पकिण्णककथा
413. इति पञ्चक्खन्धविदू, पञ्च अभिञ्ञा अवोच या नाथो;
ता ञत्वा तासु अयं, पकिण्णककथापि विञ्ञेय्या.
एतासु हि यदेतं चुतूपपातञाणसङ्खातं दिब्बचक्खु, तस्स अनागतंसञाणञ्च यथाकम्मुपगञाणञ्चाति द्वेपि परिभण्डञाणानि होन्ति. इति इमानि च द्वे इद्धिविधादीनि च पञ्चाति सत्त अभिञ्ञाञाणानि इधागतानि. इदानि तेसं आरम्मणविभागे असम्मोहत्थं–
आरम्मणत्तिका वुत्ता, ये चत्तारो महेसिना;
सत्तन्नमपि ञाणानं, पवत्तिं तेसु दीपये.
तत्रायं दीपना. चत्तारो हि आरम्मणत्तिका महेसिना वुत्ता. कतमे चत्तारो? परित्तारम्मणत्तिको, मग्गारम्मणत्तिको, अतीतारम्मणत्तिको, अज्झत्तारम्मणत्तिकोति (ध. स. तिकमातिका 13, 16, 19, 21). 414. तत्थ इद्धिविधञाणं परित्तमहग्गत-अतीतानागतपच्चुप्पन्न-अज्झत्तबहिद्धारम्मणवसेन सत्तसु आरम्मणेसु पवत्तति. कथं? तञ्हि यदा कायं चित्तसन्निस्सितं कत्वा अदिस्समानेन कायेन गन्तुकामो चित्तवसेन कायं परिणामेति, महग्गतचित्ते समोदहति समारोपेति, तदा उपयोगलद्धं आरम्मणं होतीति कत्वा रूपकायारम्मणतो परित्तारम्मणं होति. यदा चित्तं कायसन्निस्सितं कत्वा दिस्समानेन कायेन गन्तुकामो कायवसेन चित्तं परिणामेति, पादकज्झानचित्तं रूपकाये समोदहति समारोपेति, तदा उपयोगलद्धं आरम्मणं होतीति कत्वा महग्गतचित्तारम्मणतो महग्गतारम्मणं होति. यस्मा पन तदेव चित्तं अतीतं निरुद्धं आरम्मणं करोति, तस्मा अतीतारम्मणं होति. महाधातुनिधाने महाकस्सपत्थेरादीनं विय अनागतं अधिट्ठहन्तानं अनागतारम्मणं होति. महाकस्सपत्थेरो किर महाधातुनिधानं करोन्तो “अनागते अट्ठारसवस्साधिकानि द्वेवस्ससतानि इमे गन्धा मा सुस्सिंसु, पुप्फानि मा मिलायिंसु, दीपा मा निब्बायिंसू”ति (ध. स. अट्ठ. 1434) अधिट्ठहि. सब्बं तथेव अहोसि. अस्सगुत्तत्थेरो वत्तनियसेनासने भिक्खुसङ्घं सुक्खभत्तं भुञ्जमानं दिस्वा उदकसोण्डिं दिवसे दिवसे पुरेभत्ते दधिरसं होतूति अधिट्ठासि. पुरेभत्ते गहितं दधिरसं होति. पच्छाभत्ते पाकतिक-उदकमेव (ध. स. अट्ठ. 1434). कायं पन चित्तसन्निस्सितं कत्वा अदिस्समानेन कायेन गमनकाले पच्चुप्पन्नारम्मणं होति. कायवसेन चित्तं, चित्तवसेन वा कायं परिणामनकाले अत्तनो कुमारकवण्णादिनिम्मानकाले च सकायचित्तानं आरम्मणकरणतो अज्झत्तारम्मणं होति. बहिद्धा हत्थि-अस्सादिदस्सनकाले पन बहिद्धारम्मणन्ति एवं ताव इद्धिविधञाणस्स सत्तसु आरम्मणेसु पवत्ति वेदितब्बा. 