17. पञ्ञाभूमिनिद्देसो
पटिच्चसमुप्पादकथा
570. इदानि खन्धायतनधातु-इन्द्रियसच्चपटिच्चसमुप्पादादिभेदा धम्मा भूमीति एवं वुत्तेसु इमिस्सा पञ्ञाय भूमिभूतेसु धम्मेसु यस्मा पटिच्चसमुप्पादोचेव, आदिसद्देन सङ्गहिता पटिच्चसमुप्पन्ना धम्मा च अवसेसा होन्ति, तस्मा तेसं वण्णनाक्कमो अनुप्पत्तो. तत्थ अविज्जादयो ताव धम्मा पटिच्चसमुप्पादोति वेदितब्बा. वुत्तञ्हेतं भगवता
कतमो च, भिक्खवे, पटिच्चसमुप्पादो? अविज्जापच्चया, भिक्खवे, सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति. अयं वुच्चति, भिक्खवे, पटिच्चसमुप्पादोति (सं. नि. 2.1).
जरामरणादयो पन पटिच्चसमुप्पन्ना धम्माति वेदितब्बा. वुत्तञ्हेतं भगवता
कतमे च, भिक्खवे, पटिच्चसमुप्पन्ना धम्मा? जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मं. जाति, भिक्खवे
pe
bhavo
उपादानं
तण्हा
वेदना
फस्सो
सळायतनं
नामरूपं
विञ्ञाणं
सङ्खारा
अविज्जा, भिक्खवे, अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा. इमे वुच्चन्ति, भिक्खवे, पटिच्चसमुप्पन्ना धम्माति (सं. नि. 2.20).
571. अयं पनेत्थ सङ्खेपो. पटिच्चसमुप्पादोति पच्चयधम्मा वेदितब्बा. पटिच्चसमुप्पन्ना धम्माति तेहि तेहि पच्चयेहि निब्बत्तधम्मा. कथमिदं जानितब्बन्ति चे? भगवतो वचनेन. भगवता हि पटिच्चसमुप्पादपटिच्चसमुप्पन्नधम्मदेसनासुत्ते
कतमो च, भिक्खवे, पटिच्चसमुप्पादो? जातिपच्चया, भिक्खवे, जरामरणं, उप्पादा वा तथागतानं अनुप्पादा वा तथागतानं ठिताव सा धातु धम्मट्ठितता धम्मनियामता इदप्पच्चयता. तं तथागतो अभिसम्बुज्झति अभिसमेति, अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति देसेति पञ्ञपेति पट्ठपेति विवरति विभजति उत्तानीकरोति, पस्सथाति चाह. जातिपच्चया, भिक्खवे, जरामरणं. भवपच्चया, भिक्खवे, जाति
पे
अविज्जापच्चया, भिक्खवे, सङ्खारा उप्पादा वा तथागतानं
पे
उत्तानीकरोति पस्सथाति चाह. अविज्जापच्चया, भिक्खवे, सङ्खारा. इति खो, भिक्खवे, या तत्र तथता अवितथता अनञ्ञथता इदप्पच्चयता. अयं वुच्चति, भिक्खवे, पटिच्चसमुप्पादोति (सं. नि. 2.20).
