“सस्सतुच्छेददिट्ठि च, खन्ति चेवानुलोमिका;
यथाभूतञ्च यं ञाणं, एतं आसयसद्दितन्”ति.
तत्थ सब्बदिट्ठीनं सस्सतुच्छेददिट्ठीहि सङ्गहितत्ता सब्बेपि दिट्ठिगतिका सत्ता इमा एव द्वे दिट्ठियो सन्निस्सिता. यथाह “द्वयनिस्सितो ख्वायं, कच्चान, लोको येभुय्येन अत्थितञ्च नत्थितञ्चा”ति (सं. नि. 2.15). अत्थिताति हि सस्सतग्गाहो अधिप्पेतो, नत्थिताति उच्छेदग्गाहो. अयं ताव वट्टनिस्सितानं पुथुज्जनानं आसयो. विवट्टनिस्सितानं पन सुद्धसत्तानं अनुलोमिका खन्ति, यथाभूतञाणन्ति दुविधो आसयो. आसयं जानातीति चतुब्बिधम्पि सत्तानं आसयं जानाति. जानन्तो च तेसं दिट्ठिगतानं, तेसञ्च ञाणानं अप्पवत्तिक्खणेपि जानाति. वुत्तञ्हेतं–
“कामं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’ति, कामं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’ति”आदि (पटि. म. 1.113).
अप्पहीनभावेन सन्ताने अनु अनु सयन्तीति अनुसया, अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो. एतेन नेसं कारणलाभे उप्पज्जनारहतं दस्सेति. अप्पहीना हि किलेसा कारणलाभे सति उप्पज्जन्ति. के पन ते? रागादयो सत्त अनागता किलेसा, अतीता, पच्चुप्पन्ना च तंसभावत्ता तथा वुच्चन्ति. न हि धम्मानं कालभेदेन सभावभेदो अत्थि. तं सत्तविधं अनुसयं तस्स तस्स सत्तस्स सन्ताने परोपरभावेन पवत्तमानं जानाति. चरितन्ति सुचरितदुच्चरितं. तं हि विभङ्गे (विभ. 814, 817) चरितनिद्देसे निद्दिट्ठं. अथ वा चरितन्ति चरिया वेदितब्बा. ता पन रागदोसमोहसद्धाबुद्धिवितक्कवसेन छ मूलचरिया, तासं अपरियन्तो अन्तरभेदो, संसग्गभेदो पन तेसट्ठिविधो. तं चरितं सभावतो संकिलेसवोदानतो समुट्ठानतो फलतो निस्सन्दतोति एवमादिना पकारेन जानाति. अधिमुत्ति अज्झासयधातु. सा दुविधा हीनाधिमुत्ति पणीताधिमुत्तीति. याय हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेयेव सेवन्ति, पणीताधिमुत्तिका च पणीताधिमुत्तिकेयेव. सा अज्झासयधातु अज्झासयसभावो अधिमुत्ति. तं अधिमुत्तिं जानाति “इमस्स अधिमुत्ति हीना, इमस्स पणीता”ति, तत्थापि “इमस्स मुदु, इमस्स मुदुतरा, इमस्स मुदुतमा”ति-आदिना. इन्द्रियानं हि तिक्खमुदुभावादिना यथारहं अधिमुत्तिया तिक्खमुदुभावादिको वेदितब्बो. तथा हि वुत्तं सम्मोहविनोदनीयं (विभ. अट्ठ. 818, 820) “हेट्ठा गहितापि