“सच्चं सत्तो पटिसन्धि, पच्चयाकारमेव च;
दुद्दसा चतुरो धम्मा, देसेतुं च सुदुक्करा”ति.
तस्मा अञ्ञत्र आगमाधिगमप्पत्तेहि न सुकरा पटिच्चसमुप्पादस्सत्थवण्णनाति परितुलयित्वा,
वत्तुकामो अहं अज्ज, पच्चयाकारवण्णनं;
पतिट्ठं नाधिगच्छामि, अज्झोगाळ्होव सागरं.
सासनं पनिदं नाना, देसनानयमण्डितं;
पुब्बाचरियमग्गो च, अब्बोच्छिन्नो पवत्तति.
यस्मा तस्मा तदुभयं, सन्निस्सायत्थवण्णनं;
आरभिस्सामि एतस्स, तं सुणाथ समाहिता.
वुत्तञ्हेतं पुब्बाचरियेहि–
“यो कोचि मं अट्ठिकत्वा सुणेय्य,
लभेथ पुब्बापरियं विसेसं;
लद्धान पुब्बापरियं विसेसं,
अदस्सनं मच्चुराजस्स गच्छे”ति.
582. इति अविज्जापच्चया सङ्खाराति-आदीसु हि आदितोयेव ताव,
देसनाभेदतो अत्थ, लक्खणेकविधादितो. अङ्गानञ्च ववत्थाना, विञ्ञातब्बो विनिच्छयो.
तत्थ देसनाभेदतोति भगवतो हि वल्लिहारकानं चतुन्नं पुरिसानं वल्लिगहणं विय आदितो वा मज्झतो वा पट्ठाय याव परियोसानं, तथा परियोसानतो वा मज्झतो वा पट्ठाय याव आदीति चतुब्बिधा पटिच्चसमुप्पाददेसना.
यथा हि वल्लिहारकेसु चतूसु पुरिसेसु एको वल्लिया मूलमेव पठमं पस्सति, सो तं मूले छेत्वा सब्बं आकड्ढित्वा आदाय कम्मे उपनेति, एवं भगवा “इति खो, भिक्खवे, अविज्जापच्चया सङ्खारा…पे… जातिपच्चया जरामरणन्”ति (म. नि. 1.402; सं. नि. 2.2) आदितो पट्ठाय याव परियोसानापि पटिच्चसमुप्पादं देसेति.
यथा पन तेसु पुरिसेसु एको वल्लिया मज्झं पठमं पस्सति, सो मज्झे छिन्दित्वा उपरिभागञ्ञेव आकड्ढित्वा आदाय कम्मे उपनेति, एवं भगवा “तस्स तं वेदनं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दी. या वेदनासु नन्दी, तदुपादानं. तस्सुपादानपच्चया भवो, भवपच्चया जाती”ति (म. नि. 1.409; सं. नि. 3.5) मज्झतो पट्ठाय याव परियोसानापि देसेति.
यथा च तेसु पुरिसेसु एको वल्लिया अग्गं पठमं पस्सति, सो अग्गे गहेत्वा अग्गानुसारेन याव मूला सब्बं आदाय कम्मे उपनेति, एवं भगवा “जातिपच्चया जरामरणन्ति इति खो पनेतं वुत्तं, जातिपच्चया नु खो, भिक्खवे, जरामरणं नो वा कथं वो एत्थ होतीति? जातिपच्चया, भन्ते, जरामरणं. एवं नो एत्थ होति जातिपच्चया जरामरणन्ति. भवपच्चया जाति…पे… अविज्जापच्चया सङ्खाराति इति खो पनेतं वुत्तं, अविज्जापच्चया नु खो, भिक्खवे, सङ्खारा नो वा कथं वो एत्थ होती”ति (म. नि. 1.403) परियोसानतो पट्ठाय याव आदितोपि पटिच्चसमुप्पादं देसेति.
यथा पनेतेसु पुरिसेसु एको वल्लिया मज्झमेव पठमं पस्सति, सो मज्झे छिन्दित्वा हेट्ठा ओतरन्तो याव मूला आदाय कम्मे उपनेति, एवं भगवा “इमे च, भिक्खवे, चत्तारो आहारा किन्निदाना, किंसमुदया, किंजातिका, किंपभवा? इमे चत्तारो आहारा तण्हानिदाना, तण्हासमुदया, तण्हाजातिका, तण्हापभवा. तण्हा किन्निदाना… वेदना… फस्सो… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारा किन्निदाना…पे… सङ्खारा अविज्जानिदाना…पे… अविज्जापभवा”ति (सं. नि. 2.11) मज्झतो पट्ठाय याव आदितो देसेति.