572. एवं पटिच्चसमुप्पादं देसेन्तेन तथतादीहि वेवचनेहि पच्चयधम्माव पटिच्चसमुप्पादोति वुत्ता. तस्मा जरामरणादीनं धम्मानं पच्चयलक्खणो पटिच्चसमुप्पादो, दुक्खानुबन्धनरसो, कुम्मग्गपच्चुपट्ठानोति वेदितब्बो. सो पनायं तेहि तेहि पच्चयेहि अनूनाधिकेहेव तस्स तस्स धम्मस्स सम्भवतो तथताति, सामग्गिं उपगतेसु पच्चयेसु मुहुत्तम्पि ततो निब्बत्तधम्मानं असम्भवाभावतो अवितथताति, अञ्ञधम्मपच्चयेहि अञ्ञधम्मानुप्पत्तितो अनञ्ञथताति, यथावुत्तानं एतेसं जरामरणादीनं पच्चयतो वा पच्चयसमूहतो वा इदप्पच्चयताति वुत्तो. 573. तत्रायं वचनत्थो, इमेसं पच्चया इदप्पच्चया. इदप्पच्चया एव इदप्पच्चयता. इदप्पच्चयानं वा समूहो इदप्पच्चयता. लक्खणं पनेत्थ सद्दसत्थतो परियेसितब्बं. 574. केचि पन पटिच्च सम्मा च तित्थियपरिकप्पितपकतिपुरिसादिकारणनिरपेक्खो उप्पादो पटिच्चसमुप्पादोति एवं उप्पादमत्तं पटिच्चसमुप्पादोति वदन्ति तं न युज्जति. कस्मा? सुत्ताभावतो, सुत्तविरोधतो, गम्भीरनयासम्भवतो, सद्दभेदतो च. उप्पादमत्तं पटिच्चसमुप्पादोति हि सुत्तं नत्थि. तं पटिच्चसमुप्पादोति च वदन्तस्स पदेसविहारसुत्तविरोधो आपज्जति. कथं? भगवतो हि अथ खो भगवा रत्तिया पठमं यामं पटिच्चसमुप्पादं अनुलोमपटिलोमं मनसाकासीति (महाव. 1) आदिवचनतो पटिच्चसमुप्पादमनसिकारो पठमाभिसम्बुद्धविहारो, पदेसविहारो च तस्सेकदेसविहारो. यथाह येन स्वाहं, भिक्खवे, विहारेन पठमाभिसम्बुद्धो विहरामि, तस्स पदेसेन विहासिन्ति (सं. नि. 5.11). तत्र च पच्चयाकारदस्सनेन विहासि, न उप्पादमत्तदस्सनेनाति. यथाह सो एवं पजानामि मिच्छादिट्ठिपच्चयापि वेदयितं सम्मादिट्ठिपच्चयापि वेदयितं मिच्छासङ्कप्पपच्चयापि वेदयितन्ति (सं. नि. 5.11) सब्बं वित्थारेतब्बं. एवं उप्पादमत्तं पटिच्चसमुप्पादोति वदन्तस्स पदेसविहारसुत्तविरोधो आपज्जति. तथा कच्चानसुत्तविरोधो. कच्चानसुत्तेपि हि लोकसमुदयं खो, कच्चान, यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके नत्थिता, सा न होतीति (सं. नि. 2.15) अनुलोमपटिच्चसमुप्पादो लोकपच्चयतो लोकसमुदयोति उच्छेददिट्ठिसमुग्घातत्थं पकासितो, न उप्पादमत्तं. न हि उप्पादमत्तदस्सनेन उच्छेददिट्ठिया समुग्घातो होति. पच्चयानुपरमदस्सनेन पन होति. पच्चयानुपरमे फलानुपरमतोति. एवं उप्पादमत्तं पटिच्चसमुप्पादोति वदन्तस्स कच्चानसुत्तविरोधोपि आपज्जति. गम्भीरनयासम्भवतोति वुत्तं खो पनेतं भगवता गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो गम्भीरावभासो चाति (दी. नि. 2.95; सं. नि. 2.60). गम्भीरत्तञ्च नाम चतुब्बिधं, तं परतो वण्णयिस्साम. तं उप्पादमत्ते नत्थि. चतुब्बिधनयपटिमण्डितञ्चेतं पटिच्चसमुप्पादं वण्णयन्ति, तम्पि नयचतुक्कं उप्पादमत्ते नत्थीति गम्भीरनयासम्भवतोपि न उप्पादमत्तं पटिच्चसमुप्पादो. 