चुतूपपातञाणकथा
411. सत्तानं चुतूपपातञाणकथाय चुतूपपातञाणायाति (दी. नि. 1.247) चुतिया च उपपाते च ञाणाय. येन ञाणेन सत्तानं चुति च उपपातो च ञायति, तदत्थं दिब्बचक्खुञाणत्थन्ति वुत्तं होति. चित्तं अभिनीहरति अभिनिन्नामेतीति परिकम्मचित्तं अभिनीहरति चेव अभिनिन्नामेति च. सोति सो कतचित्ताभिनीहारो भिक्खु. दिब्बेनाति-आदीसु पन दिब्बसदिसत्ता दिब्बं. देवतानञ्हि सुचरितकम्मनिब्बत्तं पित्तसेम्हरुहिरादीहि अपलिबुद्धं उपक्किलेसविमुत्तताय दूरेपि आरम्मणं सम्पटिच्छनसमत्थं दिब्बं पसादचक्खु होति. इदञ्चापि वीरियभावनाबलनिब्बत्तं ञाणचक्खु तादिसमेवाति दिब्बसदिसत्ता दिब्बं. दिब्बविहारवसेन पटिलद्धत्ता अत्तना च दिब्बविहारसन्निस्सितत्तापि दिब्बं. आलोकपरिग्गहेन महाजुतिकत्तापि दिब्बं. तिरोकुट्टादिगतरूपदस्सनेन महागतिकत्तापि दिब्बं. तं सब्बं सद्दसत्थानुसारेनेव वेदितब्बं. दस्सनट्ठेन चक्खु. चक्खुकिच्चकरणेन चक्खुमिवातिपि चक्खु. चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुत्ता विसुद्धं. यो हि चुतिमत्तमेव पस्सति, न उपपातं. सो उच्छेददिट्ठिं गण्हाति. यो उपपातमत्तमेव पस्सति, न चुतिं, सो नवसत्तपातुभावदिट्ठिं गण्हाति. यो पन तदुभयं पस्सति, सो यस्मा दुविधम्पि तं दिट्ठिगतं अतिवत्तति. तस्मास्स तंदस्सनं दिट्ठिविसुद्धिहेतु होति. उभयम्पि चेतं बुद्धपुत्ता पस्सन्ति. तेन वुत्तं “चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुत्ता विसुद्धन्”ति. मनुस्सूपचारं अतिक्कमित्वा रूपदस्सनेन अतिक्कन्तमानुसकं, मानुसकं वा मंसचक्खुं अतिक्कन्तत्ता अतिक्कन्तमानुसकन्ति वेदितब्बं. तेन दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन. सत्ते पस्सतीति मनुस्सानं मंसचक्खुना विय सत्ते ओलोकेति. चवमाने उपपज्जमानेति एत्थ चुतिक्खणे उपपत्तिक्खणे वा दिब्बचक्खुना दट्ठुं न सक्का. ये पन आसन्नचुतिका इदानि चविस्सन्ति, ते चवमाना. ये च गहितपटिसन्धिका सम्पतिनिब्बत्ताव, ते उपपज्जमानाति अधिप्पेता. ते एवरूपे चवमाने च उपपज्जमाने च पस्सतीति दस्सेति. हीनेति मोहनिस्सन्दयुत्तत्ता हीनानं जातिकुलभोगादीनं वसेन हीळिते ओहीळिते ओञ्ञाते अवञ्ञाते. पणीतेति अमोहनिस्सन्दयुत्तत्ता तब्बिपरीते. सुवण्णेति अदोसनिस्सन्दयुत्तत्ता इट्ठकन्तमनापवण्णयुत्ते. दुब्बण्णेति दोसनिस्सन्दयुत्तत्ता अनिट्ठाकन्त-अमनापवण्णयुत्ते. अनभिरूपे विरूपेतिपि अत्थो. सुगतेति सुगतिगते. अलोभनिस्सन्दयुत्तत्ता वा