583. कस्मा पनेवं देसेतीति? पटिच्चसमुप्पादस्स समन्तभद्दकत्ता सयञ्च देसनाविलासप्पत्तत्ता. समन्तभद्दको हि पटिच्चसमुप्पादो, ततो ततो ञायपटिवेधाय संवत्ततियेव देसनाविलासप्पत्तो च भगवा चतुवेसारज्जपटिसम्भिदायोगेन चतुब्बिधगम्भीरभावप्पत्तिया च. सो देसनाविलासप्पत्तत्ता नानानयेहेव धम्मं देसेति.
विसेसतो पनस्स या आदितो पट्ठाय अनुलोमदेसना, सा पवत्तिकारणविभागसंमूळ्हं वेनेय्यजनं समनुपस्सतो यथासकेहि कारणेहि पवत्तिसन्दस्सनत्थं उप्पत्तिक्कमसन्दस्सनत्थञ्च पवत्ताति विञ्ञातब्बा. या परियोसानतो पट्ठाय पटिलोमदेसना, सा “किच्छं वतायं लोको आपन्नो जायति च जीयति च मीयति च चवति च उपपज्जति चा”ति-आदिना (दी. नि. 2.57; सं. नि. 2.4) नयेन किच्छापन्नं लोकं अनुविलोकयतो पुब्बभागपटिवेधानुसारेन तस्स तस्स जरामरणादिकस्स दुक्खस्स अत्तना अधिगतकारणसन्दस्सनत्थं. या मज्झतो पट्ठाय याव आदि पवत्ता, सा आहारनिदानववत्थापनानुसारेन याव अतीतं अद्धानं अतिहरित्वा पुन अतीतद्धतो पभुति हेतुफलपटिपाटिसन्दस्सनत्थं. या पन मज्झतो पट्ठाय याव परियोसानं पवत्ता, सा पच्चुप्पन्ने अद्धाने अनागतद्धहेतुसमुट्ठानतो पभुति अनागतद्धसन्दस्सनत्थं. तासु या पवत्तिकारणसम्मूळ्हस्स वेनेय्यजनस्स यथासकेहि कारणेहि पवत्तिसन्दस्सनत्थं उप्पत्तिक्कमसन्दस्सनत्थञ्च आदितो पट्ठाय अनुलोमदेसना वुत्ता, सा इध निक्खित्ताति वेदितब्बा.
584. कस्मा पनेत्थ अविज्जा आदितो वुत्ता, किं पकतिवादीनं पकति विय अविज्जापि अकारणं मूलकारणं लोकस्साति? न अकारणं. “आसवसमुदया अविज्जासमुदयो”ति (म. नि. 1.103) हि अविज्जाय कारणं वुत्तं. अत्थि पन परियायो येन मूलकारणं सिया, को पन सोति? वट्टकथाय सीसभावो.
भगवा हि वट्टकथं कथेन्तो द्वे धम्मे सीसं कत्वा कथेति, अविज्जं वा. यथाह– “पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय ‘इतो पुब्बे अविज्जा नाहोसि, अथ पच्छा समभवी’ति, एवञ्चेतं, भिक्खवे, वुच्चति, अथ च पन पञ्ञायति इदप्पच्चया अविज्जा”ति (a. नि. 10.61). भवतण्हं वा. यथाह– “पुरिमा, भिक्खवे, कोटि न पञ्ञायति भवतण्हाय ‘इतो पुब्बे भवतण्हा नाहोसि, अथ पच्छा समभवी’ति, एवञ्चेतं, भिक्खवे, वुच्चति, अथ च पन पञ्ञायति इदप्पच्चया भवतण्हा”ति (a. नि. 10.62).
585. कस्मा पन भगवा वट्टकथं कथेन्तो इमे द्वे धम्मे सीसं कत्वा कथेतीति? सुगतिदुग्गतिगामिनो कम्मस्स विसेसहेतुभूतत्ता. दुग्गतिगामिनो हि कम्मस्स विसेसहेतु अविज्जा. कस्मा? यस्मा अविज्जाभिभूतो पुथुज्जनो अग्गिसन्तापलगुळाभिघातपरिस्समाभिभूता वज्झगावी ताय परिस्समातुरताय निरस्सादम्पि अत्तनो अनत्थावहम्पि च उण्होदकपानं विय किलेससन्तापतो निरस्सादम्पि दुग्गतिनिपातनतो च अत्तनो अनत्थावहम्पि पाणातिपातादिं अनेकप्पकारं दुग्गतिगामिकम्मं आरभति. सुगतिगामिनो पन कम्मस्स विसेसहेतु भवतण्हा. कस्मा? यस्मा भवतण्हाभिभूतो पुथुज्जनो सा वुत्तप्पकारा गावी सीतूदकतण्हाय स-अस्सादं अत्तनो परिस्समविनोदनञ्च सीतूदकपानं विय किलेससन्तापविरहतो स-अस्सादं सुगतिसम्पापनेन अत्तनो दुग्गतिदुक्खपरिस्समविनोदनञ्च पाणातिपाता वेरमणि-आदिं अनेकप्पकारं सुगतिगामिकम्मं आरभति.