415. दिब्बसोतधातुञाणं परित्तपच्चुप्पन्न-अज्झत्तबहिद्धारम्मणवसेन चतूसु आरम्मणेसु पवत्तति. कथं? तञ्हि यस्मा सद्दं आरम्मणं करोति, सद्दो च परित्तो, तस्मा परित्तारम्मणं होति. विज्जमानंयेव पन सद्दं आरम्मणं कत्वा पवत्तनतो पच्चुप्पन्नारम्मणं होति. तं अत्तनो कुच्छिसद्दसवनकाले अज्झत्तारम्मणं. परेसं सद्दसवनकाले बहिद्धारम्मणन्ति एवं दिब्बसोतधातुञाणस्स चतूसु आरम्मणेसु पवत्ति वेदितब्बा. 416. चेतोपरियञाणं परित्तमहग्गत-अप्पमाणमग्ग-अतीतानागतपच्चुप्पन्नबहिद्धारम्मणवसेन अट्ठसु आरम्मणेसु पवत्तति. कथं? तञ्हि परेसं कामावचरचित्तजाननकाले परित्तारम्मणं होति. रूपावचर-अरूपावचरचित्तजाननकाले महग्गतारम्मणं होति. मग्गफलजाननकाले अप्पमाणारम्मणं होति. एत्थ च पुथुज्जनो सोतापन्नस्स चित्तं न जानाति. सोतापन्नो वा सकदागामिस्साति एवं याव अरहतो नेतब्बं. अरहा पन सब्बेसं चित्तं जानाति. अञ्ञोपि च उपरिमो हेट्ठिमस्साति अयं विसेसो वेदितब्बो. मग्गचित्तारम्मणकाले मग्गारम्मणं होति. यदा पन अतीते सत्तदिवसब्भन्तरे च अनागते सत्तदिवसब्भन्तरे च परेसं चित्तं जानाति, तदा अतीतारम्मणं अनागतारम्मणञ्च होति. कथं पच्चुप्पन्नारम्मणं होति. पच्चुप्पन्नं नाम तिविधं– खणपच्चुप्पन्नं, सन्ततिपच्चुप्पन्नं, अद्धापच्चुप्पन्नञ्च. तत्थ उप्पादट्ठितिभङ्गप्पत्तं खणपच्चुप्पन्नं. एकद्वेसन्ततिवारपरियापन्नं सन्ततिपच्चुप्पन्नं. तत्थ अन्धकारे निसीदित्वा आलोकट्ठानं गतस्स न ताव आरम्मणं पाकटं होति, याव पन तं पाकटं होति एत्थन्तरे एकद्वेसन्ततिवारा वेदितब्बा. आलोकट्ठाने विचरित्वा ओवरकं पविट्ठस्सापि न ताव सहसा रूपं पाकटं होति, याव पन तं पाकटं होति, एत्थन्तरे एकद्वेसन्ततिवारा वेदितब्बा. दूरे ठत्वा पन रजकानं हत्थविकारं, घण्डिभेरी-आकोटनविकारञ्च दिस्वापि न ताव सद्दं सुणाति, याव पन तं सुणाति, एतस्मिम्पि अन्तरे एकद्वेसन्ततिवारा वेदितब्बा. एवं ताव मज्झिमभाणका. संयुत्तभाणका पन रूपसन्तति अरूपसन्ततीति द्वे सन्ततियो वत्वा उदकं अक्कमित्वा गतस्स याव तीरे अक्कन्त-उदकलेखा न विप्पसीदति, अद्धानतो आगतस्स याव काये उसुमभावो न वूपसम्मति, आतपा आगन्त्वा गब्भं पविट्ठस्स याव अन्धकारभावो न