समाधिचतुक्कवण्णना

पठमसमन्नाहारो भावनं आरभन्तस्स “पथवी पथवी”ति-आदिना कम्मट्ठाने पठमाभिनिवेसो. तस्स तस्स झानस्स उपचारन्ति नीवरणवितक्कविचारनिकन्ति-आदीनं वूपसमे थिरभूतं कामावचरज्झानं. “याव अप्पना”ति इमिना पुब्बभागपञ्ञाय एव अभिञ्ञाभावो वुत्तो विय दिस्सतीति वदन्ति अप्पनापञ्ञा पन अभिञ्ञाव. यदग्गेन हि पुब्बभागपञ्ञाय दन्धसीघता, तदग्गेन अप्पनापञ्ञायपीति. समुदाचारगहणतायाति समुदाचारस्स गहणभावेन, पवत्तिबाहुल्लतोति अत्थो. असुखासेवनाति कसिरभावना.
पलिबोधुपच्छेदादीनीति आदि-सद्देन भावनाविधानापरिहापनादिं सङ्गण्हाति. असप्पायसेवीति उपचाराधिगमतो पुब्बे असप्पायसेविताय दुक्खा पटिपदा. पच्छा असप्पायसेविताय दन्धा अभिञ्ञा होति. सप्पायसेविनोति एत्थापि एसेव नयो. पुब्बभागेति उपचारज्झानाधिगमतो ओरभागे. अपरभागेति ततो उद्धं. तस्स वोमिस्सकताति यो पुब्बभागे असप्पायं सेवित्वा अपरभागे सप्पायसेवी, तस्स दुक्खा पटिपदा खिप्पाभिञ्ञा. इतरस्स सुखा पटिपदा दन्धाभिञ्ञा होति. एवं पठमचतुत्थानं वोमिस्सकताय दुतियततियाति अत्थो. अकतपलिबोधुपच्छेदस्स सपरिपन्थताय पटिपदा दुक्खा होति, इतरस्स सुखा. असम्पादित-अप्पनाकोसल्लस्स ञाणस्स अविसदताय दन्धा अभिञ्ञा होति, विसदताय खिप्पा अभिञ्ञा.
तण्हा-अविज्जावसेनाति तण्हा-अविज्जानं अभिभवानभिभववसेन. समथविपस्सनाधिकारवसेनाति समथविपस्सनासु असतो, सतो च अधिकारस्स वसेन. तण्हाय समाधिस्स उजुपटिपक्खत्ता सा समथपटिपदाय परिपन्थिनीति आह “तण्हाभिभूतस्स हि दुक्खा पटिपदा होती”ति. अभिभवो चस्सा इतरकिलेसेहि अधिकताय अनभिभूतस्स तण्हायाति अधिकारतो वेदितब्बं. तथा अविज्जा पञ्ञाय उजुपटिपक्खाति तदभिभूतस्स दन्धाभिञ्ञता वुत्ता. अकताधिकारोति भवन्तरे अकतपरिचयो यथा पगुणं कत्वा विस्सट्ठगन्थो अप्पमत्तकेन पयोगेन सुप्पवत्ति वाचुग्गतोव होति, एवं पुब्बे कतपरिचयस्स भावना अप्पकसिरेनेव इज्झतीति आह “कताधिकारस्स सुखा”ति. स्वायं अकतो, कतो च अधिकारो समथनिस्सितो पटिपदायं वुत्तो समाधिप्पधानत्ता पटिपदाय. विपस्सनानिस्सितो अभिञ्ञायं ञाणप्पधानत्ता अप्पनाय. किलेसिन्द्रियवसेनाति तिक्खातिक्खानं किलेसिन्द्रियानं वसेन. तेनाह “तिब्बकिलेसस्सा”ति-आदि तत्थ किलेसा कामच्छन्दादयो, इन्द्रियानि सद्धादीनि.