अड्ढे महद्धने. दुग्गतेति दुग्गतिगते. लोभनिस्सन्दयुत्तत्ता वा दलिद्दे अप्पन्नपाने. यथाकम्मुपगेति यं यं कम्मं उपचितं, तेन तेन उपगते. तत्थ पुरिमेहि चवमानेति-आदीहि दिब्बचक्खुकिच्चं वुत्तं. इमिना पन पदेन यथाकम्मुपगञाणकिच्चं. तस्स च ञाणस्स अयमुप्पत्तिक्कमो, इध भिक्खु हेट्ठा निरयाभिमुखं आलोकं वड्ढेत्वा नेरयिके सत्ते पस्सति महादुक्खमनुभवमाने. तं दस्सनं दिब्बचक्खुकिच्चमेव. सो एवं मनसिकरोति “किं नु खो कम्मं कत्वा इमे सत्ता एतं दुक्खं अनुभवन्ती”ति. अथस्स इदं नाम कत्वाति तंकम्मारम्मणं ञाणं उप्पज्जति. तथा उपरिदेवलोकाभिमुखं आलोकं वड्ढेत्वा नन्दनवनमिस्सकवनफारुसकवनादीसु सत्ते पस्सति महासम्पत्तिं अनुभवमाने. तम्पि दस्सनं दिब्बचक्खुकिच्चमेव. सो एवं मनसिकरोति “किं नु खो कम्मं कत्वा इमे सत्ता एतं सम्पत्तिं अनुभवन्ती”ति. अथस्स इदं नाम कत्वाति तंकम्मारम्मणं ञाणं उप्पज्जति. इदं यथाकम्मुपगञाणं नाम. इमस्स विसुं परिकम्मं नाम नत्थि, यथा चिमस्स, एवं अनागतंसञाणस्सापि. दिब्बचक्खुपादकानेव हि इमानि दिब्बचक्खुना सहेव इज्झन्ति. कायदुच्चरितेनाति-आदीसु दुट्ठु चरितं, दुट्ठं वा चरितं किलेसपूतिकत्ताति दुच्चरितं. कायेन दुच्चरितं, कायतो वा उप्पन्नं दुच्चरितन्ति कायदुच्चरितं, इतरेसुपि एसेव नयो. समन्नागताति समङ्गीभूता. अरियानं उपवादकाति बुद्धपच्चेकबुद्धसावकानं अरियानं अन्तमसो गिहिसोतापन्नानम्पि अनत्थकामा हुत्वा अन्तिमवत्थुना वा गुणपरिधंसनेन वा उपवादका अक्कोसका गरहकाति वुत्तं होति. तत्थ नत्थि इमेसं समणधम्मो, अस्समणा एतेति वदन्तो अन्तिमवत्थुना उपवदति. नत्थि इमेसं झानं वा विमोक्खो वा मग्गो वा फलं वाति-आदीनि वदन्तो गुणपरिधंसनवसेन उपवदतीति वेदितब्बो. सो च जानं वा उपवदेय्य अजानं वा, उभयथापि अरियूपवादोव होति. भारियं कम्मं आनन्तरियसदिसं सग्गावरणञ्च मग्गावरणञ्च, सतेकिच्छं पन होति. तस्स आविभावत्थं इदं वत्थु वेदितब्बं. अञ्ञतरस्मिं किर गामे एको थेरो च दहरभिक्खु च पिण्डाय चरन्ति. ते पठमघरेयेव उळुङ्कमत्तं उण्हयागुं लभिंसु. थेरस्स च कुच्छिवातो रुज्झति. सो चिन्तेसि “अयं यागु मय्हं सप्पाया, याव न सीतला होति, ताव नं पिवामी”ति. सो मनुस्सेहि उम्मारत्थाय आहटे दारुखण्डे निसीदित्वा पिवि. इतरो तं जिगुच्छन्तो “अतिखुद्दाभिभूतो महल्लको, अम्हाकं लज्जितब्बकं अकासी”ति आह. थेरो गामे चरित्वा विहारं गन्त्वा दहरभिक्खुं आह “अत्थि ते, आवुसो, इमस्मिं सासने