नन्दोपनन्दनागदमनकथा
एकस्मिं किर समये अनाथपिण्डिको गहपति भगवतो धम्मदेसनं सुत्वा “स्वे, भन्ते, पञ्चहि भिक्खुसतेहि सद्धिं अम्हाकं गेहे भिक्खं गण्हथा”ति निमन्तेत्वा पक्कमि. भगवा अधिवासेत्वा तंदिवसावसेसं रत्तिभागञ्च वीतिनामेत्वा पच्चूससमये दससहस्सिलोकधातुं ओलोकेसि. अथस्स नन्दोपनन्दो नाम नागराजा ञाणमुखे आपाथमागच्छि. भगवा “अयं नागराजा मय्हं ञाणमुखे आपाथमागच्छि, अत्थि नु खो अस्स उपनिस्सयो”ति आवज्जेन्तो “अयं मिच्छादिट्ठिको तीसु रतनेसु अप्पसन्नोति दिस्वा को नु खो इमं मिच्छादिट्ठितो विवेचेय्या”ति आवज्जेन्तो महामोग्गल्लानत्थेरं अद्दस. ततो पभाताय रत्तिया सरीरपटिजग्गनं कत्वा आयस्मन्तं आनन्दं आमन्तेसि– “आनन्द, पञ्चन्नं भिक्खुसतानं आरोचेहि तथागतो देवचारिकं गच्छती”ति. तं दिवसञ्च नन्दोपनन्दस्स आपानभूमिं सज्जयिंसु. सो दिब्बरतनपल्लङ्के दिब्बेन सेतच्छत्तेन धारियमानेन तिविधनाटकेहि चेव नागपरिसाय च परिवुतो दिब्बभाजनेसु उपट्ठापितं अन्नपानविधिं ओलोकयमानो निसिन्नो होति. अथ भगवा यथा नागराजा पस्सति, तथा कत्वा तस्स वितानमत्थकेनेव पञ्चहि भिक्खुसतेहि सद्धिं तावतिंसदेवलोकाभिमुखो पायासि. तेन खो पन समयेन नन्दोपनन्दस्स नागराजस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति– “इमे हि नाम मुण्डका समणका अम्हाकं उपरूपरिभवनेन देवानं तावतिंसानं भवनं पविसन्तिपि निक्खमन्तिपि, न दानि इतो पट्ठाय इमेसं अम्हाकं मत्थके पादपंसुं ओकिरन्तानं गन्तुं दस्सामी”ति उट्ठाय सिनेरुपादं गन्त्वा तं अत्तभावं विजहित्वा सिनेरुं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणं कत्वा तावतिंसभवनं अवकुज्जेन फणेन गहेत्वा अदस्सनं गमेसि. अथ खो आयस्मा रट्ठपालो भगवन्तं एतदवोच “पुब्बे, भन्ते, इमस्मिं पदेसे ठितो सिनेरुं पस्सामि, सिनेरुपरिभण्डं पस्सामि, तावतिंसं पस्सामि, वेजयन्तं पस्सामि, वेजयन्तस्स पासादस्स उपरि धजं पस्सामि. को नु खो, भन्ते, हेतु को पच्चयो, यं एतरहि नेव सिनेरुं पस्सामि…पे… न वेजयन्तस्स पासादस्स उपरि धजं पस्सामी”ति. “अयं, रट्ठपाल, नन्दोपनन्दो नाम नागराजा तुम्हाकं कुपितो सिनेरुं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणेन पटिच्छादेत्वा अन्धकारं कत्वा ठितो”ति. “दमेमि नं, भन्ते”ति. न भगवा अनुजानि. अथ खो आयस्मा भद्दियो आयस्मा राहुलोति अनुक्कमेन सब्बेपि भिक्खू उट्ठहिंसु. न भगवा अनुजानि. अवसाने