विगच्छति, अन्तोगब्भे कम्मट्ठानं मनसि करित्वा दिवा वातपानं विवरित्वा ओलोकेन्तस्स याव अक्खीनं फन्दनभावो न वूपसम्मति, अयं रूपसन्तति नाम. द्वे तयो जवनवारा अरूपसन्तति नामाति वत्वा तदुभयम्पि सन्ततिपच्चुप्पन्नं नामाति वदन्ति. एकभवपरिच्छिन्नं पन अद्धापच्चुप्पन्नं नाम. यं सन्धाय भद्देकरत्तसुत्ते “यो चावुसो, मनो ये च धम्मा उभयमेतं पच्चुप्पन्नं, तस्मिं चे पच्चुप्पन्ने छन्दरागप्पटिबद्धं होति विञ्ञाणं, छन्दरागप्पटिबद्धत्ता विञ्ञाणस्स तदभिनन्दति, तदभिनन्दन्तो पच्चुप्पन्नेसु धम्मेसु संहीरती”ति (म. नि. 3.284) वुत्तं. सन्ततिपच्चुप्पन्नञ्चेत्थ अट्ठकथासु आगतं. अद्धापच्चुप्पन्नं सुत्ते. तत्थ केचि खणपच्चुप्पन्नं चित्तं चेतोपरियञाणस्स आरम्मणं होतीति वदन्ति. किं कारणा? यस्मा इद्धिमतो च परस्स च एकक्खणे चित्तं उप्पज्जतीति. इदञ्च नेसं ओपम्मं, यथा आकासे खित्ते पुप्फमुट्ठिम्हि अवस्सं एकं पुप्फं एकस्स वण्टेन वण्टं पटिविज्झति, एवं परस्स चित्तं जानिस्सामीति रासिवसेन महाजनस्स चित्ते आवज्जिते अवस्सं एकस्स चित्तं एकेन चित्तेन उप्पादक्खणे वा ठितिक्खणे वा भङ्गक्खणे वा पटिविज्झतीति. तं पन वस्ससतम्पि वस्ससहस्सम्पि आवज्जन्तो येन च चित्तेन आवज्जति येन च जानाति. तेसं द्विन्नं सहठानाभावतो आवज्जनजवनानञ्च अनिट्ठट्ठाने नानारम्मणभावप्पत्तिदोसतो अयुत्तन्ति अट्ठकथासु पटिक्खित्तं. सन्ततिपच्चुप्पन्नं पन अद्धापच्चुप्पन्नञ्च आरम्मणं होतीति वेदितब्बं. तत्थ यं वत्तमानजवनवीथितो अतीतानागतवसेन द्वित्तिजवनवीथिपरिमाणे काले परस्स चित्तं, तं सब्बम्पि सन्ततिपच्चुप्पन्नं नाम. “अद्धापच्चुप्पन्नं पन जवनवारेन दीपेतब्बन्”ति संयुत्तट्ठकथायं वुत्तं. तं सुट्ठु वुत्तं. तत्रायं दीपना, इद्धिमा परस्स चित्तं जानितुकामो आवज्जति, आवज्जनं खणपच्चुप्पन्नं आरम्मणं कत्वा तेनेव सह निरुज्झति. ततो चत्तारि पञ्च वा जवनानि. येसं पच्छिमं इद्धिचित्तं, सेसानि कामावचरानि, तेसं सब्बेसम्पि तदेव निरुद्धं चित्तमारम्मणं होति, न च तानि नानारम्मणानि होन्ति, अद्धावसेन पच्चुप्पन्नारम्मणत्ता. एकारम्मणत्तेपि च इद्धिचित्तमेव परस्स चित्तं जानाति, न इतरानि. यथा चक्खुद्वारे चक्खुविञ्ञाणमेव रूपं पस्सति, न इतरानीति. इति इदं सन्ततिपच्चुप्पन्नस्स चेव अद्धापच्चुप्पन्नस्स च वसेन पच्चुप्पन्नारम्मणं होति. यस्मा वा सन्ततिपच्चुप्पन्नम्पि अद्धापच्चुप्पन्नेयेव पतति, तस्मा अद्धापच्चुप्पन्नवसेनेवेतं पच्चुप्पन्नारम्मणन्ति वेदितब्बं. परस्स चित्तारम्मणत्तायेव पन बहिद्धारम्मणं होतीति एवं चेतोपरियञाणस्स अट्ठसु आरम्मणेसु पवत्ति वेदितब्बा. 