अधिमुत्ति इध सत्तानं तिक्खिन्द्रियमुदिन्द्रियभावदस्सनत्थं पुन गहिता”ति. अप्परजं अक्खं एतेसन्ति अप्परजक्खा, अप्पं वा रजं पञ्ञामये अक्खिम्हि एतेसन्ति अप्परजक्खा, अनुस्सदरागादिरजा सत्ता, ते अप्परजक्खे. महारजक्खेति एत्थापि एसेव नयो. उस्सदरागादिरजा महारजक्खा. तिक्खिन्द्रियेति तिखिणेहि सद्धादीहि इन्द्रियेहि समन्नागते. मुदिन्द्रियेति मुदुकेहि सद्धादीहि इन्द्रियेहि समन्नागते. उपनिस्सय-इन्द्रियानि नाम इधाधिप्पेतानि. स्वाकारेति सुन्दराकारे कल्याणपकतिके, विवट्टज्झासयेति अत्थो. सुविञ्ञापयेति सम्मत्तनियामं विञ्ञापेतुं सुकरे सद्धे, पञ्ञवन्ते च. भब्बे अभब्बेति एत्थ भब्बेति कम्मावरणकिलेसावरणविपाकावरणरहिते. वुत्तविपरियायेन द्वाकारदुविञ्ञापयाभब्बा वेदितब्बा. एत्थ च “इमस्स रागरजो अप्पो, इमस्स दोसरजो अप्पो”ति-आदिना अप्परजक्खेसु जाननं वेदितब्बं. सेसेसुपि एसेव नयो. तस्माति यस्मा भगवा अपरिमाणे सत्ते आसयादितो अनवसेसेत्वा जानाति, तस्मा अस्स भगवतो सत्तलोकोपि सब्बथा विदितो. ननु च सत्तेसु पमाणादिपि जानितब्बो अत्थीति? अत्थि. तस्स पन जाननं न निब्बिदाय विरागाय निरोधायाति इध न गहितं, भगवतो पन तम्पि सुविदितं सुववत्थापितमेव, पयोजनाभावा देसनं नारुळ्हं. तेन वुत्तं–
“अथ खो भगवा परित्तं नखसिखायं पंसुं आरोपेत्वा भिक्खू आमन्तेसि ‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं– यो वायं मया परित्तो नखसिखायं पंसु आरोपितो, अयं वा महापथवी”’ति-आदि (सं. नि. 5.1121).
137. ओकासलोकोपि सब्बथा विदितोति सम्बन्धो. चक्कवाळन्ति लोकधातु. सा हि नेमिमण्डलसदिसेन चक्कवाळपब्बतेन समन्ततो परिक्खित्तत्ता “चक्कवाळन्”ति वुच्चति. चतुतिंससतानि चाति चतु-अधिकानि तिंससतानि, तीणिसहस्सानि, चत्तारिसतानि चाति अत्थो अड्ढुड्ढानीति उपड्ढचतुत्थानि, तीणिसतानि, पञ्ञासञ्चाति अत्थो. नहुतानीति दससहस्सानि. सङ्खाताति कथिता. सण्ठितीति हेट्ठा, उपरितो चाति सब्बसो ठिति. एवं सण्ठितेति एवमवट्ठिते. एत्थाति चक्कवाळे. अच्चुग्गतो तावदेवाति तत्तकमेव चतुरासीति योजनसहस्सानियेव उब्बेधो न केवलं चेत्थ उब्बेधोव, अथ खो आयामवित्थारापिस्स तत्तकायेव. वुत्तञ्हेतं–
“सिनेरु, भिक्खवे, पब्बतराजा चतुरासीति योजनसहस्सानि आयामेन, चतुरासीति योजनसहस्सानि वित्थारेना”ति (a. नि. 7.66).