महामोग्गल्लानत्थेरो “अहं, भन्ते, दमेमि नन्”ति आह. “दमेहि मोग्गल्लाना”ति भगवा अनुजानि. थेरो अत्तभावं विजहित्वा महन्तं नागराजवण्णं अभिनिम्मिनित्वा नन्दोपनन्दं चुद्दसक्खत्तुं भोगेहि परिक्खिपित्वा तस्स फणमत्थके अत्तनो फणं ठपेत्वा सिनेरुना सद्धिं अभिनिप्पीळेसि. नागराजा पधूमायि. थेरोपि न तुय्हंयेव सरीरे धूमो अत्थि, मय्हम्पि अत्थीति पधूमायि. नागराजस्स धूमो थेरं न बाधति. थेरस्स पन धूमो नागराजानं बाधति. ततो नागराजा पज्जलि. थेरोपि न तुय्हंयेव सरीरे अग्गि अत्थि, मय्हम्पि अत्थीति पज्जलि. नागराजस्स तेजो थेरं न बाधति. थेरस्स पन तेजो नागराजानं बाधति. नागराजा अयं मं सिनेरुना अभिनिप्पीळेत्वा धूमायति चेव पज्जलति चाति चिन्तेत्वा “भो त्वं कोसी”ति पटिपुच्छि. “अहं खो, नन्द, मोग्गल्लानो”ति. “भन्ते, अत्तनो भिक्खुभावेन तिट्ठाही”ति. थेरो तं अत्तभावं विजहित्वा तस्स दक्खिणकण्णसोतेन पविसित्वा वामकण्णसोतेन निक्खमि वामकण्णसोतेन पविसित्वा दक्खिणकण्णसोतेन निक्खमि, तथा दक्खिणनाससोतेन पविसित्वा वामनाससोतेन निक्खमि, वामनाससोतेन पविसित्वा दक्खिणनाससोतेन निक्खमि. ततो नागराजा मुखं विवरि. थेरो मुखेन पविसित्वा अन्तोकुच्छियं पाचीनेन च पच्छिमेन च चङ्कमति. भगवा “मोग्गल्लान, मनसिकरोहि महिद्धिको एस नागो”ति आह. थेरो “मय्हं खो, भन्ते, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, तिट्ठतु, भन्ते, नन्दोपनन्दो, अहं नन्दोपनन्दसदिसानं नागराजानं सतम्पि सहस्सम्पि सतसहस्सम्पि दमेय्यन्”ति आह. नागराजा चिन्तेसि “पविसन्तो ताव मे न दिट्ठो, निक्खमनकाले दानि नं दाठन्तरे पक्खिपित्वा सङ्खादिस्सामी”ति चिन्तेत्वा निक्खम भन्ते, मा मं अन्तोकुच्छियं अपरापरं चङ्कमन्तो बाधयित्थाति आह. थेरो निक्खमित्वा बहि अट्ठासि. नागराजा अयं सोति दिस्वा नासवातं विस्सज्जि. थेरो चतुत्थं झानं समापज्जि. लोमकूपम्पिस्स वातो चालेतुं नासक्खि. अवसेसा भिक्खू किर आदितो पट्ठाय सब्बपाटिहारियानि कातुं सक्कुणेय्युं, इमं पन ठानं पत्वा एवं खिप्पनिसन्तिनो हुत्वा समापज्जितुं न सक्खिस्सन्तीति तेसं भगवा नागराजदमनं नानुजानि. नागराजा “अहं इमस्स समणस्स नासवातेन लोमकूपम्पि चालेतुं नासक्खिं, महिद्धिको समणो”ति चिन्तेसि. थेरो अत्तभावं विजहित्वा सुपण्णरूपं अभिनिम्मिनित्वा सुपण्णवातं दस्सेन्तो नागराजानं अनुबन्धि. नागराजा तं अत्तभावं विजहित्वा माणवकवण्णं अभिनिम्मिनित्वा “भन्ते, तुम्हाकं सरणं गच्छामी”ति वदन्तो थेरस्स पादे वन्दि. थेरो “सत्था, नन्द, आगतो, एहि गमिस्सामा”ति नागराजानं दमयित्वा निब्बिसं कत्वा गहेत्वा भगवतो सन्तिकं अगमासि. नागराजा भगवन्तं वन्दित्वा “भन्ते, तुम्हाकं सरणं गच्छामी”ति आह. भगवा “सुखी होहि, नागराजा”ति वत्वा भिक्खुसङ्घपरिवुतो अनाथपिण्डिकस्स निवेसनं अगमासि. अनाथपिण्डिको “किं, भन्ते, अतिदिवा आगतत्था”ति आह. मोग्गल्लानस्स च नन्दोपनन्दस्स च सङ्गामो अहोसीति. कस्स, भन्ते, जयो, कस्स पराजयोति. मोग्गल्लानस्स जयो, नन्दस्स पराजयोति. अनाथपिण्डिको “अधिवासेतु मे, भन्ते, भगवा सत्ताहं एकपटिपाटिया भत्तं, सत्ताहं थेरस्स सक्कारं करिस्सामी”ति वत्वा सत्ताहं बुद्धपमुखानं पञ्चन्नं भिक्खुसतानं महासक्कारं अकासि. इति इमं इमस्मिं नन्दोपनन्ददमने कतं महन्तं अत्तभावं सन्धायेतं वुत्तं “यदा महन्तं अत्तभावं करोति, तदा महन्तं होति महामोग्गल्लानत्थेरस्स विया”ति. एवं वुत्तेपि भिक्खू उपादिण्णकं निस्साय अनुपादिण्णकमेव वड्ढतीति आहंसु. अयमेव चेत्थ युत्ति. सो एवं कत्वा न केवलं चन्दिमसूरिये परामसति. सचे इच्छति पादकथलिकं कत्वा पादे ठपेति, पीठं कत्वा निसीदति, मञ्चं कत्वा निपज्जति, अपस्सेनफलकं कत्वा अपस्सयति. यथा च एको, एवं अपरोपि. अनेकेसुपि हि भिक्खुसतसहस्सेसु एवं करोन्तेसु तेसञ्च एकमेकस्स तथेव इज्झति. चन्दिमसूरियानञ्च गमनम्पि आलोककरणम्पि तथेव होति. यथा हि पातिसहस्सेसु उदकपूरेसु सब्बपातीसु च चन्दमण्डलानि दिस्सन्ति. पाकतिकमेव च चन्दस्स गमनं आलोककरणञ्च होति. तथूपममेतं पाटिहारियं. 397. याव ब्रह्मलोकापीति ब्रह्मलोकम्पि परिच्छेदं कत्वा. कायेन वसं वत्तेतीति तत्थ ब्रह्मलोके कायेन अत्तनो वसं वत्तेति. तस्सत्थो पाळिं अनुगन्त्वा वेदितब्बो. अयञ्हेत्थ पाळि–
“याव ब्रह्मलोकापि कायेन वसं वत्तेतीति. सचे सो इद्धिमा चेतोवसिप्पत्तो ब्रह्मलोकं गन्तुकामो होति, दूरेपि सन्तिके अधिट्ठाति सन्तिके होतूति, सन्तिके होति. सन्तिकेपि दूरे अधिट्ठाति दूरे होतूति, दूरे होति. बहुकम्पि थोकन्ति अधिट्ठाति थोकं होतूति, थोकं होति. थोकम्पि बहुकन्ति अधिट्ठाति बहुकं होतूति, बहुकं होति. दिब्बेन चक्खुना तस्स ब्रह्मुनो रूपं पस्सति. दिब्बाय सोतधातुया तस्स ब्रह्मुनो सद्दं सुणाति. चेतोपरियञाणेन तस्स ब्रह्मुनो चित्तं पजानाति. सचे सो इद्धिमा चेतोवसिप्पत्तो दिस्समानेन कायेन ब्रह्मलोकं गन्तुकामो