समाधितिकवण्णना
पटिलद्धमत्तोति अधिगतमत्तो अनासेवितो अबहुलीकतो. सो हि परिदुब्बलभावेन हीनो होति. नातिसुभावितोति अतिविय पगुणभावं अपापितो. सुभावितोति सुट्ठु भावितो सम्मदेव पगुणतं उपनीतो. तेनाह वसिप्पत्तोति. छन्दादीनं हीनतादिवसेनापि इमेसं हीनादिता वेदितब्बा. तथा हि उळारपुञ्ञफलकामतावसेन पवत्तितो हीनो, लोकियाभिञ्ञासम्पादनाय पवत्तितो मज्झिमो, विवेककामताय अरियभावे ठितेन पवत्तितो पणीतो अत्तहिताय भवसम्पत्ति-अत्थं पवत्तितो वा हीनो, केवलं अलोभज्झासयेन पवत्तितो मज्झिमो, परहिताय पवत्तितो पणीतो. वट्टज्झासयेन वा पवत्तितो हीनो, विवेकज्झासयेन पवत्तितो मज्झिमो, विवट्टज्झासयेन लोकुत्तरपादकत्थं पवत्तितो पणीतो. सद्धिं उपचारसमाधिनाति सब्बेसम्पि झानानं उपचारसमाधिना सह. वितक्कमत्तेयेव आदीनवं दिस्वाति वितक्केयेव ओळारिकतो उपट्ठहन्ते चित्तस्स खोभकरधम्मो अयन्ति आदीनवं दिस्वा विचारञ्च सन्ततो मनसि करित्वा. तेनाह विचारे अदिस्वाति. तं सन्धायाति तं एवं पटिलद्धं समाधिं सन्धाय. एतं अवितक्कविचारमत्तो समाधीति दुतियपदं वुत्तं. तीसूति आदितो तीसु. तेस्वेवाति तेसु एव चतुक्कपञ्चकनयेसु. ततिये चतुत्थेति चतुक्कनये ततिये, पञ्चकनये चतुत्थेति योजेतब्बं. अवसानेति द्वीसुपि नयेसु परियोसानज्झाने. यथाक्कमं चतुत्थे, पञ्चमे वा. पीतिसुखसहगतो वाति एत्थापि हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बो. एत्थ च सतिपि पीतिसहगतस्सापि समाधिस्स सुखसहगतत्ते तीणिपि पदानि असङ्करतो दस्सेतुं निप्पीतिकसुखतो सप्पीतिकसुखस्स विसेसदस्सनत्थं सत्थु पीतितिकदेसनाति निप्पीतिकस्सेव सुखस्स वसेन सुखसहगतो समाधि गहितोति दट्ठब्बो. उपचारभूमियन्ति उपचारज्झानसम्पयुत्तचित्तुप्पादे. चित्तुप्पादो हि सहजातधम्मानं उप्पत्तिट्ठानताय भूमीति वुच्चति सुखभूमियं कामावचरेति-आदीसु (ध. स. 988) विय. परित्तो समाधि कामावचरभावतो.