ततोति सिनेरुस्स हेट्ठा, उपरि च वुत्तप्पमाणतो. उपड्ढुपड्ढेनाति उपड्ढेन उपड्ढेन. इदं वुत्तं होति– द्वाचत्तालीस योजनसहस्सानि समुद्दे अज्झोगाळ्हो तत्तकमेव च उपरि उग्गतो युगन्धरपब्बतो, एकवीस योजनसहस्सानि समुद्दे अज्झोगाळ्हो तत्तकमेव च उपरि उग्गतो ईसधरो पब्बतोति इमिना नयेन सेसेसुपि उपड्ढुपड्ढपमाणता वेदितब्बा. यथा महासमुद्दो याव चक्कवाळपादमूला अनुपुब्बनिन्नो, एवं याव सिनेरुपादमूलाति हेट्ठा सिनेरुपमाणतो उपड्ढपमाणोपि युगन्धरपब्बतो पथवियं सुप्पतिट्ठितो, एवं ईसधरादयोपीति दट्ठब्बं. वुत्तं हेतं “महासमुद्दो, भिक्खवे, अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो”ति (उदा. 45; चूळव. 384; a. नि. 8.19). सिनेरुयुगन्धरादीनं अन्तरे सीदन्तरसमुद्दा नाम. ते वित्थारतो यथाक्कमं सिनेरु-आदीनं अच्चुग्गतसमानपरिमाणाति वदन्ति. ब्रहाति महन्तो. सिनेरुस्स समन्ततोति परिक्खिपनवसेन सिनेरुस्स समन्ततो ठिता. सिनेरुं ताव परिक्खिपित्वा ठितो युगन्धरो, तं परिक्खिपित्वा ईसधरो. एवं तं तं परिक्खिपित्वा ठिता “सिनेरुस्स समन्ततो”ति वुत्ता. योजनानं सतानुच्चो, हिमवा पञ्च पब्बतोति हिमवा पब्बतो पञ्च योजनानं सतानि उच्चो उब्बेधो. नगव्हयाति नग-सद्देन अव्हातब्बा रुक्खाभिधाना. पञ्ञासयोजनक्खन्धसाखायामाति’उब्बेधतो पञ्ञासयोजनक्खन्धायामा, उब्बेधतो, समन्ततो च पञ्ञासयोजनसाखायामा च. ततो एव सतयोजनवित्थिण्णा, तावदेव च उग्गता. यस्सानुभावेनाति यस्सा महन्तता कप्पट्ठायितादिप्पकारेन पभावेन. गरुळानं सिम्बलिरुक्खो सिनेरुस्स दुतियपरिभण्डे पतिट्ठितो. सिरीसेनाति पच्चत्ते करणवचनं. सत्तमन्ति लिङ्गविपल्लासेन वुत्तं, सिरीसो भवति सत्तमोति अत्थो. तत्थ चण्डमण्डलं हेट्ठा, सूरियमण्डलं उपरि. तस्स आसन्नभावेन चन्दमण्डलं अत्तनो छायाय विकलभावेन उपट्ठाति. तानि योजनन्तरिकानि युगन्धरग्गपमाणे आकासे विचरन्ति. असुरभवनं सिनेरुस्स हेट्ठा. अवीचि जम्बुदीपस्स. जम्बुदीपो सकटसण्ठानो. अपरगोयानं आदाससण्ठानो. पुब्बविदेहो अद्धचन्दसण्ठानो. उत्तरकुरु पीठसण्ठानो. तंतंनिवासीनं, तंतंपरिवारदीपवासीनञ्च मनुस्सानं मुखम्पि तंतंसण्ठानन्ति वदन्ति. तदन्तरेसूति तेसं चक्कवाळानं अन्तरेसु. तिण्णं हि पत्तानं अञ्ञमञ्ञ-आसन्नभावेन ठपितानं अन्तरसदिसे तिण्णं तिण्णं चक्कवाळानं अन्तरे एकेको लोकन्तरनिरयो. अनन्तानीति अपरिमाणानि, “एत्तकानी”ति अञ्ञेहि मिनितुं असक्कुणेय्यानि. भगवा अनन्तेन बुद्धञाणेन अवेदि “अनन्तो आकासो, अनन्तो सत्तनिकायो, अनन्तानि चक्कवाळानी”ति तिविधम्पि अनन्तं बुद्धञाणं परिच्छिन्दति सयम्पि अनन्तत्ता. यावतकं हि ञेय्यं, तावतकं ञाणं. यावतकं ञाणं, तावतकं ञेय्यं. Ñeyyapariyantika½ ञाणं, ञाणपरियन्तिकं ञेय्यन्ति. तेन वुत्तं “अनन्तेन बुद्धञाणेन अवेदी”ति. अनन्तता चस्स अनन्तञेय्यपटिविज्झनेनेव वेदितब्बा तत्थ अप्पटिहतचारत्ता. ननु चेत्थ विवट्टादीनम्पि विदितता वत्तब्बाति? सच्चं वत्तब्बं, सा पन परतो अभिञ्ञाकथायं आगमिस्सतीति इध न गहिता. 