तेसं वचनं सुत्वा येभुय्येन मनुस्सा च भुम्मदेवता च संवेगजाता अञ्ञमञ्ञं मुदुचित्ता हुत्वा मेत्तादीनि पुञ्ञानि करित्वा देवलोके निब्बत्तन्ति. तत्थ दिब्बसुधाभोजनं भुञ्जित्वा वायोकसिणे परिकम्मं कत्वा झानं पटिलभन्ति. तदञ्ञे पन अपरापरियवेदनीयेन कम्मेन देवलोके निब्बत्तन्ति. अपरापरियवेदनीयकम्मरहितो हि संसारे संसरमानो सत्तो नाम नत्थि. तेपि तत्थ तथेव झानं पटिलभन्ति. एवं देवलोके पटिलद्धज्झानवसेन सब्बेपि ब्रह्मलोके निब्बत्तन्तीति.
वस्सूपच्छेदतो पन उद्धं दीघस्स अद्धुनो अच्चयेन दुतियो सूरियो पातुभवति. वुत्तम्पि चेतं भगवता “होति खो सो, भिक्खवे, समयो”ति सत्तसूरियं (a. नि. 7.66) वित्थारेतब्बं. पातुभूते च पन तस्मिं नेव रत्तिपरिच्छेदो, न दिवापरिच्छेदो पञ्ञायति. एको सूरियो उट्ठेति, एको अत्थं गच्छति. अविच्छिन्नसूरियसन्तापोव लोको होति. यथा च पकतिसूरिये सूरियदेवपुत्तो होति, एवं कप्पविनासकसूरिये नत्थि. तत्थ पकतिसूरिये वत्तमाने आकासे वलाहकापि धूमसिखापि चरन्ति. कप्पविनासकसूरिये वत्तमाने विगतधूमवलाहकं आदासमण्डलं विय निम्मलं नभं होति. Żhapetv± पञ्च महानदियो सेसकुन्नदी-आदीसु उदकं सुस्सति.
ततोपि दीघस्स अद्धुनो अच्चयेन ततियो सूरियो पातुभवति. यस्स पातुभावा महानदियोपि सुस्सन्ति.
ततोपि दीघस्स अद्धुनो अच्चयेन चतुत्थो सूरियो पातुभवति. यस्स पातुभावा हिमवति महानदीनं पभवा “सीहपपातो हंसपातनो कण्णमुण्डको रथकारदहो अनोतत्तदहो छद्दन्तदहो कुणालदहो”ति इमे सत्त महासरा सुस्सन्ति.
ततोपि दीघस्स अद्धुनो अच्चयेन पञ्चमो सूरियो पातुभवति. यस्स पातुभावा अनुपुब्बेन महासमुद्दे अङ्गुलिपब्बतेमनमत्तम्पि उदकं न सण्ठाति.
ततोपि दीघस्स अद्धुनो अच्चयेन छट्ठो सूरियो पातुभवति. यस्स पातुभावा सकलचक्कवाळं एकधूमं होति. परियादिण्णसिनेहं धूमेन. यथा चिदं, एवं कोटिसतसहस्सचक्कवाळानिपि.
ततोपि दीघस्स अद्धुनो अच्चयेन सत्तमो सूरियो पातुभवति. यस्स पातुभावा सकलचक्कवाळं एकजालं होति सद्धिं कोटिसतसहस्सचक्कवाळेहि. योजनसतिकादिभेदानि सिनेरुकूटानिपि पलुज्जित्वा आकासेयेव अन्तरधायन्ति. सा अग्गिजाला उट्ठहित्वा चातुमहाराजिके गण्हाति. तत्थ कनकविमानरतनविमानमणिविमानानि झापेत्वा तावतिंसभवनं गण्हाति. एतेनेव उपायेन याव पठमज्झानभूमिं गण्हाति. तत्थ तयोपि ब्रह्मलोके झापेत्वा आभस्सरे आहच्च तिट्ठति. सा याव अणुमत्तम्पि सङ्खारगतं अत्थि, ताव न निब्बायति. सब्बसङ्खारपरिक्खया पन सप्पितेलझापनग्गिसिखा विय छारिकम्पि अनवसेसेत्वा निब्बायति. हेट्ठा-आकासेन सह उपरि-आकासो एको होति महन्धकारो.
