पुब्बेनिवासानुस्सतिञाणकथा

402. पुब्बेनिवासानुस्सतिञाणकथायं पुब्बेनिवासानुस्सतिञाणायाति (दी. नि. 1.244) पुब्बेनिवासानुस्सतिम्हि यं ञाणं, तदत्थाय. पुब्बेनिवासोति पुब्बे अतीतजातीसु निवुत्थक्खन्धा. निवुत्थाति अज्झावुत्था अनुभूता अत्तनो सन्ताने उप्पज्जित्वा निरुद्धा. निवुत्थधम्मा वा. निवुत्थाति गोचरनिवासेन निवुत्था अत्तनो विञ्ञाणेन विञ्ञाता परिच्छिन्ना, परविञ्ञाणविञ्ञातापि वा छिन्नवटुमकानुस्सरणादीसु, ते बुद्धानंयेव लब्भन्ति. पुब्बेनिवासानुस्सतीति याय सतिया पुब्बेनिवासं अनुस्सरति, सा पुब्बेनिवासानुस्सति. ѱणन्ति ताय सतिया सम्पयुत्तञाणं. एवमिमस्स पुब्बेनिवासानुस्सतिञाणस्स अत्थाय पुब्बेनिवासानुस्सतिञाणाय एतस्स ञाणस्स अधिगमाय पत्तियाति वुत्तं होति.
अनेकविहितन्ति अनेकविधं, अनेकेहि वा पकारेहि पवत्तितं, संवण्णितन्ति अत्थो. पुब्बेनिवासन्ति समनन्तरातीतभवं आदिं कत्वा तत्थ तत्थ निवुत्थसन्तानं. अनुस्सरतीति खन्धपटिपाटिवसेन चुतिपटिसन्धिवसेन वा अनुगन्त्वा अनुगन्त्वा सरति. इमञ्हि पुब्बेनिवासं छ जना अनुस्सरन्ति– तित्थिया, पकतिसावका, महासावका, अग्गसावका, पच्चेकबुद्धा, बुद्धाति.
तत्थ तित्थिया चत्तालीसंयेव कप्पे अनुस्सरन्ति, न ततो परं. कस्मा, दुब्बलपञ्ञत्ता. तेसञ्हि नामरूपपरिच्छेदविरहितत्ता दुब्बला पञ्ञा होति. पकतिसावका कप्पसतम्पि कप्पसहस्सम्पि अनुस्सरन्तियेव, बलवपञ्ञत्ता. असीतिमहासावका सतसहस्सकप्पे अनुस्सरन्ति. द्वे अग्गसावका एकं असङ्ख्येय्यं सतसहस्सञ्च. पच्चेकबुद्धा द्वे असङ्ख्येय्यानि सतसहस्सञ्च. एत्तको हि एतेसं अभिनीहारो. बुद्धानं पन परिच्छेदो नाम नत्थि.
तित्थिया च खन्धपटिपाटिमेव सरन्ति, पटिपाटिं मुञ्चित्वा चुतिपटिसन्धिवसेन सरितुं न सक्कोन्ति. तेसञ्हि अन्धानं विय इच्छितपदेसोक्कमनं नत्थि. यथा पन अन्धा यट्ठिं अमुञ्चित्वाव गच्छन्ति, एवं ते खन्धानं पटिपाटिं अमुञ्चित्वाव सरन्ति. पकतिसावका खन्धपटिपाटियापि अनुस्सरन्ति चुतिपटिसन्धिवसेनपि सङ्कमन्ति. तथा असीतिमहासावका. द्विन्नं पन अग्गसावकानं खन्धपटिपाटिकिच्चं नत्थि. एकस्स अत्तभावस्स चुतिं दिस्वा पटिसन्धिं पस्सन्ति, पुन अपरस्स चुतिं दिस्वा पटिसन्धिन्ति एवं चुतिपटिसन्धिवसेनेव सङ्कमन्ता गच्छन्ति. तथा पच्चेकबुद्धा.