417. पुब्बेनिवासञाणं परित्तमहग्गत-अप्पमाणमग्ग-अतीत-अज्झत्तबहिद्धानवत्तब्बारम्मणवसेन अट्ठसु आरम्मणेसु पवत्तति. कथं? तञ्हि कामावचरक्खन्धानुस्सरणकाले परित्तारम्मणं होति. रूपावचरारूपावचरक्खन्धानुस्सरणकाले महग्गतारम्मणं. अतीते अत्तना परेहि वा भावितमग्गं सच्छिकतफलञ्च अनुस्सरणकाले अप्पमाणारम्मणं. भावितमग्गमेव अनुस्सरणकाले मग्गारम्मणं. नियमतो पनेतं अतीतारम्मणमेव. तत्थ किञ्चापि चेतोपरियञाणयथाकम्मुपगञाणानिपि अतीतारम्मणानि होन्ति, अथ खो तेसं चेतोपरियञाणस्स सत्तदिवसब्भन्तरातीतं चित्तमेव आरम्मणं. तञ्हि अञ्ञं खन्धं वा खन्धपटिबद्धं वा न जानाति. मग्गसम्पयुत्तचित्तारम्मणत्ता पन परियायतो मग्गारम्मणन्ति वुत्तं. यथाकम्मुपगञाणस्स च अतीतं चेतनामत्तमेव आरम्मणं. पुब्बेनिवासञाणस्स पन अतीता खन्धा खन्धपटिबद्धञ्च किञ्चि अनारम्मणं नाम नत्थि तञ्हि अतीतक्खन्धखन्धपटिबद्धेसु धम्मेसु सब्बञ्ञुतञ्ञाणगतिकं होतीति अयं विसेसो वेदितब्बो. अयमेत्थ अट्ठकथानयो. यस्मा पन “कुसला खन्धा इद्धिविधञाणस्स चेतोपरियञाणस्स पुब्बेनिवासानुस्सतिञाणस्स यथाकम्मुपगञाणस्स अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो”ति (पट्ठा. 1.1.404) पट्ठाने वुत्तं. तस्मा चत्तारोपि खन्धा चेतोपरियञाणयथाकम्मुपगञाणानं आरम्मणा होन्ति. तत्रापि यथाकम्मुपगञाणस्स कुसलाकुसला एवाति. अत्तनो खन्धानुस्सरणकाले पनेतं अज्झत्तारम्मणं. परस्स खन्धानुस्सरणकाले बहिद्धारम्मणं. “अतीते विपस्सी भगवा अहोसि. तस्स माता बन्धुमती, पिता बन्धुमा”ति-आदिना (दी. नि. 2.12) नयेन नामगोत्तपथवीनिमित्तादि-अनुस्सरणकाले नवत्तब्बारम्मणं होति. नामगोत्तन्ति चेत्थ खन्धूपनिबन्धो सम्मुतिसिद्धो ब्यञ्जनत्थो दट्ठब्बो, न ब्यञ्जनं. ब्यञ्जनञ्हि सद्दायतनसङ्गहितत्ता परित्तं होति. यथाह “निरुत्तिपटिसम्भिदा परित्तारम्मणा”ति (विभ. 749). अयमेत्थ अम्हाकं खन्ति. एवं पुब्बेनिवासञाणस्स अट्ठसु आरम्मणेसु पवत्ति वेदितब्बा. 