406. अथ दीघस्स अद्धुनो अच्चयेन महामेघो उट्ठहित्वा पठमं सुखुमं सुखुमं वस्सति अनुपुब्बेन कुमुदनाळयट्ठिमुसलतालक्खन्धादिप्पमाणाहि धाराहि वस्सन्तो कोटिसतसहस्सचक्कवाळेसु सब्बं दड्ढट्ठानं पूरेत्वा अन्तरधायति. तं उदकं हेट्ठा च तिरियञ्च वातो समुट्ठहित्वा घनं करोति परिवटुमं पदुमिनिपत्ते उदकबिन्दुसदिसं. कथं ताव महन्तं उदकरासिं घनं करोतीति चे? विवरसम्पदानतो. तञ्हिस्स तम्हि तम्हि विवरं देति. तं एवं वातेन सम्पिण्डियमानं घनं करियमानं परिक्खयमानं अनुपुब्बेन हेट्ठा ओतरति. ओतिण्णे ओतिण्णे उदके ब्रह्मलोकट्ठाने ब्रह्मलोका, उपरि चतुकामावचरदेवलोकट्ठाने च देवलोका पातुभवन्ति.
पुरिमपथविट्ठानं ओतिण्णे पन बलववाता उप्पज्जन्ति. ते तं पिहितद्वारे धमकरणे ठित-उदकमिव निरस्सासं कत्वा रुन्धन्ति. मधुरोदकं परिक्खयं गच्छमानं उपरि रसपथविं समुट्ठापेति. सा वण्णसम्पन्ना चेव होति गन्धरससम्पन्ना च निरुदकपायासस्स उपरि पटलं विय.
तदा च आभस्सरब्रह्मलोके पठमतराभिनिब्बत्ता सत्ता आयुक्खया वा पुञ्ञक्खया वा ततो चवित्वा इधूपपज्जन्ति. ते होन्ति सयंपभा अन्तलिक्खचरा. ते अग्गञ्ञसुत्ते (दी. नि. 3.119) वुत्तनयेन तं रसपथविं सायित्वा तण्हाभिभूता आलुप्पकारकं परिभुञ्जितुं उपक्कमन्ति. अथ नेसं सयंपभा अन्तरधायति, अन्धकारो होति. ते अन्धकारं दिस्वा भायन्ति.
ततो नेसं भयं नासेत्वा सूरभावं जनयन्तं परिपुण्णपण्णासयोजनं सूरियमण्डलं पातुभवति, ते तं दिस्वा “आलोकं पटिलभिम्हा”ति हट्ठतुट्ठा हुत्वा “अम्हाकं भीतानं भयं नासेत्वा सूरभावं जनयन्तो उट्ठितो, तस्मा “सूरियो होतू”ति सूरियोत्वेवस्स नामं करोन्ति.
अथ सूरिये दिवसं आलोकं कत्वा अत्थङ्गते यम्पि आलोकं लभिम्हा, सोपि नो नट्ठोति पुन भीता होन्ति. तेसं एवं होति “साधु वतस्स सचे अञ्ञं आलोकं लभेय्यामा”ति. तेसं चित्तं ञत्वा विय एकूनपण्णासयोजनं चन्दमण्डलं पातुभवति. ते तं दिस्वा भिय्योसो मत्ताय हट्ठतुट्ठा हुत्वा “अम्हाकं छन्दं ञत्वा विय उट्ठितो, तस्मा चन्दो होतू”ति चन्दोत्वेवस्स नामं करोन्ति. एवं चन्दिमसूरियेसु पातुभूतेसु नक्खत्तानि तारकरूपानि पातुभवन्ति.