बुद्धानं पन नेव खन्धपटिपाटिकिच्चं, न चुतिपटिसन्धिवसेन सङ्कमनकिच्चं अत्थि. तेसञ्हि अनेकासु कप्पकोटीसु हेट्ठा वा उपरि वा यं यं ठानं इच्छन्ति, तं तं पाकटमेव होति. तस्मा अनेकापि कप्पकोटियो पेय्यालपाळिं विय संखिपित्वा यं यं इच्छन्ति, तत्र तत्रेव ओक्कमन्ता सीहोक्कन्तवसेन गच्छन्ति. एवं गच्छन्तानञ्च नेसं ञाणं यथा नाम कतवालवेधपरिचयस्स सरभङ्गसदिसस्स धनुग्गहस्स खित्तो सरो अन्तरा रुक्खलतादीसु असज्जमानो लक्खेयेव पतति, न सज्जति, न विरज्झति, एवं अन्तरन्तरासु जातीसु न सज्जति, न विरज्झति, असज्जमानं अविरज्झमानं इच्छितिच्छितट्ठानंयेव गण्हाति.
इमेसु च पन पुब्बेनिवासं अनुस्सरणसत्तेसु तित्थियानं पुब्बेनिवासदस्सनं खज्जुपनकपभासदिसं हुत्वा उपट्ठाति. पकतिसावकानं दीपप्पभासदिसं. महासावकानं उक्कापभासदिसं अग्गसावकानं ओसधितारकप्पभासदिसं. पच्चेकबुद्धानं चन्दप्पभासदिसं. बुद्धानं रस्मिसहस्सपटिमण्डितसरदसूरियमण्डलसदिसं हुत्वा उपट्ठाति.
तित्थियानञ्च पुब्बेनिवासानुस्सरणं अन्धानं यट्ठिकोटिगमनं विय होति. पकतिसावकानं दण्डकसेतुगमनं विय. महासावकानं जङ्घसेतुगमनं विय. अग्गसावकानं सकटसेतुगमनं विय. पच्चेकबुद्धानं महाजङ्घमग्गगमनं विय. बुद्धानं महासकटमग्गगमनं विय.
इमस्मिं पन अधिकारे सावकानं पुब्बेनिवासानुस्सरणं अधिप्पेतं. तेन वुत्तं “अनुस्सरतीति खन्धपटिपाटिवसेन चुतिपटिसन्धिवसेन वा अनुगन्त्वा अनुगन्त्वा सरती”ति.
403. तस्मा एवमनुस्सरितुकामेन आदिकम्मिकेन भिक्खुना पच्छाभत्तं पिण्डपातपटिक्कन्तेन रहोगतेन पटिसल्लिनेन पटिपाटिया चत्तारि झानानि समापज्जित्वा अभिञ्ञापादकचतुत्थज्झानतो वुट्ठाय सब्बपच्छिमा निसज्जा आवज्जितब्बा. ततो आसनपञ्ञापनं, सेनासनप्पवेसनं, पत्तचीवरपटिसामनं, भोजनकालो, गामतो आगमनकालो, गामे पिण्डाय चरितकालो, गामं पिण्डाय पविट्ठकालो, विहारतो निक्खमनकालो, चेतियङ्गणबोधियङ्गणवन्दनकालो, पत्तधोवनकालो, पत्तपटिग्गहणकालो, पत्तपटिग्गहणतो याव मुखधोवना कतकिच्चं, पच्चूसकाले कतकिच्चं, मज्झिमयामे कतकिच्चं, पठमयामे कतकिच्चन्ति एवं पटिलोमक्कमेन सकलं रत्तिन्दिवं कतकिच्चं आवज्जितब्बं. एत्तकं पन पकतिचित्तस्सपि पाकटं होति. परिकम्मसमाधिचित्तस्स पन अतिपाकटमेव.
सचे पनेत्थ किञ्चि न पाकटं होति, पुन पादकज्झानं समापज्जित्वा वुट्ठाय आवज्जितब्बं. एत्तकेन दीपे जलिते विय पाकटं होति. एवं पटिलोमक्कमेनेव दुतियदिवसेपि ततियचतुत्थपञ्चमदिवसेपि दसाहेपि अड्ढमासेपि मासेपि याव संवच्छरापि कतकिच्चं आवज्जितब्बं. एतेनेव उपायेन दसवस्सानि वीसतिवस्सानीति याव इमस्मिं भवे अत्तनो पटिसन्धि, ताव आवज्जन्तेन पुरिमभवे चुतिक्खणे पवत्तितनामरूपं आवज्जितब्बं. पहोति हि पण्डितो भिक्खु पठमवारेनेव पटिसन्धिं उग्घाटेत्वा चुतिक्खणे नामरूपमारम्मणं कातुं.
