दसपलिबोधवण्णना
41. अरियमग्गसम्पयुत्तोति लोकुत्तर-अप्पमाण-अपरियापन्नग्गहणेन लोकियेहि असाधारणतो, सप्पीतिकादिग्गहणेन साधारणतो च अरियमग्गसम्पयुत्तो समाधि वुत्तो. भावितो होति सञ्ञाय सम्पयुत्तत्ता. तन्ति अरियमग्गसमाधिं. विसुन्ति पञ्ञाभावनाय विसुं कत्वा न वदाम. कम्मट्ठानभावनं परिबुन्धेति उपरोधेति पवत्तितुं न देतीति पलिबोधो र-कारस्स ल-कारं कत्वा, परिपन्थोति अत्थो. उपच्छिन्दित्वाति समापनेन, सङ्गहणेन वा उपरुन्धित्वा, अपलिबोधं कत्वाति अत्थो. आवसन्ति एत्थाति आवासो. परिच्छेदवसेन वेणियति दिस्सतीति परिवेणं. विहारे भिक्खूनं तं तं वसनट्ठानं. स्वायं आवासो. नवकम्मादीसूति आदि-सद्देन आवासस्स तदञ्ञं अभिवुद्धिकारणं सङ्गण्हाति. कारणेनाति “छायूदकसम्पन्नं सुलभभिक्खन्”ति-आदिना कारणेन. अपेक्खवाति सालयो. तत्राति तस्मिं पलिबोधाभावे. पाचीनखण्डराजिन्ति पुरत्थिमदिसायं पब्बतखण्डानं अन्तरे वनराजिट्ठानं. “नामा”ति इमिना तस्स पदेसस्स अयं समञ्ञाति दस्सेति. पटिसामितमेवाति निच्चकालं पटिसामेत्वाव विहारतो निक्खमामीति दस्सेति. धातुनिधानट्ठानन्ति कायबन्धनधम्मकरणन्हानसाटिक-अक्खकधातुसङ्खातानं परिभोगसरीरधातूनं निदहितट्ठानं. ¿दिसस्स अयं थेरो विय अलग्गचित्तस्स. एतेन “भिक्खुना नाम आवासे एवरूपेन भवितब्बन्”ति ओवादो दिन्नो होति. इतो परेसुपि वत्थूसु एसेव नयो. कुलन्ति कुलग्गहणेन कुलमनुस्सानं गहणं गामग्गहणेन गामवासीनं विय. उपट्ठाककुलम्पीति पि-सद्देन पगेव ञातिकुलन्ति दस्सेति. उद्देसत्थन्ति उद्दिसापनत्थं, पाठं उद्दिसापेत्वा सज्झायितुन्ति अत्थो. इधेवाति इमस्मिंयेव पदेसे, यत्थ कत्थचि विहारेति अत्थो. तं विहारन्ति तं कोरण्डकविहारं. उपगतोति वस्सं उपगतो. सदाति गतकालतो पभुति विसेसतो पवारितदिवसतो पट्ठाय सब्बदा दिवसे दिवसे. परिदेवमानाति तंतंविलपनवसेन विविधं परिदेवन्ती. सब्बं पवत्तिन्ति अत्तना तत्थ दिट्ठकालतो पट्ठाय पच्छा समागमपरियोसानं दहरस्स सब्बं पवत्तिं. कायसक्खिन्ति “पस्स इमन्”ति मुखपटिग्गाहकं कत्वा. रथविनीतपटिपदन्ति दसकथावत्थुकित्तनपुब्बिकं रथविनीतूपमाहि विभावितं रथविनीतसुत्ते (म. नि. 1.252) आगतं सत्तविसुद्धिपटिपदं. नालकपटिपदन्ति “मोनेय्यं ते उपञ्ञिस्सन्”ति-आदिना (सु. नि. 706) सत्थारा नालकत्थेरस्स देसितपटिपदं. तुवटकपटिपदन्ति “मूलं पपञ्चसङ्खाया”ति-आदिना (सु. नि. 922) भगवता देसितपटिपदं. तत्थ हि यथाक्कमं–
“न मुनी गाममागम्म, कुलेसु सहसा चरे;
घासेसनं छिन्नकथो, न वाचं पयुतं भणे”. (सु. नि. 716).
“गामे च नाभिसज्जेय्य, लाभकम्या जनं न लपयेय्या”ति. (सु. नि. 935)–
एवमादिका परमप्पिच्छकथा आगता. चतुपच्चयसन्तोसभावनारामतादीपकन्ति चीवरादीसु चतूसु पच्चयेसु सन्तोसस्स, भावनारामताय च पकासकं.
