं भगवाति. तथा हि लोकनाथो अपरिमितनिरुपमप्पभावसीलादिगुणविसेससमङ्गिताय सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय, अच्चन्तुपकारिताय च अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं उत्तमगारवट्ठानन्ति.
भगवाति वचनं सेट्ठन्ति सेट्ठवाचकं वचनं सेट्ठगुणसहचरणतो “सेट्ठन्”ति वुत्तं. अथ वा वुच्चतीति वचनं, अत्थो. तस्मा यो “भगवा”ति वचनेन वचनीयो अत्थो, सो सेट्ठोति अत्थो. भगवाति वचनमुत्तमन्ति एत्थापि एसेव नयो. गारवयुत्तोति गरुभावयुत्तो गरुगुणयोगतो, गरुकरणं वा सातिसयं अरहतीति गारवयुत्तो, गारवारहोति अत्थो.
गुणविसेसहेतुकं “भगवा”ति इदं भगवतो नामन्ति सङ्खेपतो वुत्तमत्थं वित्थारतो विभजितुकामो नामंयेव ताव अत्थुद्धारवसेन दस्सेन्तो “चतुब्बिधं वा नामन्”ति-आदिमाह. तत्थ आवत्थिकन्ति अवत्थाय विदितं तं तं अवत्थं उपादाय पञ्ञत्तं वोहरितं. तथा लिङ्गिकं तेन तेन लिङ्गेन वोहरितं. नेमित्तिकन्ति निमित्ततो आगतं. अधिच्चसमुप्पन्नन्ति यदिच्छाय पवत्तं, यदिच्छाय आगतं यदिच्छकं. पठमेन आदि-सद्देन बालो, युवा, वुड्ढोति एवमादिं सङ्गण्हाति, दुतियेन मुण्डी, जटीति एवमादिं, ततियेन बहुस्सुतो, धम्मकथिको, झायीति एवमादिं, चतुत्थेन अघमरिसनं पावचनन्ति एवमादिं सङ्गण्हाति. “नेमित्तिकन्”ति वुत्तमत्थं ब्यतिरेकवसेन पतिट्ठापेतुं “न महामायाया”ति-आदि वुत्तं. “विमोक्खन्तिकन्”ति इमिना इदं नामं अरियाय जातिया जातक्खणेयेव जातन्ति दस्सेति. यदि विमोक्खन्तिकं, अथ कस्मा अञ्ञेहि खीणासवेहि असाधारणन्ति आह “सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा”ति. बुद्धानञ्हि अरहत्तफलं निप्फज्जमानं सब्बञ्ञुतञ्ञाणादीहि सब्बेहि बुद्धगुणेहि सद्धिंयेव निप्फज्जति. तेन वुत्तं “विमोक्खन्तिकन्”ति. सच्छिका पञ्ञत्तीति सब्बधम्मानं सच्छिकिरियानिमित्ता पञ्ञत्ति. अथ वा सच्छिका पञ्ञत्तीति पच्चक्खसिद्धा पञ्ञत्ति. यंगुणनिमित्ता हि सा, ते सत्थु पच्चक्खभूताति गुणा विय सापि सच्छिकता एव नाम होति, न परेसं वोहारमत्तेनाति अधिप्पायो.
143. वदन्तीति महाथेरस्स गरुभावतो बहुवचनेनाह, सङ्गीतिकारेहि वा कतमनुवादं सन्धाय. इस्सरियादिभेदो भगो अस्स अत्थीति भगी. अकासि भग्गन्ति रागादिपापधम्मं भग्गं अकासि, भग्गवाति अत्थो. बहूहि ञायेहीति कायभावनादिकेहि अनेकेहि भावनाक्कमेहि. सुभावितत्तनोति सम्मदेव भावितसभावस्स. पच्चत्ते चेतं सामिवचनं.