होति, कायवसेन चित्तं परिणामेति, कायवसेन चित्तं अधिट्ठाति, कायवसेन चित्तं परिणामेत्वा कायवसेन चित्तं अधिट्ठहित्वा सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा दिस्समानेन कायेन ब्रह्मलोकं गच्छति. सचे सो इद्धिमा चेतोवसिप्पत्तो अदिस्समानेन कायेन ब्रह्मलोकं गन्तुकामो होति, चित्तवसेन कायं परिणामेति, चित्तवसेन कायं अधिट्ठाति. चित्तवसेन कायं परिणामेत्वा चित्तवसेन कायं अधिट्ठहित्वा सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा अदिस्समानेन कायेन ब्रह्मलोकं गच्छति. सो तस्स ब्रह्मुनो पुरतो रूपं अभिनिम्मिनाति मनोमयं सब्बङ्गपञ्चङ्गिं अहीनिन्द्रियं. सचे सो इद्धिमा चङ्कमति, निम्मितोपि तत्थ चङ्कमति. सचे सो इद्धिमा तिट्ठति, निसीदति, सेय्यं कप्पेति, निम्मितोपि तत्थ सेय्यं कप्पेति. सचे सो इद्धिमा धूमायति, पज्जलति, धम्मं भासति, पञ्हं पुच्छति, पञ्हं पुट्ठो विस्सज्जेति, निम्मितोपि तत्थ पञ्हं पुट्ठो विस्सज्जेति. सचे सो इद्धिमा तेन ब्रह्मुना सद्धिं सन्तिट्ठति, सल्लपति, साकच्छं समापज्जति, निम्मितोपि तत्थ तेन ब्रह्मुना सद्धिं सन्तिट्ठति, सल्लपति, साकच्छं समापज्जति. यं यदेव हि सो इद्धिमा करोति, तं तदेव निम्मितो करोती”ति (पटि. म. 3.12).
तत्थ दूरेपि सन्तिके अधिट्ठातीति पादकज्झानतो वुट्ठाय दूरे देवलोकं वा ब्रह्मलोकं वा आवज्जति सन्तिके होतूति. आवज्जित्वा परिकम्मं कत्वा पुन समापज्जित्वा ञाणेन अधिट्ठाति सन्तिके होतूति, सन्तिके होति. एस नयो सेसपदेसुपि. तत्थ को दूरं गहेत्वा सन्तिकं अकासीति? भगवा. भगवा हि यमकपाटिहारियावसाने देवलोकं गच्छन्तो युगन्धरञ्च सिनेरुञ्च सन्तिके कत्वा पथवीतलतो एकपादं युगन्धरे पतिट्ठपेत्वा दुतियं सिनेरुमत्थके ठपेसि. अञ्ञो को अकासि? महामोग्गल्लानत्थेरो. थेरो हि सावत्थितो भत्तकिच्चं कत्वा निक्खन्तं द्वादसयोजनिकं परिसं तिंसयोजनं सङ्कस्सनगरमग्गं सङ्खिपित्वा तङ्खणञ्ञेव सम्पापेसि. अपिच तम्बपण्णिदीपे चूळसमुद्दत्थेरोपि अकासि. दुब्भिक्खसमये किर थेरस्स सन्तिकं पातोव सत्त भिक्खुसतानि आगमंसु. थेरो “महा भिक्खुसङ्घो कुहिं भिक्खाचारो भविस्सती”ति चिन्तेन्तो सकलतम्बपण्णिदीपे अदिस्वा “परतीरे पाटलिपुत्ते भविस्सती”ति दिस्वा भिक्खू पत्तचीवरं गाहापेत्वा “एथावुसो, भिक्खाचारं गमिस्सामा”ति पथविं सङ्खिपित्वा पाटलिपुत्तं गतो. भिक्खू “कतरं, भन्ते, इमं नगरन्”ति