चेतोपरियञाणकथा

401. चेतोपरियञाणकथाय चेतोपरियञाणायाति एत्थ परियातीति परियं, परिच्छिन्दतीति अत्थो. चेतसो परियं चेतोपरियं. चेतोपरियञ्च तं ञाणञ्चाति चेतोपरियञाणं. तदत्थायाति वुत्तं होति. परसत्तानन्ति अत्तानं ठपेत्वा सेससत्तानं. परपुग्गलानन्ति इदम्पि इमिना एकत्थमेव. वेनेय्यवसेन पन देसनाविलासेन च ब्यञ्जननानत्तं कतं. चेतसा चेतोति अत्तनो चित्तेन तेसं चित्तं. परिच्च पजानातीति परिच्छिन्दित्वा सरागादिवसेन नानप्पकारतो जानाति.
कथं पनेतं ञाणं उप्पादेतब्बन्ति? एतञ्हि दिब्बचक्खुवसेन इज्झति, तं एतस्स परिकम्मं. तस्मा तेन भिक्खुना आलोकं वड्ढेत्वा दिब्बेन चक्खुना परस्स हदयरूपं निस्साय वत्तमानस्स लोहितस्स वण्णं पस्सित्वा चित्तं परियेसितब्बं. यदा हि सोमनस्सचित्तं वत्तति, तदा रत्तं निग्रोधपक्कसदिसं होति. यदा दोमनस्सचित्तं वत्तति, तदा काळकं जम्बुपक्कसदिसं. यदा उपेक्खाचित्तं वत्तति, तदा पसन्नतिलतेलसदिसं. तस्मा तेन “इदं रूपं सोमनस्सिन्द्रियसमुट्ठानं, इदं दोमनस्सिन्द्रियसमुट्ठानं, इदं उपेक्खिन्द्रियसमुट्ठानन्”ति परस्स हदयलोहितवण्णं पस्सित्वा चित्तं परियेसन्तेन चेतोपरियञाणं थामगतं कातब्बं. एवं थामगते हि तस्मिं अनुक्कमेन सब्बम्पि कामावचरचित्तं रूपावचरारूपावचरचित्तञ्च पजानाति चित्ता चित्तमेव सङ्कमन्तो विनापि हदयरूपदस्सनेन. वुत्तम्पि चेतं अट्ठकथायं “आरुप्पे परस्स चित्तं जानितुकामो कस्स हदयरूपं पस्सति, कस्सिन्द्रियविकारं ओलोकेतीति? न कस्सचि. इद्धिमतो विसयो एस यदिदं यत्थ कत्थचि चित्तं आवज्जन्तो सोळसप्पभेदं चित्तं जानाति. अकताभिनिवेसस्स पन वसेन अयं कथा”ति.
सरागं वा चित्तन्ति-आदीसु पन अट्ठविधं लोभसहगतं चित्तं सरागं चित्तन्ति वेदितब्बं. अवसेसं चतुभूमकं कुसलाब्याकतं चित्तं वीतरागं. द्वे दोमनस्सचित्तानि द्वे विचिकिच्छुद्धच्चचित्तानीति इमानि पन चत्तारि चित्तानि इमस्मिं दुके सङ्गहं न गच्छन्ति. केचि पन थेरा तानिपि सङ्गण्हन्ति. दुविधं पन दोमनस्सचित्तं सदोसं चित्तं नाम. सब्बम्पि चतुभूमकं कुसलाब्याकतं वीतदोसं. सेसानि दसाकुसलचित्तानि इमस्मिं दुके सङ्गहं न गच्छन्ति. केचि पन थेरा तानिपि सङ्गण्हन्ति.
समोहं वीतमोहन्ति एत्थ पन पाटिपुग्गलिकनयेन विचिकिच्छुद्धच्चसहगतद्वयमेव समोहं, मोहस्स पन सब्बाकुसलेसु सम्भवतो द्वादसविधम्पि अकुसलचित्तं समोहं चित्तन्ति वेदितब्बं. अवसेसं वीतमोहं. थिनमिद्धानुगतं पन संखित्तं. उद्धच्चानुगतं विक्खित्तं. रूपावचरारूपावचरं महग्गतं. अवसेसं अमहग्गतं. सब्बम्पि तेभूमकं स-उत्तरं. लोकुत्तरं अनुत्तरं. उपचारप्पत्तं अप्पनाप्पत्तञ्च समाहितं. उभयमप्पत्तं असमाहितं. तदङ्गविक्खम्भनसमुच्छेदपटिपस्सद्धिनिस्सरणविमुत्तिप्पत्तं विमुत्तं. पञ्चविधम्पि एतं विमुत्तिमप्पत्तं अविमुत्तन्ति वेदितब्बं. इति चेतोपरियञाणलाभी भिक्खु सब्बप्पकारम्पि इदं सरागं वा चित्तं…पे… अविमुत्तं वा चित्तं अविमुत्तं चित्तन्ति पजानातीति.

चेतोपरियञाणकथा निट्ठिता.