कम्मट्ठानदायकवण्णना

42. कम्मट्ठाने नियुत्तो कम्मट्ठानिको, भावनमनुयुञ्जन्तो. तेन कम्मट्ठानिकेन. परिच्छिन्दित्वाति “इमस्मिं विहारे सब्बे भिक्खू”ति एवं परिच्छिन्दित्वा. सहवासीनं भिक्खूनं. मुदुचित्ततन्ति अत्तनि मुदुचित्ततं जनेति, अयञ्च सहवासीनं चित्तमद्दवजननादि-अत्थो “मनुस्सानं पियो होती”ति-आदिनयप्पवत्तेन मेत्तानिसंससुत्तेन (a. नि. 11.15; पटि. म. 2.22; मि. प. 4.4.6) दीपेतब्बो. अनोलीनवुत्तिको होति सम्मापटिपत्तियं. दिब्बानिपि आरम्मणानि पगेव इतरानि. सब्बत्थ सब्बस्मिं समणकरणीये, सब्बस्मिं वा कम्मट्ठानानुयोगे. पुब्बासेवनवसेन अत्थयितब्बं. योगस्स भावनाय अनुयुञ्जनं योगानुयोगो, तदेव करणीयट्ठेन कम्मं, तस्स योगानुयोगकम्मस्स ठानं निप्फत्तिहेतु.
निच्चं परिहरितब्बत्ताति सब्बत्थककम्मट्ठानं विय एकदाव अननुयुञ्जित्वा सब्बकालं परिहरणीयत्ता अनुयुञ्जितब्बत्ता. एवमादिगुणसमन्नागतन्ति पियभावादीहि गुणेहि सम्पन्नं. कल्याणमित्तो हि सद्धासम्पन्नो होति सीलसम्पन्नो सुतसम्पन्नो चागसम्पन्नो वीरियसम्पन्नो सतिसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो. तत्थ सद्धासम्पत्तिया सद्दहति तथागतस्स बोधिं, कम्मफलञ्च, तेन सम्मासम्बोधिया हेतुभूतं सत्तेसु हितेसितं न परिच्चजति. सीलसम्पत्तिया सत्तानं पियो होति गरु भावनीयो चोदको पापगरही वत्ता वचनक्खमो, सुतसम्पत्तिया सच्चपटिच्चसमुप्पादादिपटिसंयुत्तानं गम्भीरानं कथानं कत्ता होति, चागसम्पत्तिया अप्पिच्छो होति सन्तुट्ठो पविवित्तो असंसट्ठो, वीरियसम्पत्तिया आरद्धवीरियो होति अत्तहितपरहितपटिपत्तियं, सतिसम्पत्तिया उपट्ठितस्सति होति, समाधिसम्पत्तिया अविक्खित्तो समाहितचित्तो, पञ्ञासम्पत्तिया अविपरीतं पजानाति. सो सतिया कुसलाकुसलानं धम्मानं गतियो समन्नेसमानो पञ्ञाय सत्तानं हिताहितं यथाभूतं जानित्वा समाधिना तत्थ एकग्गचित्तो हुत्वा वीरियेन सत्ते अहितं निसेधेत्वा हिते नियोजेति. तेन वुत्तं “पियो…पे… नियोजकोति एवमादिगुणसमन्नागतन्”ति.
तं पन कल्याणमित्तं परमुक्कंसगतं दस्सेतुं “ममं ही”ति-आदि वुत्तं. कारकभावं योगकम्मस्स. पकासेति अत्तानं पटिपत्तिया अमोघभावदस्सनेन समुत्तेजनाय, सम्पहंसनाय च, ननु कथेसि पवेणिपालनत्थन्ति अधिप्पायो. एवरूपोति पेसलो हुत्वा बहुस्सुतो. तन्तिधरोति सुत्तधरो तत्थ केहिचिपि असंहीरो. वंसानुरक्खकोति बुद्धानुबुद्धवंसस्स अनुरक्खको. पवेणिपालकोति पवेणिया आचरियुग्गहणस्स अनुपालको. आचरियमतिकोति आचरियमतियं नियुत्तो तस्सा अनतिवत्तनतो. न अत्तनोमतिं पकासेति कथेतीति न अत्तनोमतिको, अत्तनो मतिं पग्गय्ह वत्ता न होतीति अत्थो.
“पुब्बे वुत्तखीणासवादयो”ति-आदि एकच्चखीणासवतो बहुस्सुतोव कम्मट्ठानदाने सेय्योति दस्सनत्थं आरद्धं. तत्थ पुब्बे वुत्तखीणासवादयोति “यं कम्मट्ठानं गहेतुकामो”ति-आदिना वुत्तखीणासवादिका. उग्गहपरिपुच्छानं विसोधितत्ताति उग्गहेतब्बतो “उग्गहो”ति लद्धनामाय कम्मट्ठानुपकाराय पाळिया, तदत्थं परिपुच्छनतो “परिपुच्छा”ति लद्धसमञ्ञाय अत्थसंवण्णनाय च विसेसतो सोधितत्ता निग्गुम्बं निज्जटं कत्वा गहितत्ता. इतो चितो च सुत्तञ्च कारणञ्च सल्लक्खेत्वाति पञ्चसुपि निकायेसु इतो चितो च तस्स तस्स कम्मट्ठानस्स अनुरूपं सुत्तपदञ्चेव सुत्तानुगतं युत्तिञ्च सुट्ठु उपलक्खेत्वा. सप्पायासप्पायं योजेत्वाति यस्स कम्मट्ठानं आचिक्खति, तस्स उपकारानुपकारं युत्तिं मग्गनेन योजेत्वा, समादाय वा सम्मदेव हदये ठपेत्वाति अत्थो. महामग्गं दस्सेन्तोति कम्मट्ठानविधिं महामग्गं कत्वा दस्सेन्तो.
सब्बत्थाति तत्थ तत्थ विहारे. वत्तपटिपत्तिं कुरुमानेनाति पविट्ठकाले आगन्तुकवत्तं, निक्खमनकाले गमिकवत्तन्ति यथारहं तं तं वत्तं पूरेन्तेन. सब्बपारिहारियतेलन्ति सब्बेसं अङ्गानं सब्बेसं वा भिक्खूनं अत्थाय परिहरितब्बतेलं. Żhapem²ti अनुजानापनं. यं तं सम्मावत्तं पञ्ञत्तन्ति सम्बन्धो. एकदिवसं सायं विस्सज्जितेनापीति योजना. आरोचेतब्बं आगमनकारणं. सप्पायवेला सरीरचित्तानं कल्लसमयो.