अनुरूपविहारवण्णना
53. अयं अनुरूपो नामाति अयं विहारो भावनाय अनुरूपो नाम. नातिदूरन्ति गोचरट्ठानतो अड्ढगावुततो ओरभागताय न अतिदूरं. नाच्चासन्नन्ति पच्छिमेन पमाणेन गोचरट्ठानतो पञ्चधनुसतिकताय न अति-आसन्नं. ताय च पन नातिदूरनाच्चासन्नताय, गोचरट्ठानं परिस्सयादिरहितमग्गताय च गमनस्स च आगमनस्स च युत्तरूपत्ता गमनागमनसम्पन्नं. दिवसभागे महाजनसंकिण्णताभावेन दिवा अप्पाकिण्णं. अभावत्थो हि अयं अप्प-सद्दो “अप्पिच्छो”ति-आदीसु (म. नि. 1.336) विय. रत्तियं जनालापसद्दाभावेन रत्तिं अप्पसद्दं. सब्बदापि जनसन्निपातनिग्घोसाभावेन अप्पनिग्घोसं. अप्पकसिरेनाति अकसिरेन सुखेनेव. सीलादिगुणानं थिरभावप्पत्तिया थेरा. सुत्तगेय्यादि बहु सुतं एतेसन्ति बहुस्सुता. वाचुग्गतकरणेन, सम्मदेव गरूनं सन्तिके आगमितभावेन च आगतो परियत्तिधम्मसङ्खातो आगमो एतेसन्ति आगतागमा. सुत्ताभिधम्मसङ्खातस्स धम्मस्स धारणेन धम्मधरा. विनयस्स धारणेन विनयधरा. तेसंयेव धम्मविनयानं मातिकाय धारणेन मातिकाधरा. तत्थ तत्थ धम्मपरिपुच्छाय परिपुच्छति. अत्थपरिपुच्छाय परिपञ्हति वीमंसति विचारेति. इदं, भन्ते, कथं इमस्स को अत्थोति परिपुच्छनपरिपञ्हाकारदस्सनं. अविवटञ्चेव पाळिया अत्थं पदेसन्तरपाळिदस्सनेन आगमतो विवरन्ति. अनुत्तानीकतञ्च युत्तिविभावनेन उत्तानीकरोन्ति. कङ्खट्ठानियेसु धम्मेसु संसयुप्पत्तिया हेतुताय गण्ठिट्ठानभूतेसु पाळिपदेसेसु याथावतो विनिच्छयदानेन कङ्खं पटिविनोदेन्ति. एत्थ च “नातिदूरं, नाच्चासन्नं, गमनागमनसम्पन्नन्”ति एकं अङ्गं, “दिवा अप्पाकिण्णं, रत्तिं अप्पसद्दं अप्पनिग्घोसन्”ति एकं, “अप्पडंसमकसवातातपसरीसपसम्फस्सन्”ति एकं, “तस्मिं खो पन सेनासने विहरन्तस्स…पे… परिक्खारा”ति एकं, “तस्मिं खो पन सेनासने थेरा…पे… कङ्खं पटिविनोदेन्ती”ति एकं. एवं पञ्च अङ्गानि वेदितब्बानि.