ततो पभुति रत्तिन्दिवा पञ्ञायन्ति, अनुक्कमेन च मासद्धमास-उतुसंवच्छरा. चन्दिमसूरियानं पन पातुभूतदिवसेयेव सिनेरुचक्कवाळहिमवन्तपब्बता पातुभवन्ति. ते च खो अपुब्बं अचरिमं फग्गुणपुण्णमदिवसेयेव पातुभवन्ति. कथं? यथा नाम कङ्गुभत्ते पच्चमाने एकप्पहारेनेव पुप्फुळकानि उट्ठहन्ति. एके पदेसा थूपथूपा होन्ति, एके निन्ननिन्ना, एके समसमा. एवमेवं थूपथूपट्ठाने पब्बता होन्ति, निन्ननिन्नट्ठाने समुद्दा, समसमट्ठाने दीपाति.
अथ तेसं सत्तानं रसपथविं परिभुञ्जन्तानं कमेन एकच्चे वण्णवन्तो, एकच्चे दुब्बण्णा होन्ति. तत्थ वण्णवन्तो दुब्बण्णे अतिमञ्ञन्ति. तेसं अतिमानपच्चया सापि रसपथवी अन्तरधायति. भूमिपप्पटको पातुभवति. अथ नेसं तेनेव नयेन सोपि अन्तरधायति. पदालता पातुभवति. तेनेव नयेन सापि अन्तरधायति. अकट्ठपाको सालि पातुभवति अकणो अथुसो सुद्धो सुगन्धो तण्डुलप्फलो.
ततो नेसं भाजनानि उप्पज्जन्ति. ते सालिं भाजने ठपेत्वा पासाणपिट्ठिया ठपेन्ति, सयमेव जालसिखा उट्ठहित्वा तं पचति. सो होति ओदनो सुमनजातिपुप्फसदिसो, न तस्स सूपेन वा ब्यञ्जनेन वा करणीयं अत्थि. यं यं रसं भुञ्जितुकामा होन्ति, तं तं रसोव होति. तेसं तं ओळारिकं आहारं आहरयतं ततो पभुति मुत्तकरीसं सञ्जायति. अथ नेसं तस्स निक्खमनत्थाय वणमुखानि पभिज्जन्ति, पुरिसस्स पुरिसभावो, इत्थियापि इत्थिभावो पातुभवति.
तत्र सुदं इत्थी पुरिसं, पुरिसो च इत्थिं अतिवेलं उपनिज्झायति. तेसं अतिवेलं उपनिज्झायनपच्चया कामपरिळाहो उप्पज्जति. ततो मेथुनधम्मं पटिसेवन्ति. ते असद्धम्मपटिसेवनपच्चया विञ्ञूहि गरहियमाना विहेठियमाना तस्स असद्धम्मस्स पटिच्छादनहेतु अगारानि करोन्ति. ते अगारं अज्झावसमाना अनुक्कमेन अञ्ञतरस्स अलसजातिकस्स सत्तस्स दिट्ठानुगतिं आपज्जन्ता सन्निधिं करोन्ति. ततो पभुति कणोपि थुसोपि तण्डुलं परियोनन्धति, लायितट्ठानम्पि न पटिविरूहति.
ते सन्निपतित्वा अनुत्थुनन्ति “पापका वत भो धम्मा सत्तेसु पातुभूता, मयं हि पुब्बे मनोमया अहुम्हा”ति अग्गञ्ञसुत्ते (दी. नि. 3.128) वुत्तनयेन वित्थारेतब्बं. ततो मरियादं ठपेन्ति. अथ अञ्ञतरो सत्तो अञ्ञस्स भागं अदिन्नं आदियति. तं द्विक्खत्तुं परिभासेत्वा ततियवारे पाणिलेट्टुदण्डेहि पहरन्ति. ते एवं अदिन्नादानगरहमुसावाददण्डादानेसु उप्पन्नेसु सन्निपतित्वा चिन्तयन्ति “यंनून मयं एकं सत्तं सम्मन्नेय्याम, यो नो सम्मा खीयितब्बं खीयेय्य, गरहितब्बं गरहेय्य, पब्बाजेतब्बं पब्बाजेय्य, मयं पनस्स सालीनं भागं अनुप्पदस्सामा”ति.