लब्भतीति लाभो. तेनाह “चत्तारो पच्चया”ति. महापरिवारेति विपुलपरिवारे. पिण्डपातं ताव देन्ता बुद्धपूजापत्तचीवरादीनि तस्स परिवारानि कत्वा देन्ति, तथा चीवरादिदानेपि. बाहुल्लिकपिण्डपातिकाति पिण्डपातिका हुत्वा पच्चयबाहुल्लिका. वदन्तीति पुरिमदिवसे भिक्खाय आहिण्डनकाले यथासुतं वदन्ति. निच्चब्यावटो उपासकादीनं सङ्गण्हने. तस्साति गणस्स. सोति गणपलिबोधो. एवन्ति इदानि वुच्चमानाकारेन गणवाचकस्स परियेसनम्पि लहुकमेव इच्छितब्बन्ति आह “योजनतो परं अगन्त्वा”ति. अत्तनो कम्मन्ति समणधम्ममाह. कताकतेति कते च अकते च कम्मे जाननवसेन उस्सुक्कं आपज्जितब्बं, कताकतेति वा अप्पके च महन्ते च कते, यथा “फलाफले”ति. सचे बहुं अवसिट्ठन्ति सम्बन्धो. भारहारा सङ्घकिच्चपरिणायका. पब्बज्जापेक्खोति सीहळदीपे किर कुलदारकानं पब्बज्जा आवाहविवाहसदिसा, तस्मा तं परिच्छिन्नदिवसं अतिक्कमेतुं न सक्का. “सचे तं अलभन्तो न सक्कोति अधिवासेतुन्”ति-आदिना समापनेन पलिबोधुपच्छेदो वुत्तो, ब्यतिरेकतो पन “सचे तं अलभन्तो सक्कोति अधिवासेतुं, अरञ्ञं पविसित्वा समणधम्मोव कातब्बो”ति अयमत्थो दस्सितोति सङ्गहणेन पलिबोधुपच्छेदो वेदितब्बो. एस नयो सेसेसुपि. तथाति यथा उपज्झायो गिलानो यावजीवं उपट्ठातब्बो, तथा उपसम्पादित-अन्तेवासिको अत्तनो कम्मवाचं वत्वा उपसम्पादितो. यो कोचि रोगोति मूलभूतो, अनुबन्धो वा अत्तनो उप्पन्नो. अनमतग्गेति अनु अनु अमतग्गे अनादिमति. “गन्थो”ति इमिना गन्थपलिबोधो इध वुत्तोति आह “परियत्तिहरणन्”ति. सज्झायादीहीति सज्झायधारणपरिचयपुच्छादीहि. इतरस्साति अब्यावटस्स. यस्स गन्थधुरं विस्सज्जेत्वा ठितस्सापि गन्थो वत्ततेव, न तस्स गन्थो पलिबोधो. यथा तम्हि तम्हि वत्थुम्हि आगतत्थेरानं, नापि सब्बेन सब्बं अगन्थपसुतस्स. मज्झिमपण्णासको आगच्छति, सुत्तपदेसानं वारानञ्च सदिसताय ब्यामुय्हनतो. पुन न ओलोकेस्सामीति कम्मट्ठानं गहेत्वा गन्थधुरं विस्सज्जेमीति अत्थो. गामवासिकत्थेरेहीति अनुराधपुरवासीहि. अनुग्गहेत्वाति अग्गहेत्वा तत्थ परिचयं अकत्वा. पञ्चनिकायमण्डलेति दीघागमादिके पञ्चपि निकाये सिक्खितपरिसाय. परिवत्तेस्सामीति वण्णयिस्सामि. सुवण्णभेरिन्ति सेट्ठभेरिं. कतमाचरियानं उग्गहोति कतमेसं आचरियानं उग्गहो, केन परिवत्तीयतीति अधिप्पायो. आचरियमग्गोति आचरियानं कथामग्गो. अत्तनो आचरियानन्ति अत्तनो कथेतुं युत्तानं आचरियानं. सुविनिच्छिता सब्बा तिपिटकपरियत्ति एतस्मिं अत्थीति सब्बपरियत्तिको, तेपिटकोति अत्थो. पीठे निसिन्नो ततो ओतरित्वा भूमियं तट्टिकाय निसीदित्वा. गतकस्साति पटिपत्तिगमनेन गतस्स दिट्ठसच्चस्स. चीवरं पारुपित्वाति आचरियस्स अपचितिदस्सनत्थं परिमण्डलं चीवरं पारुपित्वा. साठेय्याभावतो उजु. कारणाकारणस्स आजाननतो आजानीयो. पोथुज्जनिकाति पुथुज्जने भवा. दुप्परिहारा बहुपरिस्सयताय. तथा हिस्सा उत्तानसेय्यकदारको, तरुणसस्सञ्च निदस्सितं. विपस्सनाय पलिबोधो समथयानिकस्स, न विपस्सनायानिकस्स. येभुय्येन हि झानलाभी समथयानिकोव होति विपस्सनासुखतो. इतरेनाति समथत्थिकेन. अवसेसा नव पलिबोधा.