समाधि-एककदुकवण्णना
छन्नं अनुस्सतिट्ठानानन्ति बुद्धानुस्सति-आदीनं छन्नं अनुस्सतिकम्मट्ठानानं. इमेसं वसेनाति इमेसं दसन्नं कम्मट्ठानानं वसेन. “पुब्बभागे एकग्गता”ति इमिना अप्पनाय उपकारकनानावज्जनुपचारस्सपि सङ्गहो दट्ठब्बो, न एकावज्जनस्सेव. अप्पनासमाधीनन्ति उपकत्तब्ब-उपकारकसम्बन्धे सामिवचनं “पुरिसस्स अत्थो”ति-आदीसु विय. परिकम्मन्ति गोत्रभु. अपरित्तो समाधीति दस्सेतुं “पठमस्स झानस्सा”ति-आदि वुत्तं. तीसु भूमीसूति कामरूपारूपभूमीसु. कुसलचित्तेकग्गताय अधिप्पेतत्ता “अरियमग्गसम्पयुत्ता”ति वुत्तं. सिया सप्पीतिको, सिया निप्पीतिकोति अनियमवचनं उपचारसमाधिसामञ्ञेन सब्बेसम्पि वा झानानं नानावज्जनवीथियं उपचारसमाधि सिया सप्पीतिको, सिया निप्पीतिको. एकावज्जनवीथियं पन आदितो दुकतिकज्झानानं उपचारसमाधि सप्पीतिकोव, इतरेसं निप्पीतिकोव, विसभागवेदनस्स चित्तस्स आसेवनपच्चयताभावतो, एकवीथियं वेदनापरिवत्तनाभावतो च. सिया सुखसहगतो, सिया उपेक्खासहगतोति एत्थापि वुत्तनयेनेव अत्थो वेदितब्बो. तत्थ पन “दुकतिकज्झानानन्”ति वुत्तं, इध “तिकचतुक्कज्झानानन्”ति वत्तब्बं.