यस्मा पन पुरिमभवे नामरूपं असेसं निरुद्धं अञ्ञं उप्पन्नं, तस्मा तं ठानं आहुन्दरिकं अन्धतममिव होति दुद्दसं दुप्पञ्ञेन. तेनापि “न सक्कोमहं पटिसन्धिं उग्घाटेत्वा चुतिक्खणे पवत्तितनामरूपमारम्मणं कातुन्”ति धुरनिक्खेपो न कातब्बो. तदेव पन पादकज्झानं पुनप्पुनं समापज्जितब्बं. ततो च वुट्ठाय वुट्ठाय तं ठानं आवज्जितब्बं.
एवं करोन्तो हि सेय्यथापि नाम बलवा पुरिसो कूटागारकण्णिकत्थाय महारुक्खं छिन्दन्तो साखापलासच्छेदनमत्तेनेव फरसुधाराय विपन्नाय महारुक्खं छिन्दितुं असक्कोन्तोपि धुरनिक्खेपं अकत्वाव कम्मारसालं गन्त्वा तिखिणं फरसुं कारापेत्वा पुन आगन्त्वा छिन्देय्य, पुन विपन्नाय च पुनपि तथेव कारेत्वा छिन्देय्य. सो एवं छिन्दन्तो छिन्नस्स छिन्नस्स पुन छेतब्बाभावतो अच्छिन्नस्स च छेदनतो नचिरस्सेव महारुक्खं पातेय्य, एवमेवं पादकज्झाना वुट्ठाय पुब्बे आवज्जितं अनावज्जित्वा पटिसन्धिमेव आवज्जन्तो नचिरस्सेव पटिसन्धिं उग्घाटेत्वा चुतिक्खणे पवत्तितनामरूपं आरम्मणं करेय्याति. कट्ठफालककेसोहारकादीहिपि अयमत्थो दीपेतब्बो.
तत्थ पच्छिमनिसज्जतो पभुति याव पटिसन्धितो आरम्मणं कत्वा पवत्तं ञाणं पुब्बेनिवासञाणं नाम न होति. तं पन परिकम्मसमाधिञाणं नाम होति. अतीतंसञाणन्तिपि एके वदन्ति. तं रूपावचरं सन्धाय न युज्जति. यदा पनस्स भिक्खुनो पटिसन्धिं अतिक्कम्म चुतिक्खणे पवत्तितनामरूपं आरम्मणं कत्वा मनोद्वारावज्जनं उप्पज्जति, तस्मिञ्च निरुद्धे तदेवारम्मणं कत्वा चत्तारि पञ्च वा जवनानि जवन्ति. सेसं पुब्बे वुत्तनयेनेव पुरिमानि परिकम्मादिनामकानि कामावचरानि होन्ति. पच्छिमं रूपावचरं चतुत्थज्झानिकं अप्पनाचित्तं. तदास्स यं तेन चित्तेन सह ञाणं उप्पज्जति, इदं पुब्बेनिवासानुस्सतिञाणं नाम. तेन ञाणेन सम्पयुत्ताय सतिया अनेकविहितं पुब्बेनिवासं अनुस्सरति. सेय्यथिदं, एकम्पि जातिं द्वेपि जातियो…पे… इति साकारं स-उद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरतीति (दी. नि. 1.244).
404. तत्थ एकम्पि जातिन्ति एकम्पि पटिसन्धिमूलं चुतिपरियोसानं एकभवपरियापन्नं खन्धसन्तानं. एस नयो द्वेपि जातियोति-आदीसुपि. अनेकेपि संवट्टकप्पेति-आदीसु पन परिहायमानो कप्पो संवट्टकप्पो, वड्ढमानो विवट्टकप्पोति वेदितब्बो. तत्थ संवट्टेन संवट्टट्ठायी गहितो होति, तंमूलकत्ता. विवट्टेन च विवट्टट्ठायी, एवञ्हि सति यानि तानि “चत्तारिमानि, भिक्खवे, कप्पस्स असङ्ख्येय्यानि. कतमानि चत्तारि? संवट्टो, संवट्टट्ठायी, विवट्टो, विवट्टट्ठायीति (a. नि. 4.156 थोकं विसदिसं) वुत्तानि, तानि परिग्गहितानि होन्ति.
तत्थ तयो संवट्टा– आपोसंवट्टो, तेजोसंवट्टो, वायोसंवट्टोति. तिस्सो संवट्टसीमा– आभस्सरा, सुभकिण्हा, वेहप्फलाति.