यथावुत्ता पटिपदाभिञ्ञा पुग्गलाधिट्ठानाति धम्मनिद्देसम्पि पुग्गलाधिट्ठानमुखेन दस्सेतुं “यो पुग्गलो”ति-आदि वुत्तं. अप्पगुणोति न सुभावितो वसीभावं अपापितो. तेनाह “उपरिझानस्स पच्चयो भवितुं न सक्कोती”ति. अयं परित्तोति अयं समाधि अप्पानुभावताय परित्तो. अवड्ढितेति एकङ्गुलद्वङ्गुलमत्तम्पि न वड्ढिते यथा-उपट्ठिते आरम्मणे. एकङ्गुलमत्तम्पि हि वड्ढितं अप्पमाणमेवाति वदन्ति. “पगुणो सुभावितो”ति वत्वा “उपरिझानस्स पच्चयो भवितुं सक्कोती”ति इमिना यथा पगुणोपि उपरिझानस्स पच्चयो भवितुं असक्कोन्तो समाधि परित्तोयेव होति, न अप्पमाणो, एवं ञाणुत्तरस्स एकासनेनेव उपरिझाननिब्बत्तनेनाति सुभावितोपि उपरिझानस्स पच्चयभावसङ्खाताय सुभावितकिच्चसिद्धिया “अप्पमाणो”त्वेव वुच्चति. अपरे पन सचे सुभावितो पगुणो वसीभावं पत्तो उपरिझानस्स पच्चयो अहोन्तोपि अप्पमाणो एव, पमाणकरानं रागादिपटिपक्खानं सुविदूरभावतोति वदन्ति. वुत्तलक्खणवोमिस्सतायाति यो अप्पगुणो उपरिझानस्स पच्चयो भवितुं न सक्कोति, वड्ढिते आरम्मणे पवत्तो, अयं परित्तो अप्पमाणारम्मणो. यो पन पगुणो उपरिझानस्स पच्चयो भवितुं सक्कोति, अवड्ढिते आरम्मणे पवत्तो, अयं अप्पमाणो परित्तारम्मणोति एवं पठमचतुत्थसमाधीनं वुत्तलक्खणस्स वोमिस्सकभावेन दुतियततियसमाधिसङ्गाहको वोमिस्सकनयो वेदितब्बो.
ततोति ततो पठमज्झानतो उद्धं. विरत्तपीतिकन्ति अतिक्कन्तपीतिकं वा जिगुच्छितपीतिकं वा. अवयवो समुदायस्स अङ्गन्ति वुच्चति, “सेनङ्गं रथङ्गन्”ति-आदीसु वियाति आह “चतुन्नं झानानं अङ्गभूता चत्तारो समाधी”ति.
हानं भजतीति हानभागियो, हानभागो वा एतस्स अत्थीति हानभागियो, परिहानकोट्ठासिकोति अत्थो. आलयस्स अपेक्खाय अपरिच्चजनतो ठितिं भजतीति ठितिभागियो. विसेसं भजतीति विसेसभागियो. पच्चनीकसमुदाचारवसेनाति तस्स तस्स झानस्स पच्चनीकानं नीवरणवितक्कविचारादीनं पवत्तिवसेन. तदनुधम्मतायाति तदनुरूपभूताय सतिया. सण्ठानवसेनाति सण्ठहनवसेन पतिट्ठानवसेन. “सा पन तदस्सादसङ्खाता, तदस्सादसम्पयुत्तक्खन्धसङ्खाता वा मिच्छासती”ति सम्मोहविनोदनियं (विभ. अट्ठ. 799) वुत्तं. तत्थ सापेक्खस्स उपरि विसेसं निब्बत्तेतुं असक्कुणेय्यत्ता अविगतनिकन्तिका तंतंपरिहरणसतीतिपि वत्तुं वट्टति. एवञ्च कत्वा “सतिया वा निकन्तिया वा”ति विकप्पवचनञ्च युत्तं होति. विसेसाधिगमवसेनाति विसेसाधिगमस्स पच्चयभाववसेन, विसेसं वा अधिगच्छति एतेनाति विसेसाधिगमो, तस्स वसेन. निब्बिदासहगतसञ्ञामनसिकारसमुदाचारवसेनाति आदीनवदस्सनपुब्बङ्गमनिब्बिन्दनञाणसम्पयुत्तसञ्ञाय च आभोगस्स च पवत्तिवसेन. निब्बेधभागियताति सच्चानं निब्बिज्झनपक्खिकता विपस्सनाय संवत्ततीति अत्थो.