निद्देसे वुत्तनयेनाति एत्थायं निद्देसनयो–
“भगवाति गारवाधिवचनमेतं. अपिच भग्गरागोति भगवा, भग्गदोसोति भगवा, भग्गमोहोति भगवा, भग्गमानोति भगवा, भग्गदिट्ठीति भगवा, भग्गतण्होति भगवा, भग्गकिलेसोति भगवा, भजि विभजि पविभजि धम्मरतनन्ति भगवा, भवानं अन्तकरोति भगवा, भावितकायो भावितसीलो भावितचित्तो भावितपञ्ञोति भगवा, भजि वा भगवा अरञ्ञवनपत्थानि पन्तानि सेनासनानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानीति भगवा, भागी वा भगवा चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानन्ति भगवा, भागी वा भगवा अत्थरसस्स धम्मरसस्स विमुत्तिरसस्स अधिसीलस्स अधिचित्तस्स अधिपञ्ञायाति भगवा, भागी वा भगवा चतुन्नं झानानं चतुन्नं अप्पमञ्ञानं चतुन्नं अरूपसमापत्तीनन्ति भगवा, भागी वा भगवा अट्ठन्नं विमोक्खानं अट्ठन्नं अभिभायतनानं नवन्नं अनुपुब्बविहारसमापत्तीनन्ति भगवा, भागी वा भगवा दसन्नं सञ्ञाभावनानं दसन्नं कसिणसमापत्तीनं आनापानस्सतिसमाधिस्स असुभसमापत्तियाति भगवा, भागी वा भगवा चतुन्नं सतिपट्ठानानं चतुन्नं सम्मप्पधानानं चतुन्नं इद्धिपादानं पञ्चन्नं इन्द्रियानं पञ्चन्नं बलानं सत्तन्नं बोज्झङ्गानं अरियस्स अट्ठङ्गिकस्स मग्गस्साति भगवा, भागी वा भगवा दसन्नं तथागतबलानं चतुन्नं वेसारज्जानं चतुन्नं पटिसम्भिदानं छन्नं अभिञ्ञानं छन्नं बुद्धधम्मानन्ति भगवा, भगवाति नेतं नामं…पे… सच्छिका पञ्ञत्ति यदिदं भगवा”ति (महानि. 83).
एत्थ च “गारवाधिवचनन्”ति-आदीनि यदिपि गाथायं आगतपदानुक्कमेन न निद्दिट्ठानि, यथारहं पन तेसं सब्बेसम्पि निद्देसभावेन वेदितब्बानि. तत्थ गारवाधिवचनन्ति गरूनं गरुभाववाचकं वचनं. भजीति भागसो कथेसि. तेनाह “विभजी”ति. धम्मरतनन्ति मग्गफलादि-अरियधम्मरतनं. पुन भजीति सेवि. भागीति भागधेय्यवा. पुन भागीति भजनसीलो. अत्थरसस्साति अत्थसन्निस्सयस्स रसस्स. विमुत्तायतनसीसे हि ठत्वा धम्मं कथेन्तस्स, सुणन्तस्स च तदत्थं आरब्भ उप्पज्जनकपीतिसोमनस्सं अत्थरसो. धम्मं आरब्भ धम्मरसो. यं सन्धाय वुत्तं “लभति अत्थवेदं, लभति धम्मवेदन्”ति (a. नि. 6.10). विमुत्तिरसस्साति विमुत्तिभूतस्स, विमुत्तिसन्निस्सयस्स वा रसस्स. सञ्ञाभावनानन्ति अनिच्चसञ्ञादीनं दसन्नं सञ्ञाभावनानं. छन्नं बुद्धधम्मानन्ति छ असाधारणञाणानि सन्धाय वुत्तं. तत्थ तत्थ “भगवा”ति सद्दसिद्धि निरुत्तिनयेन वेदितब्बा.