एवं कतसन्निट्ठानेसु पन सत्तेसु इमस्मिं ताव कप्पे अयमेव भगवा बोधिसत्तभूतो तेन समयेन तेसु सत्तेसु अभिरूपतरो च दस्सनीयतरो च महेसक्खतरो च बुद्धिसम्पन्नो पटिबलो निग्गहपग्गहं कातुं. ते तं उपसङ्कमित्वा याचित्वा सम्मन्निंसु. सो तेन महाजनेन सम्मतोति महासम्मतो, खेत्तानं अधिपतीति खत्तियो, धम्मेन समेन परे रञ्जेतीति राजाति तीहि नामेहि पञ्ञायित्थ. यञ्हि लोके अच्छरियट्ठानं, बोधिसत्तोव तत्थ आदिपुरिसोति एवं बोधिसत्तं आदिं कत्वा खत्तियमण्डले सण्ठिते अनुपुब्बेन ब्राह्मणादयोपि वण्णा सण्ठहिंसु.
तत्थ कप्पविनासकमहामेघतो याव जालुपच्छेदो, इदमेकं असङ्ख्येय्यं संवट्टोति वुच्चति.
कप्पविनासकजालुपच्छेदतो याव कोटिसतसहस्सचक्कवाळपरिपूरको सम्पत्तिमहामेघो, इदं दुतियं असङ्ख्येय्यं संवट्टट्ठायीति वुच्चति.
सम्पत्तिमहामेघतो याव चन्दिमसूरियपातुभावो, इदं ततियं असङ्ख्येय्यं विवट्टोति वुच्चति.
चन्दिमसूरियपातुभावतो याव पुन कप्पविनासकमहामेघो, इदं चतुत्थं असङ्ख्येय्यं विवट्टट्ठायीति वुच्चति. इमानि चत्तारि असङ्ख्येय्यानि एको महाकप्पो होति. एवं ताव अग्गिना विनासो च सण्ठहनञ्च वेदितब्बं.
407. यस्मिं पन समये कप्पो उदकेन नस्सति, आदितोव कप्पविनासकमहामेघो उट्ठहित्वाति पुब्बे वुत्तनयेनेव वित्थारेतब्बं. अयं पन विसेसो, यथा तत्थ दुतियसूरियो, एवमिध कप्पविनासको खारुदकमहामेघो वुट्ठाति. सो आदितो सुखुमं सुखुमं वस्सन्तो अनुक्कमेन महाधाराहि कोटिसतसहस्सचक्कवाळानं पूरेन्तो वस्सति. खारुदकेन फुट्ठफुट्ठा पथवीपब्बतादयो विलीयन्ति, उदकं समन्ततो वातेहि धारियति. पथवितो याव दुतियज्झानभूमिं उदकं गण्हाति. तत्थ तयोपि ब्रह्मलोके विलीयापेत्वा सुभकिण्हे आहच्च तिट्ठति. तं याव अणुमत्तम्पि सङ्खारगतं अत्थि, ताव न वूपसम्मति. उदकानुगतं पन सब्बसङ्खारगतं अभिभवित्वा सहसा वूपसम्मति अन्तरधानं गच्छति. हेट्ठा-आकासेन सह उपरि-आकासो एको होति महन्धकारोति सब्बं वुत्तसदिसं. केवलं पनिध आभस्सरब्रह्मलोकं आदिं कत्वा लोको पातुभवति. सुभकिण्हतो च चवित्वा आभस्सरट्ठानादीसु सत्ता निब्बत्तन्ति.
तत्थ कप्पविनासकमहामेघतो याव कप्पविनासकुदकूपच्छेदो, इदमेकं असङ्ख्येय्यं. उदकूपच्छेदतो याव सम्पत्तिमहामेघो, इदं दुतियं असङ्ख्येय्यं. सम्पत्तिमहामेघतो…पे… इमानि चत्तारि असङ्ख्येय्यानि एको महाकप्पो होति. एवं उदकेन विनासो च सण्ठहनञ्च वेदितब्बं.