पतिट्ठा”ति? आम, भन्ते, सोतापन्नो अहन्ति. तेन हावुसो, उपरिमग्गत्थाय वायामं मा अकासि. खीणासवो तया उपवदितोति. सो तं खमापेसि. तेनस्स तं कम्मं पाकतिकं अहोसि. तस्मा यो अञ्ञोपि अरियं उपवदति, तेन गन्त्वा सचे अत्तना वुड्ढतरो होति, उक्कुटिकं निसीदित्वा “अहं आयस्मन्तं इदञ्चिदञ्च अवचं, तं मे खमाही”ति खमापेतब्बो. सचे नवकतरो होति, वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा “अहं, भन्ते, तुम्हे इदञ्चिदञ्च अवचं, तं मे खमथा”ति खमापेतब्बो. सचे दिसापक्कन्तो होति, सयं वा गन्त्वा सद्धिविहारिकादिके वा पेसेत्वा खमापेतब्बो. सचे च नापि गन्तुं, न पेसेतुं सक्का होति, ये तस्मिं विहारे भिक्खू वसन्ति, तेसं सन्तिकं गन्त्वा सचे नवकतरा होन्ति, उक्कुटिकं निसीदित्वा, सचे वुड्ढतरा, वुड्ढे वुत्तनयेनेव पटिपज्जित्वा “अहं, भन्ते, असुकं नाम आयस्मन्तं इदञ्चिदञ्च अवचं, खमतु मे सो आयस्मा”ति वत्वा खमापेतब्बं. सम्मुखा अखमन्तेपि एतदेव कत्तब्बं. सचे एकचारिकभिक्खु होति, नेवस्स वसनट्ठानं, न गतट्ठानं पञ्ञायति, एकस्स पण्डितस्स भिक्खुनो सन्तिकं गन्त्वा “अहं, भन्ते, असुकं नाम आयस्मन्तं इदञ्चिदञ्च अवचं, तं मे अनुस्सरतो विप्पटिसारो होति, किं करोमी”ति वत्तब्बं. सो वक्खति “तुम्हे मा चिन्तयित्थ, थेरो तुम्हाकं खमति, चित्तं वूपसमेथा”ति. तेनापि अरियस्स गतदिसाभिमुखेन अञ्जलिं पग्गहेत्वा खमतूति वत्तब्बं. सचे सो परिनिब्बुतो होति, परिनिब्बुतमञ्चट्ठानं गन्त्वा यावसिवथिकं गन्त्वापि खमापेतब्बं. एवं कते नेव सग्गावरणं, न मग्गावरणं होति, पाकतिकमेव होतीति. मिच्छादिट्ठिकाति विपरीतदस्सना. मिच्छादिट्ठिकम्मसमादानाति मिच्छादिट्ठिवसेन समादिन्ननानाविधकम्मा, ये च मिच्छादिट्ठिमूलकेसु कायकम्मादीसु अञ्ञेपि समादपेन्ति. एत्थ च वचीदुच्चरितग्गहणेनेव अरियूपवादे मनोदुच्चरितग्गहणेन च मिच्छादिट्ठिया सङ्गहितायपि इमेसं द्विन्नं पुन वचनं महासावज्जभावदस्सनत्थन्ति वेदितब्बं. महासावज्जो हि अरियूपवादो, आनन्तरियसदिसत्ता. वुत्तम्पि चेतं “सेय्यथापि, सारिपुत्त, भिक्खु सीलसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो दिट्ठेव धम्मे अञ्ञं आराधेय्य, एवंसम्पदमिदं, सारिपुत्त, वदामि तं वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्जित्वा यथाभतं निक्खित्तो, एवं निरये”ति (म. नि. 1.149). मिच्छादिट्ठितो च महासावज्जतरं नाम अञ्ञं नत्थि. यथाह “नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं महासावज्जं, यथयिदं, भिक्खवे, मिच्छादिट्ठि. मिच्छादिट्ठिपरमानि, भिक्खवे, वज्जानी”ति (a. नि. 