575. सद्दभेदतोति पटिच्चसद्दो च पनायं समाने कत्तरि पुब्बकाले पयुज्जमानो अत्थसिद्धिकरो होति. सेय्यथिदं, चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणन्ति (सं. नि. 2.43). इध पन भावसाधनेन उप्पादसद्देन सद्धिं पयुज्जमानो समानस्स कत्तु अभावतो सद्दभेदं गच्छति, न च किञ्चि अत्थं साधेतीति सद्दभेदतोपि न उप्पादमत्तं पटिच्चसमुप्पादोति. तत्थ सिया होति-सद्देन सद्धिं योजयिस्साम पटिच्चसमुप्पादो होतीति, तं न युत्तं. कस्मा? योगाभावतो चेव, उप्पादस्स च उप्पादपत्तिदोसतो. पटिच्चसमुप्पादं वो, भिक्खवे, देसेस्सामि. कतमो च, भिक्खवे, पटिच्चसमुप्पादो
पे
अयं वुच्चति, भिक्खवे, पटिच्चसमुप्पादोति (सं. नि. 2.1). इमेसु हि पदेसु एकेनपि सद्धिं होति-सद्दो योगं न गच्छति, न च उप्पादो होति. सचे भवेय्य, उप्पादस्सापि उप्पादो पापुणेय्याति. 576. येपि मञ्ञन्ति इदप्पच्चयानं भावो इदप्पच्चयता, भावो च नाम यो आकारो अविज्जादीनं सङ्खारादिपातुभावे हेतु, सो. तस्मिञ्च सङ्खारविकारे पटिच्चसमुप्पादसञ्ञाति, तेसं तं न युज्जति. कस्मा? अविज्जादीनं हेतुवचनतो. भगवता हि तस्मातिह, आनन्द, एसेव हेतु, एतं निदानं, एस समुदयो, एस पच्चयो जरामरणस्स यदिदं जाति
पे
सङ्खारानं, यदिदं अविज्जाति (दी. नि. 2.98 आदयो) एवं अविज्जादयोव हेतूति वुत्ता, न तेसं विकारो. तस्मा पटिच्चसमुप्पादोति पच्चयधम्मा वेदितब्बाति इति यं तं वुत्तं, तं सम्मा वुत्तन्ति वेदितब्बं. 577. या पनेत्थ पटिच्चसमुप्पादोति इमाय ब्यञ्जनच्छायाय उप्पादोयेवायं वुत्तोति सञ्ञा उप्पज्जति, सा इमस्स पदस्स एवमत्थं गहेत्वा वूपसमेतब्बा. भगवता हि,
द्वेधा ततो पवत्ते, धम्मसमूहे यतो इदं वचनं;
तप्पच्चयो ततोयं, फलोपचारेन इति वुत्तो.
यो हि अयं पच्चयताय पवत्तो धम्मसमूहो, तत्थ पटिच्चसमुप्पादोति इदं वचनं द्विधा इच्छन्ति. सो हि यस्मा पतीयमानो हिताय सुखाय च संवत्तति, तस्मा पच्चेतुमरहन्ति नं पण्डिताति पटिच्चो. उप्पज्जमानो च सह सम्मा च उप्पज्जति, न एकेकतो, नापि अहेतुतोति समुप्पादो. एवं पटिच्चो च सो समुप्पादो चाति पटिच्चसमुप्पादो अपिच सह उप्पज्जतीति समुप्पादो, पच्चयसामग्गिं पन पटिच्च अपच्चक्खायाति एवम्पि पटिच्चसमुप्पादो. तस्स चायं हेतुसमूहो पच्चयोति तप्पच्चयत्ता अयम्पि, यथा लोके सेम्हस्स पच्चयो गुळो सेम्हो गुळोति वुच्चति, यथा च सासने सुखप्पच्चयो बुद्धानं उप्पादो सुखो बुद्धानं उप्पादोति वुच्चति, तथा पटिच्चसमुप्पादो इच्चेव फलवोहारेन वुत्तोति वेदितब्बो. 578. अथ वा,
पटिमुखमितोति वुत्तो, हेतुसमूहो अयं पटिच्चोति;
सहिते उप्पादेति च, इति वुत्तो सो समुप्पादो.