408. यस्मिं समये कप्पो वातेन विनस्सति, आदितोव कप्पविनासकमहामेघो उट्ठहित्वाति पुब्बे वुत्तनयेनेव वित्थारेतब्बं. अयं पन विसेसो, यथा तत्थ दुतियसूरियो, एवमिध कप्पविनासनत्थं वातो समुट्ठाति. सो पठमं थूलरजं उट्ठापेति. ततो सण्हरजं सुखुमवालिकं थूलवालिकं सक्खरपासाणादयोति याव कूटागारमत्ते पासाणे विसमट्ठाने ठितमहारुक्खे च उट्ठापेति. ते पथवितो नभमुग्गता न च पुन पतन्ति. तत्थेव चुण्णविचुण्णा हुत्वा अभावं गच्छन्ति.
अथानुक्कमेन हेट्ठा महापथविया वातो समुट्ठहित्वा पथविं परिवत्तेत्वा उद्धंमूलं कत्वा आकासे खिपति. योजनसतप्पमाणापि पथविप्पदेसा द्वियोजनतियोजनचतुयोजनपञ्चयोजनसतप्पमाणापि भिज्जित्वा वातवेगेन खित्ता आकासेयेव चुण्णविचुण्णा हुत्वा अभावं गच्छन्ति. चक्कवाळपब्बतम्पि सिनेरुपब्बतम्पि वातो उक्खिपित्वा आकासे खिपति. ते अञ्ञमञ्ञं अभिहन्त्वा चुण्णविचुण्णा हुत्वा विनस्सन्ति. एतेनेव उपायेन भुम्मट्ठकविमानानि च आकासट्ठकविमानानि च विनासेन्तो छकामावचरदेवलोके विनासेत्वा कोटिसतसहस्सचक्कवाळानि विनासेति. तत्थ चक्कवाळा चक्कवाळेहि हिमवन्ता हिमवन्तेहि सिनेरू सिनेरूहि अञ्ञमञ्ञं समागन्त्वा चुण्णविचुण्णा हुत्वा विनस्सन्ति. पथवितो याव ततियज्झानभूमिं वातो गण्हाति. तत्थ तयोपि ब्रह्मलोके विनासेत्वा वेहप्फलं आहच्च तिट्ठति. एवं सब्बसङ्खारगतं विनासेत्वा सयम्पि विनस्सति. हेट्ठा-आकासेन सह उपरि-आकासो एको होति महन्धकारोति सब्बं वुत्तसदिसं. इध पन सुभकिण्हब्रह्मलोकं आदिं कत्वा लोको पातुभवति. वेहप्फलतो च चवित्वा सुभकिण्हट्ठानादीसु सत्ता निब्बत्तन्ति.
तत्थ कप्पविनासकमहामेघतो याव कप्पविनासकवातूपच्छेदो, इदमेकं असङ्ख्येय्यं. वातूपच्छेदतो याव सम्पत्तिमहामेघो, इदं दुतियं असङ्ख्येय्यं…पे… इमानि चत्तारि असङ्ख्येय्यानि एको महाकप्पो होति. एवं वातेन विनासो च सण्ठहनञ्च वेदितब्बं.
409. किंकारणा एवं लोको विनस्सति? अकुसलमूलकारणा. अकुसलमूलेसु हि उस्सन्नेसु एवं लोको विनस्सति. सो च खो रागे उस्सन्नतरे अग्गिना विनस्सति. दोसे उस्सन्नतरे उदकेन विनस्सति. केचि पन दोसे उस्सन्नतरे अग्गिना. रागे उस्सन्नतरे उदकेनाति वदन्ति. मोहे उस्सन्नतरे वातेन विनस्सति. एवं विनस्सन्तोपि च निरन्तरमेव सत्तवारे अग्गिना विनस्सति. अट्ठमे वारे उदकेन. पुन सत्तवारे अग्गिना. अट्ठमे वारे उदकेनाति एवं अट्ठमे अट्ठमे वारे विनस्सन्तो सत्तक्खत्तुं उदकेन विनस्सित्वा पुन सत्तवारे अग्गिना नस्सति. एत्तावता तेसट्ठि कप्पा अतीता होन्ति. एत्थन्तरे उदकेन नस्सनवारं सम्पत्तम्पि पटिबाहित्वा लद्धोकासो वातो परिपुण्णचतुसट्ठिकप्पायुके सुभकिण्हे विद्धंसेन्तो लोकं विनासेति.