418. दिब्बचक्खुञाणं परित्तपच्चुप्पन्न-अज्झत्तबहिद्धारम्मणवसेन चतूसु आरम्मणेसु पवत्तति. कथं? तञ्हि यस्मा रूपं आरम्मणं करोति, रूपञ्च परित्तं, तस्मा परित्तारम्मणं होति. विज्जमानेयेव च रूपे पवत्तत्ता पच्चुप्पन्नारम्मणं. अत्तनो कुच्छिगतादिरूपदस्सनकाले अज्झत्तारम्मणं. परस्स रूपदस्सनकाले बहिद्धारम्मणन्ति एवं दिब्बचक्खुञाणस्स चतूसु आरम्मणेसु पवत्ति वेदितब्बा. 419. अनागतंसञाणं परित्तमहग्गत-अप्पमाणमग्ग-अनागत-अज्झत्तबहिद्धानवत्तब्बारम्मणवसेन अट्ठसु आरम्मणेसु पवत्तति. कथं? तञ्हि “अयं अनागते कामावचरे निब्बत्तिस्सती”ति जाननकाले परित्तारम्मणं होति. “रूपावचरे अरूपावचरे वा निब्बत्तिस्सती”ति जाननकाले महग्गतारम्मणं. “मग्गं भावेस्सति, फलं सच्छिकरिस्सती”ति जाननकाले अप्पमाणारम्मणं. “मग्गं भावेस्सति”च्चेव जाननकाले मग्गारम्मणं. नियमतो पन तं अनागतारम्मणमेव. तत्थ किञ्चापि चेतोपरियञाणम्पि अनागतारम्मणं होति, अथ खो तस्स सत्तदिवसब्भन्तरानागतं चित्तमेव आरम्मणं. तञ्हि अञ्ञं खन्धं वा खन्धपटिबद्धं वा न जानाति. अनागतंसञाणस्स पुब्बेनिवासञाणे वुत्तनयेन अनागते अनारम्मणं नाम नत्थि. “अहं अमुत्र निब्बत्तिस्सामी”ति जाननकाले अज्झत्तारम्मणं. “असुको अमुत्र निब्बत्तिस्सती”ति जाननकाले बहिद्धारम्मणं. “अनागते मेत्तेय्यो भगवा उप्पज्जिस्सति (दी. नि. 3.107). सुब्रह्मा नामस्स ब्राह्मणो पिता भविस्सति. ब्रह्मवती नाम ब्राह्मणी माता”ति-आदिना पन नयेन नामगोत्तजाननकाले पुब्बेनिवासञाणे वुत्तनयेनेव न वत्तब्बारम्मणं होतीति एवं अनागतंसञाणस्स अट्ठसु आरम्मणेसु पवत्ति वेदितब्बा. 420. यथाकम्मुपगञाणं परित्तमहग्गत-अतीत-अज्झत्तबहिद्धारम्मणवसेन पञ्चसु आरम्मणेसु पवत्तति. कथं? तञ्हि कामावचरकम्मजाननकाले परित्तारम्मणं होति. रूपावचरारूपावचरकम्मजाननकाले महग्गतारम्मणं. अतीतमेव जानातीति अतीतारम्मणं. अत्तनो कम्मं जाननकाले अज्झत्तारम्मणं. परस्स कम्मं जाननकाले बहिद्धारम्मणं होति. एवं यथाकम्मुपगञाणस्स पञ्चसु आरम्मणेसु पवत्ति वेदितब्बा. यञ्चेत्थ अज्झत्तारम्मणञ्चेव बहिद्धारम्मणञ्चाति वुत्तं, तं कालेन अज्झत्तं कालेन बहिद्धा जाननकाले अज्झत्तबहिद्धारम्मणम्पि होतियेवाति.
इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे
अभिञ्ञानिद्देसो नाम
Terasamo paricchedo.