कामसहगताति कामारम्मणा, कामसञ्ञाहि वा वोकिण्णा. अवितक्कसहगताति “कथं नु खो मे अवितक्कं झानं भवेय्या”ति एवं अवितक्कारम्मणा अवितक्कविसया. कामञ्चायं “पठमस्स झानस्सा”ति-आदिको पाठो पञ्ञावसेन आगतो, समाधिस्सापि पनेत्थ सङ्गहो अत्थेवाति उदाहरणस्स सात्थकतं दस्सेतुं “ताय पन पञ्ञाय सम्पयुत्ता समाधीपि चत्तारो होन्ती”ति तेसं वसेन एवं वुत्तन्ति अत्थो.
भावनामयस्स समाधिस्स इधाधिप्पेतत्ता उपचारेकग्गता “कामावचरो समाधी”ति वुत्तं. अधिपतिं करित्वाति “छन्दवतो चे समाधि होति, मय्हम्पि एवं होती”ति छन्दं अधिपतिं, छन्दं धुरं जेट्ठकं पुब्बङ्गमं कत्वा. लभति समाधिन्ति एवं यं समाधिं लभति, अयं वुच्चति छन्दसमाधि, छन्दाधिपतिसमाधीति अत्थो. एवं वीरियसमाधि-आदयोपि वेदितब्बा.
चतुक्कभेदेति चतुक्कवसेन समाधिप्पभेदनिद्देसे. अञ्ञत्थ सम्पयोगवसेन विचारेन सह वत्तमानो वितक्को पञ्चकनये दुतियज्झाने वियोजितोपि न सुट्ठु वियोजितोति, तेन सद्धिंयेव विचारसमतिक्कमं दस्सेतुं वुत्तं “वितक्कविचारातिक्कमेन ततियन्”ति. द्विधा भिन्दित्वा चतुक्कभेदे वुत्तं दुतियं झानन्ति योजना. पञ्चझानङ्गवसेनाति पञ्चन्नं झानानं अङ्गभाववसेन समाधिस्स पञ्चविधता वेदितब्बा.
40. विभङ्गेति ञाणविभङ्गे. तत्थ हि “झानविमोक्खसमाधिसमापत्तीनं संकिलेसवोदानन्”ति, एत्थ “संकिलेसन्”ति-आदि वुत्तं. तत्थ हानभागियो धम्मोति अपगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं कामादि-अनुपक्खन्दनं. विसेसभागियो धम्मोति पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं दुतियज्झानादि-अनुपक्खन्दनं. तेनाह “पठमस्स झानस्स लाभिन्”ति-आदि. तस्सत्थो (विभ. अट्ठ. 828)– अपगुणस्स पठमस्स झानस्स लाभीनं ततो वुट्ठितं आरम्मणवसेन कामसहगता हुत्वा सञ्ञामनसिकारा समुदाचरन्ति चोदेन्ति तुदन्ति, तस्स कामानुपक्खन्दानं सञ्ञामनसिकारानं वसेन सा पठमज्झानपञ्ञा हायति, तस्मा हानभागिनी पञ्ञा. अवितक्कसहगताति अवितक्कं दुतियं झानं सन्ततो पणीततो मनसि करोतो आरम्मणवसेन अवितक्कसहगता समुदाचरन्ति पगुणपठमज्झानतो वुट्ठितं दुतियज्झानाधिगमत्थाय चोदेन्ति तुदन्ति, तस्स दुतियज्झानानुपक्खन्दानं सञ्ञामनसिकारानं वसेन पठमज्झानपञ्ञा विसेसभूतस्स दुतियज्झानस्स उप्पत्तिया पदट्ठानताय विसेसभागिनी पञ्ञा. तंसम्पयुत्तो समाधि इधाधिप्पेतो. इमिना नयेनाति इमिना पठमज्झाने वुत्तेन विधिना दुतियज्झानादीसुपि हानभागियधम्मो, विसेसभागियधम्मो च वेदितब्बो.