410. पुब्बेनिवासं अनुस्सरन्तोपि च कप्पानुस्सरणको भिक्खु एतेसु कप्पेसु अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे अनुस्सरति. कथं? “अमुत्रासिन्”ति-आदिना (दी. नि. 1.244) नयेन.
तत्थ अमुत्रासिन्ति अमुम्हि संवट्टकप्पे अहं अमुम्हि भवे वा योनिया वा गतिया वा विञ्ञाणट्ठितिया वा सत्तावासे वा सत्तनिकाये वा आसिं. एवंनामोति तिस्सो वा फुस्सो वा. एवंगोत्तोति कच्चानो वा कस्सपो वा. इदमस्स अतीतभवे अत्तनो नामगोत्तानुस्सरणवसेन वुत्तं. सचे पन तस्मिं काले अत्तनो वण्णसम्पत्तिं वा लूखपणीतजीविकभावं वा सुखदुक्खबहुलतं वा अप्पायुकदीघायुकभावं वा अनुस्सरितुकामो होति, तम्पि अनुस्सरतियेव. तेनाह “एवंवण्णो…पे… एवमायुपरियन्तो”ति.
तत्थ एवंवण्णोति ओदातो वा सामो वा. एवमाहारोति सालिमंसोदनाहारो वा पवत्तफलभोजनो वा. एवं सुखदुक्खपटिसंवेदीति अनेकप्पकारेन कायिकचेतसिकानं सामिसनिरामिसादिप्पभेदानं वा सुखदुक्खानं पटिसंवेदी. एवमायुपरियन्तोति एवं वस्ससतपरिमाणायुपरियन्तो वा चतुरासीतिकप्पसतसहस्सायुपरियन्तो वा. सो ततो चुतो अमुत्र उदपादिन्ति सोहं ततो भवतो योनितो गतितो विञ्ञाणट्ठितितो सत्तावासतो सत्तनिकायतो वा चुतो पुन अमुकस्मिं नाम भवे योनिया गतिया विञ्ञाणट्ठितिया सत्तावासे सत्तनिकाये वा उदपादिं. तत्रापासिन्ति अथ तत्रापि भवे योनिया गतिया विञ्ञाणट्ठितिया सत्तावासे सत्तनिकाये वा पुन अहोसिं. एवंनामोति-आदि वुत्तनयमेव.
अपिच यस्मा अमुत्रासिन्ति इदं अनुपुब्बेन आरोहन्तस्स यावदिच्छकं अनुस्सरणं. सो ततो चुतोति पटिनिवत्तन्तस्स पच्चवेक्खणं, तस्मा “इधूपपन्नो”ति इमिस्सा इधूपपत्तिया अनन्तरमेवस्स उपपत्तिट्ठानं सन्धाय “अमुत्र उदपादिन्”ति इदं वुत्तन्ति वेदितब्बं. तत्रापासिन्ति एवमादि पनस्स तत्र इमिस्सा उपपत्तिया अनन्तरे उपपत्तिट्ठाने नामगोत्तादीनं अनुस्सरणदस्सनत्थं वुत्तं. सो ततो चुतो इधूपपन्नोति स्वाहं ततो अनन्तरूपपत्तिट्ठानतो चुतो इध असुकस्मिं नाम खत्तियकुले वा ब्राह्मणकुले वा निब्बत्तोति. इतीति एवं. साकारं स-उद्देसन्ति नामगोत्तवसेन स-उद्देसं, वण्णादिवसेन साकारं. नामगोत्तेन हि सत्तो तिस्सो कस्सपोति उद्दिसीयति. वण्णादीहि सामो ओदातोति नानत्ततो पञ्ञायति. तस्मा नामगोत्तं उद्देसो, इतरे आकारा. अनेकविहितं पुब्बेनिवासमनुस्सरतीति इदं उत्तानत्थमेवाति.

पुब्बेनिवासानुस्सतिञाणकथा निट्ठिता.