अननुरूपविहारवण्णना
52. अञ्ञतरेनाति अञ्ञतरेनापि, पगेव अनेकेहीति अधिप्पायो. महन्तभावो महत्तं. तथा सेसेसु. सोण्डवा सोण्डी. तथा पण्णन्ति-आदीसु. बोधि-अङ्गणादीसु कातब्बं इध “वत्तन्”ति अधिप्पेतन्ति आह “पानीयघटं वा रित्तन्”ति. निट्ठितायाति पविट्ठपविट्ठानं दानेन परिक्खीणाय. जिण्णविहारेपि यत्र भिक्खू एवं वदन्ति “आयस्मा, यथासुखं समणधम्मं करोतु, मयं पटिजग्गिस्सामा”ति. एवरूपे विहातब्बन्ति अयम्पि नयो लब्भति, वुत्तनयत्ता पन न वुत्तो. महापथविहारेति महापथसमीपे विहारे. भाजनदारुदोणिकादीनीति रजनभाजनानि, रजनत्थाय दारु, दारुमयदोणिका, रजनपचनट्ठानं, धोवनफलकन्ति एवमादीनि. साकहारिकाति साकहारिनियो इत्थियो. विसभागसद्दो कामगुणूपसंहितो गीतसद्दोति वदन्ति, केवलोपि इत्थिसद्दो विसभागसद्दो एव. तत्राति पुप्फवन्ते विहारे. तादिसोयेवाति “तत्थस्स कम्मट्ठानं गहेत्वा”ति-आदिना यादिसो पण्णवन्ते विहारे उपद्दवो वुत्तो, तादिसोयेव. “पुप्फहारिकायो पुप्फं ओचिनन्तियो”ति पन वत्तब्बं. अयमिध विसेसो. पत्थनीयेति तत्थ वसन्तेसु सम्भावनावसेन उपसङ्कमनादिना पत्थेतब्बे. तेनाह “लेणसम्मते”ति. दक्खिणागिरीति मगधविसये दक्खिणागिरीति वदन्ति. विसभागारम्मणानि इट्ठानि, अनिट्ठानि च. अनिट्ठानं हि दस्सनत्थं “घटेहि निघंसन्तियो”ति-आदि वुत्तं. दब्बूपकरणयोग्गा रुक्खा दब्बूपकरणरुक्खा. यो पन विहारो. खलन्ति धञ्ञकरणट्ठानं. गावो रुन्धन्ति “सस्सं खादिंसू”ति. उदकवारन्ति केदारेसु सस्सानं दातब्ब-उदकवारं. अयम्पीति महासङ्घभोगोपि विहारो. वारियमाना कम्मट्ठानिकेन भिक्खुना. समुद्दसामुद्दिकनदीनिस्सितं उदकपट्टनं. महानगरानं आयद्वारभूतं अटविमुखादिनिस्सितं थलपट्टनं. अप्पसन्ना होन्ति. तेनस्स तत्थ फासुविहारो न होतीति अधिप्पायो. मञ्ञमाना राजमनुस्सा. समोसरणेनाति इतो चितो सञ्चरणेन. पपातेति पपातसीसे ठत्वा गायि “गीतसद्देन इधागतं पपाते पातेत्वा खादिस्सामी”ति. वेगेन गहेत्वाति वेगेनागन्त्वा “कुहिं यासी”ति खन्धे गहेत्वा. यत्थाति यस्मिं विहारे, विहारसामन्ता वा न सक्का होति कल्याणमित्तं लद्धुं, तत्थ विहारे सो अलाभो महादोसोति योजना. पन्थनिन्ति पन्थे नीतो पवत्तितोति पन्थनी, मग्गनिस्सितो विहारो. तं पन्थनिं. सोण्डिन्ति सोण्डिसहितो विहारो सोण्डी, तं सोण्डिं. तथा पण्णन्ति-आदीसु. नगरनिस्सितं नगरन्ति वुत्तं उत्तरपदलोपेन यथा “भीमसेनो भीमो”ति. दारुनाति दारुनिस्सितेन सह. विसभागेनाति यो विसभागेहि वुसीयति, विसभागानं वा निवासो, सो विहारो विसभागो. तेन विसभागेन सद्धिं. पच्चन्तनिस्सितञ्च सीमानिस्सितञ्च असप्पायञ्च पच्चन्तसीमासप्पायं. यत्थ मित्तो न लब्भति, तम्पीति सब्बत्थ ठान-सद्दापेक्खाय नपुंसकनिद्देसो. इति विञ्ञायाति “भावनाय अननुरूपानी”ति एवं विजानित्वा.