586. एतेसु पन वट्टकथाय सीसभूतेसु धम्मेसु कत्थचि भगवा एकधम्ममूलिकं देसनं देसेति. सेय्यथिदं, “इति खो, भिक्खवे, अविज्जूपनिसा सङ्खारा, सङ्खारूपनिसं विञ्ञाणन्”ति-आदि (सं. नि. 2.23). तथा “उपादानियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति, तण्हापच्चया उपादानन्”ति-आदि (सं. नि. 2.52). कत्थचि उभयमूलिकम्पि. सेय्यथिदं, “अविज्जानीवरणस्स, भिक्खवे, बालस्स तण्हाय सम्पयुत्तस्स एवमयं कायो समुदागतो. इति अयञ्चेव कायो बहिद्धा च नामरूपं इत्थेतं द्वयं. द्वयं पटिच्च फस्सो सळेवायतनानि, येहि फुट्ठो बालो सुखदुक्खं पटिसंवेदेती”ति-आदि (सं. नि. 2.19). तासु देसनासु “अविज्जापच्चया सङ्खारा”ति अयमिध अविज्जावसेन एकधम्ममूलिका देसनाति वेदितब्बा. एवं तावेत्थ देसनाभेदतो विञ्ञातब्बो विनिच्छयो.
587. अत्थतोति अविज्जादीनं पदानं अत्थतो. सेय्यथिदं, पूरेतुं अयुत्तट्ठेन कायदुच्चरितादि अविन्दियं नाम, अलद्धब्बन्ति अत्थो. तं अविन्दियं विन्दतीति अविज्जा. तब्बिपरीततो कायसुचरितादि विन्दियं नाम, तं विन्दियं न विन्दतीति अविज्जा. खन्धानं रासट्ठं, आयतनानं आयतनट्ठं, धातूनं सुञ्ञट्ठं, इन्द्रियानं अधिपतियट्ठं, सच्चानं तथट्ठं अविदितं करोतीतिपि अविज्जा. दुक्खादीनं पीळनादिवसेन वुत्तं चतुब्बिधं अत्थं अविदितं करोतीतिपि अविज्जा. अन्तविरहिते संसारे सब्बयोनिगतिभवविञ्ञाणट्ठितिसत्तावासेसु सत्ते जवापेतीति अविज्जा. परमत्थतो अविज्जमानेसु इत्थिपुरिसादीसु जवति, विज्जमानेसुपि खन्धादीसु न जवतीति अविज्जा. अपिच चक्खुविञ्ञाणादीनं वत्थारम्मणानं पटिच्चसमुप्पादपटिच्चसमुप्पन्नानञ्च धम्मानं छादनतोपि अविज्जा.
यं पटिच्च फलमेति, सो पच्चयो. पटिच्चाति न विना अपच्चक्खत्वाति अत्थो. एतीति उप्पज्जति चेव पवत्तति चाति अत्थो. अपिच उपकारकट्ठो पच्चयट्ठो. अविज्जा च सा पच्चयो चाति अविज्जापच्चयो. तस्मा अविज्जापच्चया.
सङ्खतमभिसङ्खरोन्तीति सङ्खारा. अपिच अविज्जापच्चया सङ्खारा, सङ्खारसद्देन आगतसङ्खाराति दुविधा सङ्खारा. तत्थ पुञ्ञापुञ्ञानेञ्जाभिसङ्खारा तयो, कायवचीचित्तसङ्खारा तयोति इमे छ अविज्जापच्चया सङ्खारा. ते सब्बेपि लोकियकुसलाकुसलचेतनामत्तमेव होन्ति.