यदा कप्पो तेजेन संवट्टति, आभस्सरतो हेट्ठा अग्गिना डय्हति. यदा आपेन संवट्टति, सुभकिण्हतो हेट्ठा उदकेन विलीयति. यदा वायुना संवट्टति, वेहप्फलतो हेट्ठा वातेन विद्धंसति. वित्थारतो पन सदापि एकं बुद्धखेत्तं विनस्सति.
बुद्धखेत्तं नाम तिविधं होति– जातिखेत्तं, आणाखेत्तं, विसयखेत्तञ्च. तत्थ जातिखेत्तं दससहस्सचक्कवाळपरियन्तं होति. यं तथागतस्स पटिसन्धिगहणादीसु कम्पति. आणाखेत्तं कोटिसतसहस्सचक्कवाळपरियन्तं, यत्थ रतनसुत्तं (खु. पा. 6.1 आदयो) खन्धपरित्तं (चूळव. 251; a. नि. 4.67) धजग्गपरित्तं (सं. नि. 1.249) आटानाटियपरित्तं (दी. नि. 3.275 आदयो) मोरपरित्तन्ति (जा. 1.2.17-18) इमेसं परित्तानं आनुभावो वत्तति. विसयखेत्तं अनन्तमपरिमाणं. यं “यावता वा पन आकङ्खेय्या”ति (a. नि. 3.81) वुत्तं, यत्थ यं यं तथागतो आकङ्खति, तं तं जानाति. एवमेतेसु तीसु बुद्धखेत्तेसु एकं आणाखेत्तं विनस्सति. तस्मिं पन विनस्सन्ते जातिखेत्तम्पि विनट्ठमेव होति. विनस्सन्तञ्च एकतोव विनस्सति, सण्ठहन्तम्पि एकतो सण्ठहति. तस्सेवं विनासो च सण्ठहनञ्च वेदितब्बं.
405. यस्मिं हि समये कप्पो अग्गिना नस्सति, आदितोव कप्पविनासकमहामेघो वुट्ठहित्वा कोटिसतसहस्सचक्कवाळे एकं महावस्सं वस्सति. मनुस्सा तुट्ठहट्ठा सब्बबीजानि नीहरित्वा वपन्ति. सस्सेसु पन गोखायितकमत्तेसु जातेसु गद्रभरवं रवन्तो एकबिन्दुम्पि न वस्सति, तदा पच्छिन्नं पच्छिन्नमेव वस्सं होति. इदं सन्धाय हि भगवता “होति खो सो, भिक्खवे, समयो यं बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि देवो न वस्सती”ति (a. नि. 7.66) वुत्तं. वस्सूपजीविनो सत्ता कालङ्कत्वा ब्रह्मलोके निब्बत्तन्ति, पुप्फफलूपजीविनियो च देवता. एवं दीघे अद्धाने वीतिवत्ते तत्थ तत्थ उदकं परिक्खयं गच्छति, अथानुपुब्बेन मच्छकच्छपापि कालङ्कत्वा ब्रह्मलोके निब्बत्तन्ति, नेरयिकसत्तापि. तत्थ नेरयिका सत्तमसूरियपातुभावे विनस्सन्तीति एके.
झानं विना नत्थि ब्रह्मलोके निब्बत्ति, एतेसञ्च केचि दुब्भिक्खपीळिता केचि अभब्बा झानाधिगमाय, ते कथं तत्थ निब्बत्तन्तीति. देवलोके पटिलद्धज्झानवसेन. तदा हि “वस्ससतसहस्सस्सच्चयेन कप्पुट्ठानं भविस्सती”ति लोकब्यूहा नाम कामावचरदेवा मुत्तसिरा विकिण्णकेसा रुदमुखा अस्सूनि हत्थेहि पुञ्छमाना रत्तवत्थनिवत्था अतिविय विरूपवेसधारिनो हुत्वा मनुस्सपथे विचरन्ता एवं आरोचेन्ति “मारिसा इतो वस्ससतसहस्सस्सच्चयेन कप्पवुट्ठानं भविस्सति, अयं लोको विनस्सिस्सति, महासमुद्दोपि उस्सुस्सिस्सति, अयञ्च महापथवी सिनेरु च पब्बतराजा उद्दय्हिस्सन्ति विनस्सिस्सन्ति. याव ब्रह्मलोका लोकविनासो भविस्सति. मेत्तं मारिसा भावेथ, करुणं, मुदितं, उपेक्खं मारिसा भावेथ, मातरं उपट्ठहथ, पितरं उपट्ठहथ, कुले जेट्ठापचायिनो होथा”ति.