13. अभिञ्ञानिद्देसो

दिब्बसोतधातुकथा

400. इदानि दिब्बसोतधातुया निद्देसक्कमो अनुप्पत्तो. तत्थ ततो परासु च तीसु अभिञ्ञासु सो एवं समाहिते चित्तेति-आदीनं (दी. नि. 1.240 आदयो) अत्थो वुत्तनयेनेव वेदितब्बो. सब्बत्थ पन विसेसमत्तमेव वण्णयिस्साम. तत्र दिब्बाय सोतधातुयाति एत्थ दिब्बसदिसत्ता दिब्बा. देवानं हि सुचरितकम्मनिब्बत्ता पित्तसेम्हरुहिरादीहि अपलिबुद्धा उपक्किलेसविमुत्तताय दूरेपि आरम्मणं सम्पटिच्छनसमत्था दिब्बपसादसोतधातु होति. अयञ्चापि इमस्स भिक्खुनो वीरियभावनाबलनिब्बत्ता ञाणसोतधातु तादिसायेवाति दिब्बसदिसत्ता दिब्बा. अपिच दिब्बविहारवसेन पटिलद्धत्ता अत्तना च दिब्बविहारसन्निस्सितत्तापि दिब्बा. सवनट्ठेन निज्जीवट्ठेन च सोतधातु. सोतधातुकिच्चकरणेन च सोतधातु वियातिपि सोतधातु. ताय दिब्बाय सोतधातुया.
विसुद्धायाति परिसुद्धाय निरुपक्किलेसाय. अतिक्कन्तमानुसिकायाति मनुस्सूपचारं अतिक्कमित्वा सद्दसवनेन मानुसिकं मंससोतधातुं अतिक्कन्ताय वीतिवत्तित्वा ठिताय. उभो सद्दे सुणातीति द्वे सद्दे सुणाति. कतमे द्वे? दिब्बे च मानुसे च, देवानञ्च मनुस्सानञ्च सद्देति वुत्तं होति. एतेन पदेसपरियादानं वेदितब्बं. ये दूरे सन्तिके चाति ये सद्दा दूरे परचक्कवाळेपि ये च सन्तिके अन्तमसो सदेहसन्निस्सितपाणकसद्दापि, ते सुणातीति वुत्तं होति. एतेन निप्पदेसपरियादानं वेदितब्बं.
कथं पनायं उप्पादेतब्बाति? तेन भिक्खुना अभिञ्ञापादकज्झानं समापज्जित्वा वुट्ठाय परिकम्मसमाधिचित्तेन पठमतरं पकतिसोतपथे दूरे ओळारिको अरञ्ञे सीहादीनं सद्दो आवज्जितब्बो. विहारे घण्डिसद्दो, भेरिसद्दो, सङ्खसद्दो, सामणेरदहरभिक्खूनं सब्बथामेन सज्झायन्तानं सज्झायनसद्दो, पकतिकथं कथेन्तानं “किं भन्ते, किमावुसो”ति-आदिसद्दो, सकुणसद्दो, वातसद्दो, पदसद्दो, पक्कुथित-उदकस्स चिच्चिटायनसद्दो, आतपे सुस्समानतालपण्णसद्दो, कुन्थकिपिल्लिकादिसद्दोति एवं सब्बोळारिकतो पभुति यथाक्कमेन सुखुमसद्दा आवज्जितब्बा. तेन पुरत्थिमाय दिसाय सद्दानं सद्दनिमित्तं मनसिकातब्बं. पच्छिमाय, उत्तराय, दक्खिणाय, हेट्ठिमाय, उपरिमाय दिसाय, पुरत्थिमाय अनुदिसाय, पच्छिमाय, उत्तराय, दक्खिणाय अनुदिसाय सद्दानं सद्दनिमित्तं मनसिकातब्बं. ओळारिकानम्पि सुखुमानम्पि सद्दानं सद्दनिमित्तं मनसिकातब्बं. तस्स ते सद्दा पाकतिकचित्तस्सापि पाकटा होन्ति. परिकम्मसमाधिचित्तस्स पन अतिविय पाकटा.
तस्सेवं सद्दनिमित्तं मनसिकरोतो इदानि दिब्बसोतधातु उप्पज्जिस्सतीति तेसु सद्देसु अञ्ञतरं आरम्मणं कत्वा मनोद्वारावज्जनं उप्पज्जति. तस्मिं निरुद्धे चत्तारि पञ्च वा जवनानि जवन्ति, येसं पुरिमानि तीणि चत्तारि वा परिकम्म-उपचारानुलोमगोत्रभुनामकानि कामावचरानि, चतुत्थं पञ्चमं वा अप्पनाचित्तं रूपावचरं चतुत्थज्झानिकं. तत्थ यं तेन अप्पनाचित्तेन सद्धिं उप्पन्नं ञाणं, अयं दिब्बसोतधातूति वेदितब्बा. ततो परं तस्मिं सोते पतितो होति. तं थामजातं करोन्तेन “एत्थन्तरे सद्दं सुणामी”ति एकङ्गुलमत्तं परिच्छिन्दित्वा वड्ढेतब्बं. ततो द्वङ्गुलचतुरङ्गुल-अट्ठङ्गुलविदत्थिरतन-अन्तोगब्भपमुखपासादपरिवेणसङ्घारामगोचरगामजनपदादिवसेन याव चक्कवाळं ततो वा भिय्योपि परिच्छिन्दित्वा परिच्छिन्दित्वा वड्ढेतब्बं.
एवं अधिगताभिञ्ञो एस पादकज्झानारम्मणेन फुट्ठोकासब्भन्तरगतेपि सद्दे पुन पादकज्झानं असमापज्जित्वापि अभिञ्ञाञाणेन सुणातियेव. एवं सुणन्तो च सचेपि याव ब्रह्मलोका सङ्खभेरिपणवादिसद्देहि एककोलाहलं होति, पाटियेक्कं ववत्थपेतुकामताय सति अयं सङ्खसद्दो अयं भेरिसद्दोति ववत्थपेतुं सक्कोतियेवाति.

दिब्बसोतधातुकथा निट्ठिता.