पुच्छिंसु. पाटलिपुत्तं, आवुसोति. पाटलिपुत्तं नाम दूरे भन्तेति. आवुसो, महल्लकत्थेरा नाम दूरेपि गहेत्वा सन्तिके करोन्तीति. महासमुद्दो कुहिं, भन्तेति? ननु, आवुसो, अन्तरा एकं नीलमातिकं अतिक्कमित्वा आगतत्थाति? आम, भन्ते. महासमुद्दो पन महन्तोति. आवुसो, महल्लकत्थेरा नाम महन्तम्पि खुद्दकं करोन्तीति. यथा चायं, एवं तिस्सदत्तत्थेरोपि सायन्हसमये न्हायित्वा कतुत्तरासङ्गो महाबोधिं वन्दिस्सामीति चित्ते उप्पन्ने सन्तिके अकासि. सन्तिकं पन गहेत्वा को दूरमकासीति? भगवा. भगवा हि अत्तनो च अङ्गुलिमालस्स (म. नि. 2.348) च अन्तरं सन्तिकम्पि दूरमकासीति. अथ को बहुकं थोकं अकासीति? महाकस्सपत्थेरो. राजगहे किर नक्खत्तदिवसे पञ्चसता कुमारियो चन्दपूवे गहेत्वा नक्खत्तकीळनत्थाय गच्छन्तियो भगवन्तं दिस्वा किञ्चि नादंसु. पच्छतो आगच्छन्तं पन थेरं दिस्वा अम्हाकं थेरो एति पूवं दस्सामाति सब्बा पूवे गहेत्वा थेरं उपसङ्कमिंसु. थेरो पत्तं नीहरित्वा सब्बं एकपत्तपूरमत्तमकासि. भगवा थेरं आगमयमानो पुरतो निसीदि. थेरो आहरित्वा भगवतो अदासि. इल्लिससेट्ठिवत्थुस्मिं पन महामोग्गल्लानत्थेरो थोकं बहुकमकासि, काकवलियवत्थुस्मिञ्च भगवा. महाकस्सपत्थेरो किर सत्ताहं समापत्तिया वीतिनामेत्वा दलिद्दसङ्गहं करोन्तो काकवलियस्स नाम दुग्गतमनुस्सस्स घरद्वारे अट्ठासि. तस्स जाया थेरं दिस्वा पतिनो पक्कं अलोणम्बिलयागुं पत्ते आकिरि. थेरो तं गहेत्वा भगवतो हत्थे ठपेसि. भगवा महाभिक्खुसङ्घस्स पहोनकं कत्वा अधिट्ठासि. एकपत्तेन आभता सब्बेसं पहोसि. काकवलियोपि सत्तमे दिवसे सेट्ठिट्ठानं अलत्थाति. न केवलञ्च थोकस्स बहुकरणं, मधुरं अमधुरं, अमधुरं मधुरन्ति-आदीसुपि यं यं इच्छति, सब्बं इद्धिमतो इज्झति. तथा हि महा-अनुळत्थेरो नाम सम्बहुले भिक्खू पिण्डाय चरित्वा सुक्खभत्तमेव लभित्वा गङ्गातीरे निसीदित्वा परिभुञ्जमाने दिस्वा गङ्गाय उदकं सप्पिमण्डन्ति अधिट्ठहित्वा सामणेरानं सञ्ञं अदासि. ते थालकेहि आहरित्वा भिक्खुसङ्घस्स अदंसु. सब्बे मधुरेन सप्पिमण्डेन भुञ्जिंसूति. दिब्बेन चक्खुनाति इधेव ठितो आलोकं वड्ढेत्वा तस्स ब्रह्मुनो रूपं पस्सति. इधेव च ठितो सब्बं तस्स भासतो सद्दं सुणाति. चित्तं पजानाति. कायवसेन चित्तं परिणामेतीति करजकायस्स वसेन चित्तं परिणामेति. पादकज्झानचित्तं गहेत्वा काये आरोपेति. कायानुगतिकं करोति दन्धगमनं. कायगमनं हि दन्धं होति. सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमतीति पादकज्झानारम्मणेन इद्धिचित्तेन सहजातं सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमति पविसति फस्सेति सम्पापुणाति. सुखसञ्ञा नाम उपेक्खासम्पयुत्तसञ्ञा. उपेक्खा हि सन्तं सुखन्ति वुत्ता. सायेव च सञ्ञा नीवरणेहि चेव वितक्कादीहि पच्चनीकेहि च विमुत्तत्ता लहुसञ्ञातिपि वेदितब्बा. तं ओक्कन्तस्स पनस्स करजकायोपि तूलपिचु विय सल्लहुको होति. सो एवं वायुक्खित्ततूलपिचुना विय सल्लहुकेन दिस्समानेन कायेन ब्रह्मलोकं गच्छति. एवं गच्छन्तो च सचे इच्छति पथवीकसिणवसेन आकासे मग्गं निम्मिनित्वा पदसा गच्छति. सचे इच्छति वायोकसिणवसेन वायुं अधिट्ठहित्वा तूलपिचु विय वायुना गच्छति. अपिच गन्तुकामता एव एत्थ पमाणं. “सति हि गन्तुकामताय” एवं कतचित्ताधिट्ठानो अधिट्ठानवेगुक्खित्तोव सो इस्सासखित्तसरो विय दिस्समानो गच्छति. चित्तवसेन कायं परिणामेतीति कायं गहेत्वा चित्ते आरोपेति. चित्तानुगतिकं करोति सीघगमनं. चित्तगमनं हि सीघं होति. सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमतीति रूपकायारम्मणेन इद्धिचित्तेन सहजातं सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमतीति. सेसं वुत्तनयेनेव वेदितब्बं. इदं पन चित्तगमनमेव होति. एवं अदिस्समानेन कायेन गच्छन्तो पनायं किं तस्स अधिट्ठानचित्तस्स उप्पादक्खणे गच्छति, उदाहु ठितिक्खणे भङ्गक्खणे वाति वुत्ते तीसुपि खणेसु गच्छतीति थेरो आह. किं पन सो सयं गच्छति निम्मितं पेसेतीति. यथारुचि करोति. इध पनस्स सयं गमनमेव आगतं. मनोमयन्ति अधिट्ठानमनेन निम्मितत्ता मनोमयं. अहीनिन्द्रियन्ति इदं चक्खुसोतादीनं सण्ठानवसेन वुत्तं. निम्मितरूपे पन पसादो नाम नत्थि. सचे इद्धिमा चङ्कमति निम्मितोपि तत्थ चङ्कमतीति-आदि सब्बं सावकनिम्मितं सन्धाय वुत्तं. बुद्धनिम्मितो पन यं यं भगवा करोति, तं तम्पि करोति. भगवतो रुचिवसेन अञ्ञम्पि करोतीति. एत्थ च यं सो इद्धिमा इधेव ठितो दिब्बेन चक्खुना रूपं पस्सति, दिब्बाय सोतधातुया सद्दं सुणाति, चेतोपरियञाणेन चित्तं पजानाति, न एत्तावता कायेन वसं वत्तेति. यम्पि सो इधेव ठितो तेन ब्रह्मुना सद्धिं सन्तिट्ठति सल्लपति साकच्छं समापज्जति, एत्तावतापि न कायेन वसं वत्तेति. यम्पिस्स दूरेपि सन्तिके अधिट्ठातीति-आदिकं अधिट्ठानं, एत्तावतापि न कायेन वसं वत्तेति. यम्पि सो दिस्समानेन वा अदिस्समानेन वा कायेन ब्रह्मलोकं गच्छति, एत्तावतापि न कायेन वसं वत्तेति. यञ्च खो सो तस्स ब्रह्मुनो पुरतो रूपं अभिनिम्मिनातीति-आदिना नयेन वुत्तविधानं आपज्जति, एत्तावता कायेन वसं वत्तेति नामं. सेसं पनेत्थ कायेन वसं वत्तनाय पुब्बभागदस्सनत्थं वुत्तन्ति अयं ताव अधिट्ठाना इद्धि. 