सङ्खतसङ्खारो, अभिसङ्खतसङ्खारो, अभिसङ्खरणकसङ्खारो, पयोगाभिसङ्खारोति इमे पन चत्तारो सङ्खार-सद्देन आगतसङ्खारा. तत्थ “अनिच्चा वत सङ्खारा”ति-आदीसु (दी. नि. 2.221, 272; सं. नि. 1.186) वुत्ता सब्बेपि सप्पच्चया धम्मा सङ्खतसङ्खारा नाम. कम्मनिब्बत्ता तेभूमका रूपारूपधम्मा अभिसङ्खतसङ्खाराति अट्ठकथासु वुत्ता, तेपि “अनिच्चा वत सङ्खारा”ति (दी. नि. 2.221; 272; सं. नि. 1.186) एत्थेव सङ्गहं गच्छन्ति. विसुं पन नेसं आगतट्ठानं न पञ्ञायति. तेभूमिककुसलाकुसलचेतना पन अभिसङ्खरणकसङ्खारोति वुच्चति, तस्स “अविज्जागतोयं, भिक्खवे, पुरिसपुग्गलो पुञ्ञञ्चेव सङ्खारं अभिसङ्खरोती”ति-आदीसु (सं. नि. 2.51) आगतट्ठानं पञ्ञायति. कायिकचेतसिकं पन वीरियं पयोगाभिसङ्खारोति वुच्चति, सो “यावतिका अभिसङ्खारस्स गति, तावतिका गन्त्वा अक्खाहतं मञ्ञे अट्ठासी”ति-आदीसु (a. नि. 3.15) आगतो.
न केवलञ्च एतेयेव, अञ्ञेपि “सञ्ञावेदयितनिरोधं समापज्जन्तस्स खो, आवुसो विसाख, भिक्खुनो पठमं निरुज्झति वचीसङ्खारो, ततो कायसङ्खारो, ततो चित्तसङ्खारो”ति-आदिना (म. नि. 1.464) नयेन सङ्खार-सद्देन आगता अनेके सङ्खारा. तेसु नत्थि सो सङ्खारो, यो सङ्खतसङ्खारेहि सङ्गहं न गच्छेय्य, इतो परं सङ्खारपच्चया विञ्ञाणन्ति-आदीसु वुत्तं वुत्तनयेनेव वेदितब्बं.
अवुत्ते पन विजानातीति विञ्ञाणं. नमतीति नामं. रुप्पतीति रूपं. आये तनोति आयतञ्च नयतीति आयतनं. फुसतीति फस्सो. वेदयतीति वेदना. परितस्सतीति तण्हा. उपादियतीति उपादानं. भवति भावयति चाति भवो. जननं जाति. जिरणं जरा. मरन्ति एतेनाति मरणं. सोचनं सोको. परिदेवनं परिदेवो. दुक्खयतीति दुक्खं. उप्पादट्ठितिवसेन वा द्विधा खणतीतिपि दुक्खं. दुम्मनभावो दोमनस्सं. भुसो आयासो उपायासो.
सम्भवन्तीति अभिनिब्बत्तन्ति. न केवलञ्च सोकादीहेव, अथ खो सब्बपदेहि सम्भवन्ति-सद्दस्स योजना कातब्बा. इतरथा हि “अविज्जापच्चया सङ्खारा”ति वुत्ते किं करोन्तीति न पञ्ञायेय्य, सम्भवन्तीति पन योजनाय सति अविज्जा च सा पच्चयो चाति अविज्जापच्चयो. तस्मा अविज्जापच्चया सङ्खारा सम्भवन्तीति पच्चयपच्चयुप्पन्नववत्थानं कतं होति. एस नयो सब्बत्थ.
एवन्ति निद्दिट्ठनयनिदस्सनं. तेन अविज्जादीहेव कारणेहि, न इस्सरनिम्मानादीहीति दस्सेति. एतस्साति यथावुत्तस्स. केवलस्साति असम्मिस्सस्स, सकलस्स वा. दुक्खक्खन्धस्साति दुक्खसमूहस्स, न सत्तस्स, न सुखसुभादीनं. समुदयोति निब्बत्ति. होतीति सम्भवति. एवमेत्थ अत्थतो विञ्ञातब्बो विनिच्छयो.