144. यदिपि “भाग्यवा”ति-आदीहि पदेहि वुच्चमानो अत्थो “भगी भजी”ति निद्देसगाथाय सङ्गहितो एव, तथापि पदसिद्धि अत्थविभाग-अत्थयोजनादिसहितो संवण्णनानयो ततो अञ्ञाकारोति वुत्तं “अयं पन अपरो नयो”ति. आदिकन्ति आदि-सद्देन वण्णविकारो वण्णलोपो, धातु-अत्थेन नियोजनञ्चाति इमं तिविधं लक्खणं सङ्गण्हाति. सद्दनयेनाति ब्याकरणनयेन. पिसोदरादीनं सद्दानं आकतिगणभावतो वुत्तं “पिसोदरादिपक्खेपलक्खणं गहेत्वा”ति. पक्खिपनमेव लक्खणं. तप्परियापन्नताकरणं हि पक्खिपनं. पारप्पत्तन्ति परमुक्कंसगतं पारमिभावप्पत्तं. भाग्यन्ति कुसलं. तत्थ मग्गकुसलं लोकुत्तरसुखनिब्बत्तकं, इतरं लोकियसुखनिब्बत्तकं, इतरम्पि वा विवट्टूपनिस्सयं परियायतो लोकुत्तरसुखनिब्बत्तकं सिया.
लोभादयो एककवसेन गहिता. तथा विपरीतमनसिकारो विपल्लासभावसामञ्ञेन, अहिरिकादयो दुकवसेन. लोभादयो च पुन “तिविधाकुसलमूलन्”ति तिकवसेन गहिता. कायदुच्चरितादि-तण्हासंकिलेसादिरागमलादिरागविसमादिकामसञ्ञादिकामवितक्कादितण्हापपञ्चादयो तिविधदुच्चरितादयो. सुभसञ्ञादिका चतुब्बिधविपरियेसा. “चीवरहेतु वा भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, पिण्डपात सेनासन, इतिभवाभवहेतु वा”ति (a. नि. 4.9) एवमागता चत्तारो तण्हुप्पादा. “बुद्धे कङ्खति, धम्मे, सङ्घे, सिक्खाय, सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खीलजातो”ति (दी. नि. 3.319; म. नि. 1.185; a. नि. 5.205; 9.71; विभ. 941) एवमागतानि पञ्च चेतोखीलानि. “कामे अवीतरागो होति, काये अवीतरागो, रूपे अवीतरागो, यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरती”ति (दी. नि. 3.320; म. नि. 1.186) आगता पञ्च विनिबन्धा. रूपाभिनन्दनादयो पञ्चाभिनन्दना. कोधो, मक्खो, इस्सा, साठेय्यं, पापिच्छता, सन्दिट्ठिपरामासोति इमानि छ विवादमूलानि. रूपतण्हादयो छ तण्हाकाया.
कामरागपटिघदिट्ठिविचिकिच्छाभवरागमानाविज्जा सत्तानुसया. मिच्छादिट्ठि-आदयो अट्ठ मिच्छत्ता. “तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो, लाभं पटिच्च विनिच्छयो, विनिच्छयं पटिच्च छन्दरागो, छन्दरागं पटिच्च अज्झोसानं, अज्झोसानं पटिच्च परिग्गहो, परिग्गहं पटिच्च मच्छरियं, मच्छरियं पटिच्च आरक्खा, आरक्खाधिकरणं दण्डादानादयो”ति (दी. नि. 2.103; 3.359) एते नव तण्हामूलका. चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतवादा, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा सत्त उच्छेदवादा, पञ्च परमदिट्ठधम्मनिब्बानवादाति एतानि द्वासट्ठि दिट्ठिगतानि. अज्झत्तिकस्स उपादाय “अस्मी”ति होति, “इत्थस्मी”ति, “एवस्मी”ति, “अञ्ञथास्मी”ति, “भविस्सन्”ति, “इत्थं भविस्सन्”ति, “एवं भविस्सन्”ति, “अञ्ञथा भविस्सन्”ति, “असस्मी”ति, “सातस्मी”ति, “सियन्”ति, “इत्थं सियन्”ति, “एवं सियन्”ति, “अञ्ञथा सियन्”ति, “अपाहं सियन्”ति, “अपाहं इत्थं सियन्”ति, “अपाहं एवं सियन्”ति, “अपाहं अञ्ञथा सियन्”ति होतीति अट्ठारस, बाहिरस्सुपादाय “इमिना अस्मी”ति होति, “इमिना इत्थस्मी”ति, “इमिना एवस्मी”ति, “इमिना अञ्ञथास्मी”ति-आदिका (विभ. 975-976) वुत्तनया अट्ठारसाति छत्तिंस, अतीता छत्तिंस, अनागता छत्तिंस, पच्चुप्पन्ना छत्तिंसाति अट्ठसततण्हाविचरितानि.