1.310). कायस्स भेदाति उपादिण्णक्खन्धपरिच्चागा. परम्मरणाति तदनन्तरं अभिनिब्बत्तिक्खन्धग्गहणे. अथ वा कायस्स भेदाति जीवितिन्द्रियस्स उपच्छेदा. परम्मरणाति चुतिचित्ततो उद्धं. अपायन्ति एवमादि सब्बं निरयवेवचनमेव. निरयो हि सग्गमोक्खहेतुभूता पुञ्ञसम्मता अया अपेतत्ता, सुखानं वा आयस्स अभावा अपायो. दुक्खस्स गति पटिसरणन्ति दुग्गति, दोसबहुलताय वा दुट्ठेन कम्मुना निब्बत्ता गतीति दुग्गति. विवसा निपतन्ति एत्थ दुक्कटकारिनोति विनिपातो. विनस्सन्ता वा एत्थ पतन्ति संभिज्जमानङ्गपच्चङ्गातिपि विनिपातो. नत्थि एत्थ अस्सादसञ्ञितो अयोति निरयो. अथ वा अपायग्गहणेन तिरच्छानयोनिं दीपेति. तिरच्छानयोनि हि अपायो सुगतितो अपेतत्ता, न दुग्गति महेसक्खानं नागराजादीनं सम्भवतो. दुग्गतिग्गहणेन पेत्तिविसयं. सो हि अपायो चेव दुग्गति च, सुगतितो अपेतत्ता दुक्खस्स च गतिभूतत्ता. न तु विनिपातो असुरसदिसं अविनिपतितत्ता. विनिपातग्गहणेन असुरकायं. सो हि यथावुत्तेन अत्थेन अपायो चेव दुग्गति च सब्बसमुस्सयेहि च विनिपतितत्ता विनिपातोति वुच्चति. निरयग्गहणेन अवीचि-आदि-अनेकप्पकारं निरयमेवाति. उपपन्नाति उपगता, तत्थ अभिनिब्बत्ताति अधिप्पायो. वुत्तविपरियायेन सुक्कपक्खो वेदितब्बो. अयं पन विसेसो, तत्थ सुगतिग्गहणेन मनुस्सगतिपि सङ्गय्हति. सग्गग्गहणेन देवगतियेव. तत्थ सुन्दरा गतीति सुगति. रूपादीहि विसयेहि सुट्ठु अग्गोति सग्गो. सो सब्बोपि लुज्जनपलुज्जनट्ठेन लोकोति अयं वचनत्थो. “इति दिब्बेन चक्खुना”ति-आदि सब्बं निगमनवचनं. एवं दिब्बेन चक्खुना…पे… पस्सतीति अयमेत्थ सङ्खेपत्थो. 412. एवं पस्सितुकामेन पन आदिकम्मिकेन कुलपुत्तेन कसिणारम्मणं अभिञ्ञापादकज्झानं सब्बाकारेन अभिनीहारक्खमं कत्वा “तेजोकसिणं, ओदातकसिणं, आलोककसिणन्”ति इमेसु तीसु कसिणेसु अञ्ञतरं आसन्नं कातब्बं. उपचारज्झानगोचरं कत्वा वड्ढेत्वा ठपेतब्बं. न तत्थ अप्पना उप्पादेतब्बाति अधिप्पायो. सचे हि उप्पादेति, पादकज्झाननिस्सयं होति, न परिकम्मनिस्सयं. इमेसु च पन तीसु आलोककसिणंयेव सेट्ठतरं. तस्मा तं वा इतरेसं वा अञ्ञतरं कसिणनिद्देसे वुत्तनयेन उप्पादेत्वा उपचारभूमियंयेव ठत्वा वड्ढेतब्बं. वड्ढनानयोपि चस्स तत्थ वुत्तनयेनेव वेदितब्बो. वड्ढितट्ठानस्स अन्तोयेव रूपगतं पस्सितब्बं. रूपगतं पस्सतो पनस्स परिकम्मस्स वारो अतिक्कमति. ततो