588. लक्खणादितोति अविज्जादीनं लक्खणादितो. सेय्यथिदं– अञ्ञाणलक्खणा अविज्जा, सम्मोहनरसा, छादनपच्चुपट्ठाना, आसवपदट्ठाना. अभिसङ्खरणलक्खणा सङ्खारा, आयूहनरसा, चेतनापच्चुपट्ठाना, अविज्जापदट्ठाना. विजाननलक्खणं विञ्ञाणं, पुब्बङ्गमरसं, पटिसन्धिपच्चुपट्ठानं, सङ्खारपदट्ठानं, वत्थारम्मणपदट्ठानं वा. नमनलक्खणं नामं, सम्पयोगरसं, अविनिब्भोगपच्चुपट्ठानं, विञ्ञाणपदट्ठानं. रुप्पनलक्खणं रूपं, विकिरणरसं, अब्याकतपच्चुपट्ठानं, विञ्ञाणपदट्ठानं. आयतनलक्खणं सळायतनं, दस्सनादिरसं, वत्थुद्वारभावपच्चुपट्ठानं, नामरूपपदट्ठानं. फुसनलक्खणो फस्सो, सङ्घट्टनरसो, सङ्गतिपच्चुपट्ठानो, सळायतनपदट्ठानो. अनुभवनलक्खणा वेदना, विसयरससम्भोगरसा, सुखदुक्खपच्चुपट्ठाना, फस्सपदट्ठाना. हेतुलक्खणा तण्हा, अभिनन्दनरसा, अतित्तभावपच्चुपट्ठाना, वेदनापदट्ठाना. गहणलक्खणं उपादानं, अमुञ्चनरसं, तण्हादळ्हत्तदिट्ठिपच्चुपट्ठानं, तण्हापदट्ठानं. कम्मकम्मफललक्खणो भवो, भावनभवनरसो, कुसलाकुसलाब्याकतपच्चुपट्ठानो उपादानपदट्ठानो. जाति-आदीनं लक्खणादीनि सच्चनिद्देसे वुत्तनयेनेव वेदितब्बानि. एवमेत्थ लक्खणादितोपि विञ्ञातब्बो विनिच्छयो.
589. एकविधादितोति एत्थ अविज्जा अञ्ञाणादस्सनमोहादिभावतो एकविधा. अप्पटिपत्तिमिच्छापटिपत्तितो दुविधा. तथा ससङ्खारासङ्खारतो. वेदनत्तयसम्पयोगतो तिविधा. चतुसच्चपटिवेधतो चतुब्बिधा. गतिपञ्चकादीनवच्छादनतो पञ्चविधा. द्वारारम्मणतो पन सब्बेसुपि अरूपधम्मेसु छब्बिधता वेदितब्बा.
सङ्खारा सासवविपाकधम्मधम्मादिभावतो एकविधा. कुसलाकुसलतो दुविधा. तथा परित्तमहग्गतहीनमज्झिममिच्छत्तनियतानियततो. तिविधा पुञ्ञाभिसङ्खारादिभावतो. चतुब्बिधा चतुयोनिसंवत्तनतो. पञ्चविधा पञ्चगतिगामितो.
विञ्ञाणं लोकियविपाकादिभावतो एकविधं. सहेतुकाहेतुकादितो दुविधं. भवत्तयपरियापन्नतो, वेदनत्तयसम्पयोगतो, अहेतुकद्विहेतुकतिहेतुकतो च तिविधं. योनिगतिवसेन चतुब्बिधं, पञ्चविधञ्च.
नामरूपं विञ्ञाणसन्निस्सयतो कम्मपच्चयतो च एकविधं. सारम्मणनारम्मणतो दुविधं. अतीतादितो तिविधं. योनिगतिवसेन चतुब्बिधं, पञ्चविधञ्च.
सळायतनं सञ्जातिसमोसरणट्ठानतो एकविधं. भूतप्पसादविञ्ञाणादितो दुविधं. सम्पत्तासम्पत्तनोभयगोचरतो तिविधं. योनिगतिपरियापन्नतो चतुब्बिधं पञ्चविधञ्चाति इमिना नयेन फस्सादीनम्पि एकविधादिभावो वेदितब्बोति एवमेत्थ एकविधादितोपि विञ्ञातब्बो विनिच्छयो.
590. अङ्गानञ्च ववत्थानाति सोकादयो चेत्थ भवचक्कस्स अविच्छेददस्सनत्थं वुत्ता. जरामरणब्भाहतस्स हि बालस्स ते सम्भवन्ति. यथाह “अस्सुतवा, भिक्खवे, पुथुज्जनो सारीरिकाय दुक्खाय वेदनाय फुट्ठो समानो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहमापज्जती”ति (सं. नि. 4.252). याव च तेसं पवत्ति, ताव अविज्जायाति पुनपि अविज्जापच्चया सङ्खाराति सम्बन्धमेव होति भवचक्कं. तस्मा तेसं जरामरणेनेव एकसङ्खेपं कत्वा द्वादसेव पटिच्चसमुप्पादङ्गानीति वेदितब्बानि. एवमेत्थ अङ्गानं ववत्थानतोपि विञ्ञातब्बो विनिच्छयो.

अयं तावेत्थ सङ्खेपकथा.