यो हि एस सङ्खारादीनं पातुभावाय अविज्जादि-एकेकहेतुसीसेन निद्दिट्ठो हेतुसमूहो, सो साधारणफलनिप्फादकट्ठेन अवेकल्लट्ठेन च सामग्गि-अङ्गानं अञ्ञमञ्ञेन पटिमुखं इतो गतोति कत्वा पटिच्चोति वुच्चति. स्वायं सहितेयेव अञ्ञमञ्ञं अविनिब्भोगवुत्तिधम्मे उप्पादेतीति समुप्पादोतिपि वुत्तो. एवम्पि पटिच्चो च सो समुप्पादो चाति पटिच्चसमुप्पादो. 579. अपरो नयो
पच्चयता अञ्ञोञ्ञं, पटिच्च यस्मा समं सह च धम्मे;
अयमुप्पादेति ततोपि, एवमिध भासिता मुनिना.
अविज्जादिसीसेन निद्दिट्ठपच्चयेसु हि ये पच्चया यं सङ्खारादिकं धम्मं उप्पादेन्ति, न ते अञ्ञमञ्ञं अपटिच्च अञ्ञमञ्ञवेकल्ले सति उप्पादेतुं समत्थाति. तस्मा पटिच्च समं सह च न एकेकदेसं, नापि पुब्बापरभावेन अयं पच्चयता धम्मे उप्पादेतीति अत्थानुसारवोहारकुसलेन मुनिना एवमिध भासिता, पटिच्चसमुप्पादोत्वेव भासिताति अत्थो. 580. एवं भासमानेन च,
पुरिमेन सस्सतादीन, मभावो पच्छिमेन च पदेन;
उच्छेदादिविघातो, द्वयेन परिदीपितो ञायो.
पुरिमेनाति पच्चयसामग्गिपरिदीपकेन पटिच्चपदेन पवत्तिधम्मानं पच्चयसामग्गियं आयत्तवुत्तित्ता सस्सताहेतुविसमहेतुवसवत्तिवादप्पभेदानं सस्सतादीनं अभावो परिदीपितो होति? किं हि सस्सतानं, अहेतु-आदिवसेन वा पवत्तानं पच्चयसामग्गियाति? पच्छिमेन च पदेनाति धम्मानं उप्पादपरिदीपकेन समुप्पादपदेन पच्चयसामग्गियं धम्मानं उप्पत्तितो विहता उच्छेदनत्थिक-अकिरियवादाति उच्छेदादिविघातो परिदीपितो होति. पुरिमपुरिमपच्चयवसेन हि पुनप्पुनं उप्पज्जमानेसु धम्मेसु कुतो उच्छेदो, नत्थिकाकिरियवादा चाति. द्वयेनाति सकलेन पटिच्चसमुप्पादवचनेन तस्सा तस्सा पच्चयसामग्गिया सन्ततिं अविच्छिन्दित्वा तेसं तेसं धम्मानं सम्भवतो मज्झिमा पटिपदा, सो करोति सो पटिसंवेदेति, अञ्ञो करोति अञ्ञो पटिसंवेदेतीति वादप्पहानं, जनपदनिरुत्तिया अनभिनिवेसो, समञ्ञाय अनतिधावनन्ति अयं ञायो परिदीपितो होतीति अयं ताव पटिच्चसमुप्पादोति वचनमत्तस्स अत्थो. 581. या पनायं भगवता पटिच्चसमुप्पादं देसेन्तेन अविज्जापच्चया सङ्खाराति-आदिना नयेन निक्खित्ता तन्ति, तस्सा अत्थसंवण्णनं करोन्तेन विभज्जवादिमण्डलं ओतरित्वा आचरिये अनब्भाचिक्खन्तेन सकसमयं अवोक्कमन्तेन परसमयं अनायूहन्तेन सुत्तं अप्पटिबाहन्तेन विनयं अनुलोमेन्तेन महापदेसे ओलोकेन्तेन धम्मं दीपेन्तेन अत्थं सङ्गाहेन्तेन तमेवत्थं पुनरावत्तेत्वा अपरेहिपि परियायन्तरेहि निद्दिसन्तेन च यस्मा अत्थसंवण्णना कातब्बा होति, पकतियापि च दुक्कराव पटिच्चसमुप्पादस्स अत्थसंवण्णना. यथाहु पोराणा