138. अत्तनाति निस्सक्कवचनमेतं. गुणेहि अत्तना विसिट्ठतरस्साति सम्बन्धो. तर-ग्गहणं चेत्थ “अनुत्तरो”ति पदस्स अत्थनिद्देसताय कतं, न विसिट्ठस्स कस्सचि अत्थिताय. सदेवके हि लोके सदिसकप्पोपि नाम कोचि तथागतस्स नत्थि, कुतो सदिसो. विसिट्ठे पन का कथा. कस्सचीति कस्सचिपि. अभिभवतीति सीलसम्पदाय उपनिस्सयभूतानं हिरोत्तप्पमेत्ताकरुणानं, विसेसपच्चयानं सद्धासतिवीरियपञ्ञानञ्च उक्कंसप्पत्तिया समुदागमतो पट्ठाय अनञ्ञसाधारणो सवासनपटिपक्खस्स पहीनत्ता उक्कंसपारमिप्पत्तो सत्थु सीलगुणो. तेन भगवा सदेवकं लोकं अञ्ञदत्थु अभिभुय्य पवत्तति, न सयं केनचि अभिभुय्यतीति अधिप्पायो. एवं समाधिगुणादीसुपि यथारहं वत्तब्बं. सीलादयो चेते लोकियलोकुत्तरमिस्सका वेदितब्बा. विमुत्तिञाणदस्सनं पन लोकियं कामावचरमेव. यदि एवं, कथं तेन सदेवकं लोकं अभिभवतीति? तस्सापि आनुभावतो असदिसत्ता. तम्पि हि विसयतो, पवत्तितो, पवत्ति आकारतो च उत्तरितरमेव. तं हि अनञ्ञसाधारणं सत्थु विमुत्तिगुणं आरब्भ पवत्तति, पवत्तमानञ्च अतक्कावचरं परमगम्भीरं सण्हसुखुमं सविसयं पटिपक्खधम्मानं सुप्पहीनत्ता सुट्ठु पाकटं विभूततरं कत्वा पवत्तति, सम्मदेव च वसीभावस्स पापितत्ता, भवङ्गपरिवासस्स च अतिपरित्तकत्ता लहुं लहुं पवत्ततीति. एवं सीलादिगुणेहि भगवतो उत्तरितरस्स अभावं दस्सेत्वा इदानि सदिसस्सापि अभावं दस्सेतुं “असमो”ति-आदि वुत्तं. तत्थ असमोति एकस्मिं काले नत्थि एतस्स सीलादिगुणेन समा सदिसाति असमो. तथा असमेहि अतीतानागतबुद्धेहि समो, असमा वा समा एतस्साति असमसमो. सीलादिगुणेन नत्थि एतस्स पटिमाति अप्पटिमो. सेसपदद्वयेपि एसेव नयो. तत्थ उपमामत्तं पटिमा, सदिसूपमा पटिभागो, युगग्गाहवसेन ठितो पटिपुग्गलो वेदितब्बो. न खो पनाहं समनुपस्सामीति मम समन्तचक्खुना हत्थतले आमलकं विय सब्बलोकं पस्सन्तोपि तत्थ सदेवके…पे… पजाय अत्तना अत्ततो सीलसम्पन्नतरं सम्पन्नतरसीलं कञ्चि पुग्गलं न खो पन पस्सामि, तादिसस्स अभावतोति अधिप्पायो. अग्गप्पसादसुत्तादीनीति एत्थ–
“यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वा रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो वा नेवसञ्ञिनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धो. ये, भिक्खवे, बुद्धे पसन्ना, अग्गे ते पसन्ना. अग्गे खो पन पसन्नानं अग्गो विपाको होती”ति (a. नि. 4.34; 5.32; 10.15; इतिवु90)–
इदं अग्गप्पसादसुत्तं. आदि-सद्देन–
“सदेवके…पे… सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती, तस्मा ‘तथागतो’ति वुच्चती”ति (a. नि. 4.24; दी. नि. 3.188)–