पभेद-सद्दो पच्चेकं सम्बन्धितब्बो. तत्थायं योजना– लोभप्पभेदा दोसप्पभेदा याव अट्ठसततण्हाविचरितप्पभेदाति. सब्बानि सत्तानं दरथपरिळाहकरानि किलेसानं अनेकानि सतसहस्सानि अभञ्जीति योजना. आरम्मणादिविभागतो हि पवत्ति-आकारविभागतो च अनन्तप्पभेदा किलेसाति. सङ्खेपतोति एत्थ समुच्छेदप्पहानवसेन सब्बसो अप्पवत्तिकरणेन किलेसमारं, समुदयप्पहानपरिञ्ञावसेन खन्धमारं, सहायवेकल्लकरणवसेन सब्बथा अप्पवत्तिकरणेन अभिसङ्खारमारं, बलविधमनविसयातिक्कमनवसेन देवपुत्तमच्चुमारञ्च अभञ्जि भग्गे अकासि. परिस्सयानन्ति उपद्दवानं. सम्पति, आयतिञ्च सत्तानं अनत्थावहत्ता मारणट्ठेन विबाधनट्ठेन किलेसाव मारोति किलेसमारो. वधकट्ठेन खन्धाव मारोति खन्धमारो. तथा हि वुत्तं “वधकं रूपं ‘वधकं रूपन्’ति यथाभूतं नप्पजानाती”ति-आदि (सं. नि. 3.85). जातिजरादिमहाब्यसननिब्बत्तनेन अभिसङ्खारोव मारोति अभिसङ्खारमारो. संकिलेसनिमित्तं हुत्वा गुणमारणट्ठेन देवपुत्तोव मारोति देवपुत्तमारो. सत्तानं जीवितस्स, जीवितपरिक्खारानञ्च जानिकरणेन महाबाधरूपत्ता मच्चु एव मारोति मच्चुमारो.
सतपुञ्ञलक्खणधरस्साति अनेकसतपुञ्ञनिब्बत्तमहापुरिसलक्खणवहतो रूपकायसम्पत्ति दीपिता होति, इतरासं फलसम्पदानं मूलभावतो, अधिट्ठानभावतो च. धम्मकायसम्पत्ति दीपिता होति, पहानसम्पदापुब्बकत्ता ञाणसम्पदादीनं. भाग्यवताय लोकियानं बहुमतभावो. भग्गदोसताय परिक्खकानं बहुमतभावोति योजना. एवं इतो परेसुपि यथासङ्ख्यं योजेतब्बं. पुञ्ञवन्तं हि गहट्ठा खत्तियादयो अभिगच्छन्ति, पहीनदोसं पब्बजिततापसपरिब्बाजकादयो “दोसविनयाय धम्मं देसेती”ति. अभिगतानञ्च नेसं कायचित्तदुक्खापनयने पटिबलभावो, आमिसदानधम्मदानेहि उपकारसब्भावतो. रूपकायं तस्स पसादचक्खुना, धम्मकायं पञ्ञाचक्खुना दिस्वा दुक्खद्वयस्स पटिप्पस्सम्भनतो उपगतानञ्च तेसं आमिसदानधम्मदानेहि उपकारिता, “पुब्बे आमिसदानधम्मदानेहि मया अयं लोकग्गभावो अधिगतो, तस्मा तुम्हेहिपि एवमेव पटिपज्जितब्बन्”ति एवं सम्मापटिपत्तियं नियोजनेन अभिगतानं लोकियलोकुत्तरसुखेहि संयोजनसमत्थता च दीपिता होति.