आलोको अन्तरधायति. तस्मिं अन्तरहिते रूपगतम्पि न दिस्सति. अथानेन पुनप्पुनं पादकज्झानमेव पविसित्वा ततो वुट्ठाय आलोको फरितब्बो. एवं अनुक्कमेन आलोको थामगतो होतीति एत्थ आलोको होतूति यत्तकं ठानं परिच्छिन्दति, तत्थ आलोको तिट्ठतियेव. दिवसम्पि निसीदित्वा पस्सतो रूपदस्सनं होति. रत्तिं तिणुक्काय मग्गपटिपन्नो चेत्थ पुरिसो ओपम्मं. एको किर रत्तिं तिणुक्काय मग्गं पटिपज्जि. तस्स सा तिणुक्का विज्झायि. अथस्स समविसमानि न पञ्ञायिंसु. सो तं तिणुक्कं भूमियं घंसित्वा तिणुक्का पुन उज्जालेसि. सा पज्जलित्वा पुरिमालोकतो महन्ततरं आलोकं अकासि. एवं पुनप्पुनं विज्झातं उज्जालयतो कमेन सूरियो उट्ठासि. सूरिये उट्ठिते उक्काय कम्मं नत्थीति तं छड्डेत्वा दिवसम्पि अगमासि. तत्थ उक्कालोको विय परिकम्मकाले कसिणालोको. उक्काय विज्झाताय समविसमानं अदस्सनं विय रूपगतं पस्सतो परिकम्मस्स वारातिक्कमेन आलोके अन्तरहिते रूपगतानं अदस्सनं. उक्काय घंसनं विय पुनप्पुनं पवेसनं. उक्काय पुरिमालोकतो महन्ततरालोककरणं विय पुन परिकम्मं करोतो बलवतरालोकफरणं. सूरियुट्ठानं विय थामगतालोकस्स यथापरिच्छेदेन ठानं. तिणुक्कं छड्डेत्वा दिवसम्पि गमनं विय परित्तालोकं छड्डेत्वा थामगतेनालोकेन दिवसम्पि रूपदस्सनं. तत्थ यदा तस्स भिक्खुनो मंसचक्खुस्स अनापाथगतं अन्तोकुच्छिगतं हदयवत्थुनिस्सितं हेट्ठापथवीतलनिस्सितं तिरोकुट्टपब्बतपाकारगतं परचक्कवाळगतन्ति इदं रूपं ञाणचक्खुस्स आपाथं आगच्छति, मंसचक्खुना दिस्समानं विय होति, तदा दिब्बचक्खु उप्पन्नं होतीति वेदितब्बं. तदेव चेत्थ रूपदस्सनसमत्थं, न पुब्बभागचित्तानि. तं पनेतं पुथुज्जनस्स परिबन्धो होति. कस्मा? सो हि यस्मा यत्थ यत्थ आलोको होतूति अधिट्ठाति, तं तं पथवीसमुद्दपब्बते विनिविज्झित्वापि एकालोकं होति, अथस्स तत्थ भयानकानि यक्खरक्खसादिरूपानि पस्सतो भयं उप्पज्जति. येन चित्तविक्खेपं पत्वा झानविब्भन्तको होति, तस्मा रूपदस्सने अप्पमत्तेन भवितब्बं. तत्रायं दिब्बचक्खुनो उप्पत्तिक्कमो. वुत्तप्पकारमेतं रूपमारम्मणं कत्वा मनोद्वारावज्जने उप्पज्जित्वा निरुद्धे तदेव रूपं आरम्मणं कत्वा चत्तारि पञ्च वा जवनानि उप्पज्जन्तीति सब्बं पुरिमनयेनेव वेदितब्बं. इधापि पुब्बभागचित्तानि सवितक्कसविचारानि कामावचरानि. परियोसाने अत्थसाधकचित्तं चतुत्थज्झानिकं रूपावचरं. तेन सहजातं ञाणं सत्तानं चुतूपपाते ञाणन्तिपि दिब्बचक्खुञाणन्तिपि वुच्चतीति.
चुतूपपातञाणकथा निट्ठिता.