398. विकुब्बनाय पन मनोमयाय च इदं नानाकरणं. विकुब्बनं ताव करोन्तेन “सो पकतिवण्णं विजहित्वा कुमारकवण्णं वा दस्सेति, नागवण्णं वा दस्सेति, सुपण्णवण्णं वा दस्सेति, असुरवण्णं वा दस्सेति, इन्दवण्णं वा दस्सेति, देववण्णं वा दस्सेति, ब्रह्मवण्णं वा दस्सेति, समुद्दवण्णं वा दस्सेति, पब्बतवण्णं वा दस्सेति, सीहवण्णं वा दस्सेति, ब्यग्घवण्णं वा दस्सेति, दीपिवण्णं वा दस्सेति, हत्थिम्पि दस्सेति, अस्सम्पि दस्सेति, रथम्पि दस्सेति, पत्तिम्पि दस्सेति, विविधम्पि सेनाब्यूहं दस्सेती”ति (पटि. म. 3.13) एवं वुत्तेसु कुमारकवण्णादीसु यं यं आकङ्खति, तं तं अधिट्ठातब्बं. अधिट्ठहन्तेन च पथवीकसिणादीसु अञ्ञतरारम्मणतो अभिञ्ञापादकज्झानतो वुट्ठाय अत्तनो कुमारकवण्णो आवज्जितब्बो. आवज्जित्वा परिकम्मावसाने पुन समापज्जित्वा वुट्ठाय एवरूपो नाम कुमारको होमीति अधिट्ठातब्बं. सह अधिट्ठानचित्तेन कुमारको होति देवदत्तो विय (चूळव. 333). एस नयो सब्बत्थ. हत्थिम्पि दस्सेतीति-आदि पनेत्थ बहिद्धापि हत्थि-आदिदस्सनवसेन वुत्तं. तत्थ हत्थी होमीति अनधिट्ठहित्वा हत्थी होतूति अधिट्ठातब्बं, अस्सादीसुपि एसेव नयोति. अयं विकुब्बना इद्धि. 399. मनोमयं कातुकामो पन पादकज्झानतो वुट्ठाय कायं ताव आवज्जित्वा वुत्तनयेनेव सुसिरो होतूति अधिट्ठाति, सुसिरो होति. अथस्स अब्भन्तरे अञ्ञं कायं आवज्जित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठाति, तस्स अब्भन्तरे अञ्ञो कायो होतूति. सो तं मुञ्जम्हा ईसिकं विय कोसिया असिं विय करण्डाय अहिं विय च अब्बाहति तेन वुत्तं “इध भिक्खु इमम्हा काया अञ्ञं कायं अभिनिम्मिनाति रूपिं मनोमयं सब्बङ्गपच्चङ्गिं अहीनिन्द्रियं. सेय्यथापि पुरिसो मुञ्जम्हा ईसिकं पवाहेय्य, तस्स एवमस्स अयं मुञ्जो अयं ईसिका अञ्ञो मुञ्जो अञ्ञा ईसिका, मुञ्जम्हात्वेव ईसिका पवाळ्हा”ति-आदि (पटि. म. 3.14). एत्थ च यथा ईसिकादयो मुञ्जादीहि सदिसा होन्ति, एवं मनोमयरूपं इद्धिमतासदिसमेव होतीति दस्सनत्थं एता उपमा वुत्ताति. अयं मनोमया इद्धि.
इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे
इद्धिविधनिद्देसो नाम
द्वादसमो परिच्छेदो.